SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨૫ મો પરોક્ષામાં પ્રથમ પુરુષ એકવચનનો પ્રત્યય પા. ૨૪. નિ.૩.થી ણિત્ વિકલ્પે છે એટલે ઙિતા વિકલ્પે થશે, માટે-પક્ષે ગુણ કે વૃદ્ધિ થશે. उच्चुकुट उच्चुकोट । नुनुव नुनाव । उच्चुकुटिव । उच्चुकुटिथ | नुनुविव । नुनुविथ । उच्चुकोट 3. ५. जे. व नुनाव 3. ५. जे. व. શબ્દો अर्भक पुं. जाजड, जय्युं कलिङ्ग पुं. ते हेशनुं नाम. दम्पति पुं. (द्वि.व.) स्त्री-पुरुष द्विज पुं. ब्राह्मण, हांत. पारण न. तप पारदुं ते. माल्य न. पुष्पनी भाषा, भाषा राशि पुं. भेष, वृषभ वगेरे घस् ग. १. ५२. जावं. आ+छिद् ग.७. .छीनवी सेवु. नि+कृ ग.८.७. पराभव १२वो. ધાતુઓ બાર રાશિમાંની કોઈ એક. वाचिक न. संदेशो. विप्र पु. ब्राह्म. शश्वत् २. निरंतर, सा. सेनानी पुं. सेनापति. . खारंभ ४२वो. .२.५२. वीताव. . ६.५. विजेवुं. प्र + क्रम् . १ वि-अति + इ वि + कृ વાક્યો अहो द्विज ! त्वया कलिङ्गेषु द्विजो हतः ? हे विभो ! नाहं कलिङ्गान्जगाम, 'ननु मया कलिङ्गेषु ब्राह्मणो हत: ' इति त्वया सुप्तेन प्रलपितं तत्कथमिदमुच्यते, सुप्तोऽहं यद्विललाप तदनृतम् । तथा किं न विवेदिथैनं यथा स लवणो नाम दानवो विप्रान्निचकार जघान शश्वद् बुभुजे च । 'अतिवरीयसे वराय वयं प्रदत्ताः स्म' इति जज्ञिरे ताः कन्या मुदममन्दां च दधुः । त्वचं कर्ण: शिबि र्मांसं जीवं जीमूत-वाहनः । ददौ दधिचिरस्थीनि, नास्त्यदेयं महात्मनाम् ॥ तत्राश्रमे दम्पती तौ, लालयन्तौ मृगार्भकान् । तपःकष्टमजानन्तौ, कञ्चित्कालं व्यतीयतुः ॥ ૧૬૬
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy