SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨૪ મો प्रच्छ (41. १८. नि. १७.) मस्ज् (पा. १८. नि. १४.) पप्रच्छ पप्रच्छिव पच्छिम ममज्ज ममज्जिव ममज्जिम पप्रष्ठ पच्छिथ पप्रच्छथुः पप्रच्छ ममङ्कथ, ममज्जिथ ममज्जथुः ममज्ज पप्रच्छ पप्रच्छतुः पप्रच्छु. ममज्ज ममज्जतुः ममज्जुः भ्रस्ज् (पा. १3. नि. २ अने १२. होवो.) बभ्रज्ज बभ्रज्जिव बभ्रज्जिम बभर्ज बर्जिव बजिम बभ्रष्ठ,बभ्रज्जिथ बभ्रज्जथुः बभ्रज्ज बभर्छ,बर्जिथ बभर्जथुः बभर्ज बभ्रज्ज बभ्रज्जतुः बभ्रज्जुः बभर्ज मा. बभ्रज्जे बभ्रज्जिवहे, बभ्रज्जिमहे । बभर्जे, बर्जिवहे, बर्जिमहे। बन्ध्, बबन्ध बबन्धिव बबन्धिम । बबन्धिथ, बबन्द्ध । ५५.१०नि. २. व्रश्च मुह वव्रश्च वव्रश्चिव वव्रश्चिम मुमोह मुमुहिव मुमुहिम 'वव्रश्चिथ वव्रश्चथुः वव्रश्च मुमोहिथ मुमुहथुः मुमुह वव्रश्च वव्रश्चतुः वव्रश्चः मुमोह मुमुहतुः मुमुहुः मुह प्रभारी द्रुह, स्नुह, स्निह्म पातुमोना ३५ो ४२५i. तृप्-ततर्प, ततृपिव, ततृपिम । ततपिथ, ततृपथुः, ततृप । ततर्प, ततृपतुः, ततृपुः । मे प्रभारी, दृप्. मृज, ५८. १3. नि.१. सने 3. ममा ममाजिव-ममजिव ममार्जिम-ममृजिम । ममार्जिथ ममार्जथुः-ममृजथुः ममार्ज-ममज । ममार्ज ममार्जतु:-ममृजतुः ममार्जुः-ममृजुः ।। ૧. વેર્ ધાતુઓને અન્ય વ્યાકરણના મતે વિકલ્પ રૂ થાય છે. वव्रश्चिव, वव्रश्च्च । वव्रश्चिम, वव्रश्च्म । वव्रश्चिथ-वव्रष्ठ । मुमुहिव, मुमुह्व। मुमुहिम मुमुझ। मुमोहिथ मुमोग्ध, मुमोढ। से प्रभारी द्रुह, स्नुह अने स्निह । ५.. १८. नि. १२. ततृपिव, ततृप्व । ततपिथ, ततर्थ-तत्रप्थ से प्रभारी, दृप् । मृज्, ममृजिव-ज्व, ममाजिथ-र्छ। सुष्णोह, सिष्णेह । ૧૫૯
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy