SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨૧ મો अञ्च् ग.१.५२. ४, पूभ रवी. ધાતુઓ धुर्व् ग.१.५. हिंसा ४२वी. धूर्वति । વાક્યો किं वाऽभविष्यदरुणस्तमसां विभेत्ता तं चेत्सहस्त्रकिरणो धुरि नाकरिष्यत् । भवतीनां सूनृतयैव गिरा कृतमातिथ्यम् । आहार इवोद्वारै गिरा भावोऽनुमीयते । उपादेया शास्त्र- लोकव्यवहारानुगा' गीः । तिर्यञ्चोऽपि रक्षन्ति पुत्रान्प्राणानिवात्मन: । त्वमपि सम्राजं सुतमवाप्स्यसि । यस्य यादृशी भावना सिद्धि र्भवति तादृशी । राज्येच्छुः स मृत्वा मिथिलायां महापुरि जनक - भार्याया गर्भे सुतोऽभवत् । जडानामुदये हन्त ! विवेकः कीदृशो भवेत् । इन्द्रियार्थेषु धावन्ति त्यक्त्वा ज्ञानामृतं जडाः । इन्द्रियै र्न जितो योऽसौ धीराणां धुरि गण्यते ॥ भास्वन्तं सवितारं तं विनाऽहरपि शर्वरी । जाता यन्मे तमोजालैः किलान्धाः सकला दिशः ॥ गीर्षु चेतःसु च स्वच्छा महत्सु वरिवस्यकाः । घूर्षुचितासु च दृढा राजद्वार्षु नरा इह ॥ ३ १. अनु गच्छति इति अनुगः । वि.अनुसरनार. २. (१) अ(टक्) प्रत्यय रितू छे. (२) टित् प्रत्ययांत नाभोने स्त्रीलिंगमां ई (डी) थाय छे. 3. इह-पत्तने 936
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy