________________
પાઠ ૧૫ મો
પાઠ ૧૫ મો. ગણ ૩ જો ચાલુ १. पृ ऋ भृ मा हा (j) भने हाई पृ' मा पातुमाने शित પ્રત્યય પર છતાં, દ્ધિત્વ થયા પછી પૂર્વના સ્વરનો રૂ થાય છે. पृ+ति-पृपृ+ति-पिपति। पिपर्मि पिपृवः पिपृमः अपिपरम् अपिपृव अपिपृम पिपर्षि पिपृथः पिपृथ अपिप:२ अपिपृतम् अपिपृत पिपति पिपृतः पिप्रति अपिपः अपिपृताम् अपिपरुः पिपृयाम् पियाव पिपृयाम पिपराणि पिपराव पिपराम पिपृयाः पिपृयातम् पिप्यात पिपृहि पिपृतम् पिपृत पिपृयात् पिपृयाताम् पिपृयुः पिपतु पिपृताम् पिप्रतु
૨. હિન્દુ થયા પછી પૂર્વના ૩ વર્ણ અને ૩ વર્ણનો, અસ્વ સ્વર ५२ छत मनु इय् भने उव् थाय छे. ऋति-ऋ ऋति- नि. १ थी, इ ऋ + ति-इय्-ऋ+ति = इयति । इयर्मि इयवः इयमः ऐयरम् ऐयव ऐयम इयषि इयथः इयथ ऐयः ऐयतम् ऐयत इयति इयतः इग्रति ऐय: ऐवृताम् ऐयरु: इय्याम् इय्याव इय्याम इयराणि इयराव इयराम इययाः इत्र्यातम् इत्र्यात इयहि इयतम् इयत इय्यात् इययाताम् इय॒युः इयतु इयताम् इयतु
भृ धातु- ५२स्मै. बिभर्ति बिभृतः बिभ्रति छत्या. अबिभः अबिभृताम् अबिभरुः इत्यादि. ऋ पातु पेठे. ૧. દીર્ઘ ૫ બીજાઓના મત પ્રમાણે અહિં મૂક્યો છે. २. पा. १०. नि. ७. 3. पा. १०. नि. ६. * ऋ+त्-ऋऋ+त्-इ ऋ+त्-इय् ऋ+त् = ऐयः ।
FEEEEEEEEEEEE
૮૧