SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧૪ મો पूज्यैरभक्तोऽपि शिशुः शिष्यते न तु हीयते । ताये गते सति, अक्षेषु हानिं प्राप्नुवत्सु सत्सु, हा वृद्धोऽपि विषयाभिलाषं न जहाति । न हि 'त्र्यम्बक- जटा कलापमन्तरिक्षं वा विहाय क्षीणोऽपि हरिणलक्ष्मा क्षितौ पदं बध्नाति । त्वयाऽपि यदि हीयेत, दुर्दशा - पतितः पतिः । उदयेत तदा नूनं, पश्चिमायां विभाकरः * ॥ न कश्चिच्चण्डकोपानामात्मीयो नाम भूभुजाम् । होतारमपि जुह्वानं स्पृष्टो दहति पावकः ॥ अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ॥ भ्रमर इव विभाते कुन्दमन्तस्तुषारम्' न च खलु परिभोक्तुं नैव शक्नोति हातुम् । હું મરણથી બીતો નથી (ભી) કેમકે અમૃતજેવું જિનેશ્વરનું વચન મેં પીધું છે. *તપરૂપી અગ્નિમાં કર્મરૂપી સમિધનો હોમ કર. (દુ) तेजो लयथी डरतां नथी (भी) ने धैर्यने त४तां नथी. (हा ) अमे महिरापान छोडी हीधुं छे. (हा ) तेस्रो असत्य जोसतां शरनातां नथी. (ही) १. त्रीणि अम्बकानि यस्य स त्र्यम्बकः- महादेव इत्यर्थः । २. क्षि (५२. 1. १.) +त = क्षीण: द्दीर्घ थाय छे. 3. हरिणः लक्ष्म यस्य स हरिणलक्ष्मा - चन्द्र इत्यर्थः । ४. विभां (प्रभां) करोति इति विभाकर:- सूर्य इत्यर्थः । ५. अन्तः तुषार: यस्य तत् ६. तप एव अग्निः तपोग्निः, तस्मिन् - तपोऽग्नौ । ८०
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy