SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ સંસ્કૃત વાક્યો नमोऽस्तु वर्धमानाय । शिवमस्तु सर्वजगतः । भोः छात्राः ! व्याकरणं पठत । बाला देवस्य पुरो नृत्यन्तु । रतिलाल ! त्वमसत्यं न वद । शत्रवः पराङ्मुखा भवन्तु । तृष्णेऽधुना मुञ्च माम् । त्वं मम मित्रमेधि । पापानि शाम्यन्तु । जयन्तु ते जिनेन्द्राः । रे रे जनाः ! विनयं न परित्यजत । भो देवदत्त ! आसने उपविश, जलं च पिब । देवदत्त ! चिरं जीवतात्, विद्यां च लभस्व । हे अम्ब' ! पुनरपि वयं शत्रुञ्जयं गच्छाम । किङ्करा भारं वहत, झटिति चलत । किं भोः संस्कृतां भाषां शिक्षामहै उताङ्ग्लभाषाम् । युष्माभिर्देवः पूज्यतां तस्य चाज्ञानुरुध्यताम् । गुणं पृच्छ, न रूपम्, शीलं कुलं च पृच्छ, न धनम् । काले वर्षतु पर्जन्य: सुप्रभूतेन वारिणा । दरिद्राभर कौन्तेय ! मा यच्छ प्रभवे धनम् । व्याधितस्यौषधं पथ्यं, नीरुजस्य किमौषधैः ॥ १ जे स्वरवाणा, माता अर्थवाना आ (आप) प्रत्ययान्त નામોનો અન્ય સ્વર સંબોધનમાં મૈં પ્રત્યય સહિત હ્રસ્વ થાય છે. 3!TER! (STERT - Zall. Hill.) ૧૩૧
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy