________________
आम
अन्तु
आमहै
ध्वम्
પાઠ ૪૨ મો. આજ્ઞાર્થ. પંચમી વિભક્તિ
પરસ્મપદ आनि आव ० तम् तु ताम् આત્મપદ
आवहै स्व इथाम् ताम् इताम्
કર્તરિ રૂપો गम् - गच्छानि गच्छाव
गच्छ गच्छतम्
गच्छतु गच्छताम् अस् ।.२.असानि असाव
एधि स्तम्
अस्तु स्ताम् भाष - भाषै भाषावहै
भाषस्व भाषेथाम् भाषताम् भाषेताम्
अन्ताम्
गच्छाम
गच्छत
गच्छन्तु असाम
स्त
सन्तु भाषामहै भाषध्वम् भाषन्ताम्
૧૨૮