________________
ધાતુઓ
अप + ईक्ष ग. १. मा. अपेक्षा २।५वी, ४५७।२।५वी उप + विश् 1. ६. ५. बेसबुं उद् + गम् ग. १. ५. j, ये ४j. कस् २. १. ५. पालjवि + विस, पासपुं. गै (गाय) २. १. ५. uj. द्रु . १. ५. भीxj, अरपुं. रट् ग. १. ५. २७j, २८g. वि + सम् + वद् . १. ५. विपरीत पुं. निष्क्षण थj,
विपरीत बोलg.
સંસ્કૃત વાક્યો नगरं प्रविशती मित्रे युष्माकं मुदे कथं न भूते ? सती सीतां रामो वनेऽत्यजत् । उपाये सति कर्तव्यं सर्वेषां चित्तरञ्जनम् । पताकाभि भूष्यमाणे जिनप्रासादे गायन्त्यो रममाणाश्चबाला जनकेन दृष्टाः। देवेनानुभूयमानाय सुखाय नृपो नित्यं स्पृहयति । अस्मिन्कासारे प्रभूतैः कमलै भूयमानमस्ति । नाथे कुतस्त्वय्यशुभं प्रजानाम्। यस्मिञ्जीवति जीवन्ति बहवः, सोऽत्र जीवति । पूजितैः पूज्यमानो हि केन केन न पूज्यते ? विकसति हि पतङ्गस्योदये पुण्डरीकम्; द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः । न भवति, भवति च न चिरं, भवति चिरंचेत्, फले विसंवदति । कोपः सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम् ॥ ૧૨૦