SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ विभव पुं. धन, होलत शाश्वत वि. शाश्वत, हंमेशनु सुपुत्र पुं. सारो पुत्र संनिहित वि. पासे रहेल स्पर्श पुं. स्पर्श समविसर समान वि. तुल्य हलाहल न. २ हरि पुं. न्द्र, विष्णु हीनविहीन, जो સંસ્કૃત વાક્યો मधुभि भ्रमरा माद्यन्ति । वारिणः स्पर्शः शीतः । मेघो वारि वर्षति । हरी रमां पश्यति । मधुनि माधुर्यमस्ति । वारिभिर्जीवा जीवन्ति । शुचिने कुलाय स्वस्ति । ज्ञानेन हीनाः पशुभिः समानाः । अमुष्मिन्नगरे पुराऽहं न्यवसम् । एभिः कविभिः काव्यानि स्वादूनि विरच्यन्ते । मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् । जगति त्रीणि तत्त्वानि देवो गुरुर्धर्मश्च । प्रदोषे दीपकश्चन्द्रः, प्रभाते दीपको रविः । त्रैलोक्ये दीपको धर्मः, सुपुत्रः कुलदीपकः ॥ अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं संनिहितो मृत्युः, कर्तव्यो धर्मसंग्रहः ॥ ૧૦૮
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy