SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ શબ્દો अनुरूप वि. सर , ४ | निःस्वन वि. सवा४ वरनु आतप पुं. तो भाण्ड न. पास उदार वि. २ | मरण न. भ२९, भरते कम्भकार पं.भार वर्षा स्त्री. वर्षातु क्लान्त भू.. थाडी गयेj | वित्त न. धन छाया स्त्री. छाया |विरक्त वि. 01 वर्नु निःस्पृह वि. स्पृहा बनें | शूर पुं. शूरवीर संस्कृत पायो धर्मः शरणमापदि। वियति विद्योतते विद्युत् । मरुता समुद्रः क्षुभ्यति । वीराणां हि रणं मुदे। कुम्भकारेण मृदो भाण्डानि व्यरच्यन्त । कारणस्याऽनुरूपं कार्यं जगति दृश्यते । शरदि न वर्षति गर्जति, वर्षति वर्षासु निःस्वनो मेघः । उदारस्य तृणं वित्तं, शूरस्य मरणं तृणम् । विरक्तस्य तृणं भार्या, निःस्पृहस्य तृणं जगत् ॥ ગુજરાતી વાક્યો તડકાથી થાકી ગયેલા માણસો વૃક્ષની છાયામાં આશરો લેતા હતા. Aml स्त्रीमोनुं भूपछ. | माडीने दावा मे छे. ધર્મ જગતનું શરણ છે. | બાળક લાડવાને ઝંખે છે. રાજા પ્રધાનો ઉપર ક્રોધ કરે છે. યુદ્ધમાં યોદ્ધાઓ લડે છે. ८.
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy