SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ५ संघिरो : लाभात् लोभो वर्धते । वृक्षाद् डयन्ते विहगाः । अवदत् शठः । अगच्छन् चौराः । નીચેનાં વાક્યોમાં ખાલી મૂકેલી જગ્યાએ યોગ્ય પદો વાપરી વાક્ય પૂરું કરો. तदा - -अवसम् । क्षमा - भूषणम्। यथा -चन्द्रेण शोभते. कासारः। किंकराः - ग्राम समरे - अयुध्यत । युधिष्ठिरः - अवदत् । विहगै वृक्षे । निशायां - राजते। -धर्म -आचार्यः । सङ्घन - वयं शत्रुञ्जयं जनाः पापस्य - लोभात् न - तस्याः - अहं न -। स्वस्ति ..-। तस्यै –आर्यायै - 96
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy