SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ જેન ચિત્રકલ્પદ્રુમ બેબી હટી, કવિચક્રવર્તી સિદ્ધપાલ, આશાપૂર, અદ્ભુતક, આભડવાસાક આદિની, પાલનપુરની ૧૧ માહૂ આદિની, ઘોળકાની૧૭ બકુલ અને નંદિક આદિની, શ્રીનીલકમાં૧૧૮ ધરણીધર આદિની ઇત્યાદિ અનેકાનેક વસતિઓ અને પૌષધશાલાઓનાં તેમજ તે સિવાય ત્ય૧૧૯ અને ચૈત્યવાસી મુનિઓનાં સ્થાન ૨૦આદિનાં નામે આપણને મળી રહે છે, જ્યાં રહી જૈનાચાર્યોએ ગ્રંથના કરી હતી. જયાં આવી વસતિ નહોતી ત્યાં બીજાં બીજાં યોગ્ય સ્થાનમાં રહી ગ્રંથરચના કરવામાં આવતી. ગ્રંથલેખન ચંથરચના કરતી વખતે ગ્રંથકારે તેમના ગ્રંથના કાચા ખરડાઓ પથ્થરપાટી-સ્ટેટ અથવા ५१६ 'प्रहादनपुरनगरे, त्रिबिन्दुतिथिवत्सरे १५०३ कृतो ग्रन्थः । मालश्रावकवसतौ, समाधिसंतोषयोगेन ।' ___ .--पृथ्वीचन्द्रचरित्र जयसागरीय ११७ 'चतुरधिकविंशतियुते, वर्षसहस्र शते च सिद्भयम् । धवलकपुरे वसतो, धनपत्योबकुलनन्दिकयोः।' -पंचाशकटीका अभयदेवीया ११८ 'संवत् १२९५ वर्षे अोह धीमत्रलके समस्तराजावलीविराजितमहाराजाधिराजश्रीमजयतुग्निदेवकल्याणविजयराज्ये महाप्रधानपंच. श्रीधर्मदेवे सर्वमुद्राव्यापारान् परिपंथयतीत्येवं काले प्रवर्तमाने श्रीऊपकेशवंशीयसा. आसापुत्रेण श्रीचित्रकूटवास्तव्येन चारित्रिचूडामणिश्रीजिनवल्लभसूरिसन्तानीयश्रीजिनेश्वरमरिपदपंकजमधुकरेण धीशत्रुजयोजयंतादितीर्थसार्थयात्राकारणसफलीकृतसंघमनोरथेन सुगुरूपदेशश्रवणसंजातश्रद्धातिरेकप्रारब्ध. सिद्धान्तादिसमस्तजैनशास्त्रोद्धारोपक्रमेण अद्य सा० सल्हाकेन भ्रातृदेदासहितेन कर्मस्तवकर्मविपाकपुस्तिका लेखिता पं. धरणीधरसालायां पं. चाहडेन ।' -कर्मस्तव-कर्मविपाकटीका पुस्तिका, ने. २२३ जेसलमेर ज्ञानभंडार । ११८ (क) 'अब्दानां शकनृपतेः, शतानि चाष्टौ गतानि विंशत्या । अधिकान्येकाधिकया, मासे चेत्रे तु पञ्चम्याम् ॥ नीतं समाप्तिमेतत् , सिद्धांतिकयक्षदेवशिष्येण । प्रतिचरणायाः किञ्चिद्, व्याख्यानं पार्श्वनाना तु॥ श्रावको जम्बुनामाख्यः, शीलवान् सुबहुश्रुतः । साहाय्याद् रचितं तस्य, गम्भूतायां जिनालये ।। -श्रावकप्रतिक्रमणवृत्ति । (ख) 'श्रीमदणहिल्लपाटकनगरे केशीयवीरजिनभवने । रचितमदः श्रीजयसिंहदेवनपतेश्च सौराज्ये ।' -नवतत्त्वभाष्यविवरण यशोदेवीय (११७४ वर्षे) (ग) "सिरिधवलभेडसालियकारविए पाससामिजिणभवणे | आसावल्लिपुरीए, ठिएण एवं समाढतं ।' ___ 'अणहिलबाडपत्तणे, तयणु जिणवीरमंदिरे रम्मे । सिरिसिद्धरायजयसिंहदेवरज्जे विजयमाणे ॥' -चन्द्रप्रभचरित्र प्राकृत यशोदेवीय (११७८ वर्षे) (घ) 'बारसतित्तीसुत्तरवरिसे दीवूसवम्मि पुग्णदिणे । अणहिलपुरे एयं, समत्थियं वीरभवणमिम ।। । --अरिष्टनेमिचरितम् रत्नप्रभीयम् । १२. 'छत्तावलिपुरीए, मुणिअंबेसरगिहम्मि रइयमिमं ।' -~-गुणचन्द्रीय महावीरचरित्रं.
SR No.008464
Book TitleBharatiya Jain Shraman Sanskruti ane Lekhankala
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPunyavijayji
Publication Year
Total Pages164
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy