________________
टिप्पनक-परागविवृतिसंवलिता । पतत्पक्कतरुफलप्लूत्कृतिकाणचारुणा चक्रवाकचञ्चुगलितार्धजग्धलामञ्जकजटालेन वञ्जुलनिकुञ्जपुञ्जयमानमञ्जकुक्कुटक्कणितेन दूरपातदलिततालोच्छलद्रसच्छटापिच्छिलेन कल्लोलास्फालनस्फुटितशुक्तिमुक्तमौक्तिकप्रकरतारकितहषदा निषादधनुःकोटिकृष्णकन्दस्थपुटितोदेशेन दृश्यमानार्धचर्वितकशेरुग्रन्थिकथितकोलयूथप्रस्थानेन [य], लग्नमृगनाभिपरिमलशिलातलानुमितगन्धमृगविश्रान्तिना लवलीलतामन्दिरोदरनिषण्णरतिखिन्नकिन्नरमिथुनेन विचित्रपत्ररथपदमुद्राङ्कितसिकतिलभूतलेन चलितपवनान्दोलितवनराजिविवरक्षरद्विरलरविरोचिषा प्राचा सरस्तीरेण पूर्ववत् कौबेरी दिशमुद्दिश्य प्रतस्थे [र]।
क्रमाच्च शृण्वन् पुरश्चरणपातरवचकितानां तटशिलातलजुषां जलमानुषद्वन्द्वानामुदकझम्पाझाङ्कतानि, वीक्षमाणः समीरणोल्लसितकल्लोलशिखरशीकरानुसरणव्याकुलानि चातककुलानि, विलोकयन् शकुल
टिप्पनकम्-लामञ्जकं-मृणालम् । कुक्कुटः-पक्षिविशेषः । पिच्छिलेन विजिविलेन । कसेरु:-कन्दविशेषः, कोल:सूकरः [य]।
रेणुपटलैः-परागपुजैः, पांशुलेन-निर्मलेन, जलपतत्पक्वतरुफलप्लत्कृतिक्काणचारुणा जले पततां-गलतां, पक्कानांपरिणतानां, तरुफलानां-वृक्षफलानां, प्लूत्कृतिरूपैः क्वाणैः-ध्वनिभिः, चारुणा-मनोहरेण, चक्रवाकचञ्चुगलितार्धजग्धलामञ्जकजटालेन चक्रवाकाणां-कोकाख्यपक्षिविशेषाणां,चश्वाः-तुण्डात् ,गलितैः-पतितैः,अर्धजग्धैः-अर्धभक्षितैः, लामञ्जकैःवीरणाख्यतृणमूलैः, जटालेन-व्याप्तेन, पुनः वञ्जलनिकुञ्जपुञ्जयमानमञ्जकुक्कटक्वणितेन वजलनिकुञ्जषु-वेतसलतावनेषु, पुज्यमानं-राशीक्रियमाणं, मञ्ज-श्रवणप्रियं, कुकुटानां-चरणायुधानां, क्वणितं-कूजितं यस्मिंस्तादृशेन, यद्वा तत्र पुज्यमानैः, मञ्जुभिः-मनोहरैः, कुक्कुटैः, क्वणितेन-शब्दायितेन, पुनः दूरपातदलिततालोच्छलद्रसच्छटापिच्छिलेन दूरपातात्दूरस्खलनात, दलितेभ्यः-विशीर्णेभ्यः, तालेभ्यः-तालवृक्षफलेभ्यः, उच्छलन्तीभिः-प्रस्रवन्तीभिः, रसच्छटाभिः-रसधाराभिः, पिच्छिलेन-आर्द्रण, पुनः कल्लोलास्फालनस्फुटितशुक्तिमुक्तमौक्तिकप्रकरतारकितहषदा कल्लोलैः-महातरङ्गैः, आस्फालनेन-आघातेन, स्फुटितायाः-विकसितायाः, विदीर्णाया इत्यर्थः, शुक्तः, मुक्तैः-निर्गतैः, मौक्तिकप्रकरैः-मुक्तामणिगणैः, तारकिता-सञ्जाततारका, दृषत्-शिला यस्मिंस्तादृशेन, पुनः निषादधनुःकोटिकृष्णकन्दस्थपुटितोद्देशेन निषादस्यचाण्डालस्य, या धनुःकोटि:-धनुरग्रं, तद्वत् कृष्णैः-श्यामवर्णैः, कन्दैः-सस्यमूलैः, स्थपुटितः-आच्छादितः, उद्देशः-प्रदेशो यस्य तादृशेन, पुनः दृश्यमानार्धचर्वितकशेरुग्रन्थिकथितकोलयूथप्रस्थानेन दृश्यमानाभिः- दृष्टिगोचरीक्रियमाणाभिः, कशेरुग्रन्थिभिः-जलाशयनिकटप्ररूढतृणविशेषपर्वभिः, कथितं-सूचितं, कोलयूथस्य-वराहराशेः, प्रस्थान-प्रयाणं यस्मिंस्तादृशेन [य], पुनः लग्नमृगनाभिपरिमलशिलातलानुमितगन्धमृगविश्रान्तिना लमः-सम्पृक्तः, मृगनाभिपरिमल:कस्तूरिकाविमर्दोद्भूतगन्धो यस्मिंस्तादृशेन, शिलातलेन-पाषाणपृष्ठेन, अनुमिता-अनुमानगोचरीकृता, गन्धमृगाणां-नाभिगन्धाढ्यमृगाणां, विधान्तिः-श्रमापनयनं यस्मिंस्तादृशेन, पुनः लवलीलतामन्दिरोदरनिषण्णरतिखिन्नकिन्नरमिथुनेन लवलीलतामन्दिरोदरे-लवल्याख्यलताविशेषगृहमध्ये, निषण्णं-स्थितं, विश्रान्तमिति यावत् , रतिखिन्नं-रतिश्रान्तं, किन्नरमिथुनंदेवविशेषद्वन्द्वं यस्मिंस्तादृशेन, पुनः विचित्रपत्ररथपदमदाङितसिकतिलभतलेन विचित्रा रथानां-पतन्तं त्रायन्त इति पत्रं-पक्षः, तदेव रथः-यानं येषां तादृशानां पक्षिणामित्यर्थः, यद्वा विचित्राभिः पदमुद्राभिःपादाकृतिभिः, अङ्कितं-चिह्नितं, सिकतिलं-वालुकामयं, भूतलं-भूमियस्मिंस्तादृशेन, पुनः चलितपवनान्दोलितवनराजिविवरक्षरद्विरलरविरोचिषा चलितेन पवनेन-वायुना, आन्दोलितायाः-प्रकम्पितायाः, वनराजेः- वनसमूहस्य, विवरात्रन्ध्रात् , क्षरत्-उद्गच्छत् , रविरोचिः-सूर्यप्रकाशो यस्मिंस्तादृशेन [र।
च पुनः, कमात् शनैः, उत्तरं उदीच्य, तीरं तटम् , अधिरूढः प्राप्तः सन् , पुरस्तात् अग्रे, आरामं कृत्रिमकाननम् , अद्राक्षीत् दृष्टवानित्यग्रेणान्वेति; किं कुर्वन् ? पुरश्चरणपातरवचकितानां पुरः-अग्रे, चरणपातस्य-पादविक्षेपस्य, रवेन-शब्देन, चकिताना-सम्भ्रान्तानां, तटशिलातलजुषां तीरस्थशिलोपरिवर्तिनां, जलमानुषद्वन्द्वानां जलीयमनुष्यद्वन्द्वा
झाङ्कतानि जलोत्पतनध्वनिविशेषान्, शण्वन् श्रवणगोचरीकुर्वन् । पुनः समीरणोल्लसितकल्लोल
"Aho Shrutgyanam"