________________
७६
टिप्पनक-परागविवृतिसंवलिता। कौतुकविधायिनामवधिः, वीक्षितो विस्मयनीयानामन्तः, साक्षात्कृतमद्भुतानामास्पदम् , समासादितं महिनामायतनम् , अधिगतमगाधतानामधिष्ठानम् []। अहो, काष्ठाधिरूढधवलिम्नो जलप्राग्भारस्य प्रसादातिशयचित्रम् , यतो यतो दृष्टिरभिपतति ततस्ततश्चन्द्रिकामयमिव हिमानीमयमिव सुधामयमिव धरातलमालोकयति । किमेष तिमिरगुहान्तरूष्मणा विलीनेन वैताट्यशिखरिणा विस्तारितो रजतोपलजलप्रवाहः, किं वाऽहिलालाविषदूषणभयादिहानीय मलयाद्रिणा विनिहितो रसद्रवौघश्चन्दनानाम् , आहोस्विदमृतमथनोद्यतदेवासुरत्रासादत्र निक्षिप्तः क्षीरसिन्धुना सारः सुधाकोशः [ड] | कष्टं च कृतमिदं यदुपस्थिते मथनोपप्लवे पारिजातमृगलक्ष्मलक्ष्मीप्रभृतीनि रत्नान्यत्र न स्थापितानि, यदि पुनः प्रथममेवास्थापयिष्यत् तदा नैकस्य मन्दरस्य मन्दरशतानामपि न गोचरेऽभविष्यन् । इदं च हेमारविन्दसहस्रसुन्दरमपहाय हिरण्यगर्भग:कपङ्कजाङ्कितोदरं दामोदरवपुः किमर्थमाश्रितं श्रिया, केन वा कारणेन समग्रवरगुणोपेते सत्यस्मिन् पलितपाण्डुकरालशङ्खमण्डलो जलधिर्जगत्रयीतिलकभूतया जढुकन्यया वृतः पतिः [6] । व्यक्त
टिप्पनकम्-समग्रवरगुणोपेते सत्यस्मिन् पलितपाण्डुकरालशङ्खमण्डलः एकत्र वरः-भर्ता, अन्यत्र वरः-श्रेष्ठः, एकत्र पलितं शुभ्रमुद्भट शङ्खमण्डलं-शिरस एकदेशविशेषौ यस्य स तथोक्तः, अन्यत्र श्वेतकेशवद् गौरमुद्भटं शङ्खमण्डलं-कम्बुसंघातो यत्र स तथोक्तः [6] ।
विस्मयनीयानां विस्मयोत्पादकवस्तूनाम् , अन्तः सीमा, वीक्षितः दृष्टः, पुनः अद्भुतानां आश्चर्याणाम् , आस्पदं स्थानं, साक्षात्कृतम् , पुनः महिनां महत्त्वानाम्, आयतनं स्थानम् , समासादितं प्राप्तम् , पुनः अगाधतानां अतलस्पर्शतानाम् , अधिष्ठानं आस्पदम् , अधिगतं प्राप्तम् , अत्र सर्वत्र मयेति शेषः [] । काष्ठाधिरूढधवलिम्नः काष्ठाम्-उत्कर्षम्, अधिरूढः-प्राप्तः, धवलिमा-शुकता यस्य तादृशस्य, जलप्राग्भारस्य जलराशेः, प्रसादातिशयचित्रं खच्छतातिशयवैचित्र्यम् , अहो आश्चर्यम् , यतो यतः यत्र यत्र स्थाने, दृष्टिः चक्षुः, अभिपतति निपतति, ततस्ततः तत्र तत्र, चन्द्रिकामयमिव ज्योत्स्नापूर्णमिव, पुनः हिमानीमयमिव हिमसंघातव्याप्तमिव, पुनः सुधामयमिव सुधाप्रचुरमिव, धरातलं भूतलम् । अवलोकयति दर्शयति । एषः अयं, तिमिरगुहान्तरूष्मणा तिमिराणाम्-अन्धकाराणां, या गुहागिरिविवरम् , तस्याः, अन्धकारमयगुहाया इत्यर्थः, अन्तः-मध्ये, या ऊष्मा-तापः, तेन, विलीनेन द्रुतेन, वैताव्यशिखरिणा तदाख्यपर्वतेन, विस्तारितः स्यन्दितः, रजतोपलजलप्रवाहः रजतशिलाजलस्रोतः, किम् ?; किं वा, अहिलालाविषदषणभयात् अहीना-साणां, या लाला-स्यन्दिनी, तत्सम्बन्धिना विषेण यद् दूषणम्-उपघातः, तद्भयात् , इह अस्मिन् स्थाने, आनीय, मलयाद्रिणा मलयपर्वतेन, विनिहितः संस्थापितः, चन्दनानां रसद्रवौघः रसराशिः, किम् ?, आहोवित किं वा, अमृतमथनोद्यतदेवासुरत्रासात् अमृतमथनोद्यतेभ्यः-अमृतोद्धरणप्रवृत्तेभ्यः, देवेभ्यः, असुरेभ्यः-राक्षसेभ्यश्च त्रासात्-भयात् , क्षीरसिन्धुना क्षीरसागरेण, अत्र अस्मिन् स्थाने, निक्षिप्तः रक्षितः, सारः श्रेष्ठः, सुधाकोशः अमृतौघः ? [ड] । इदं कष्टं दुःखं, कृतं विहितं, यत् मथनोपप्लवे खमथनोपद्रवे, उपस्थिते, पारिजातमृगलक्ष्मलक्ष्मीप्रभृतीनि पारिजातः-देवतरुविशेषः, मृगलक्ष्मा–चन्द्रः, लक्ष्मी च, तत्प्रभृतीनि-तदादीनि, रत्नानि, अत्र अस्मिन् सरोवरे, न स्थापितानि निक्षिप्तानि, समुद्रेणेति शेषः, यदि पुनः यदि तु, प्रथममेव पूर्वमेव, अस्थापयिष्यत् तानि रत्नानि न्यक्षेप्स्यत्, समुद्र इति शेषः, तदा एकस्य अद्वितीयस्य, मन्दरस्य मन्दराचलस्य, न कथैव केत्यर्थः, मन्दरशतानामपि मन्दरसहस्रस्यापि, गोचरे विषये, मथितुं शक्यानीत्यर्थः, न अभविष्यन् भवेयुः, तानि रत्नानीति कर्तृपदमध्याहरणीयम् । च पुनः हेमारविन्दसहस्रसुन्दरं हेमारविन्दाना-सुवर्णकमलानां, सहस्रैः, सुन्दरं-मनोरमम् , इदं सरः, अपहाय, हिरण्यगर्भगर्भेकपङ्कजाङ्कितोदरं हिरण्यगर्भः-ब्रह्मा, गर्भे-मध्ये यस्य तादृशेन, एकेन-एकमात्रेण, पङ्कजेन, अङ्कितं-चिह्नितम् , उदरस्य तादृशं, दामोदरवपुः विष्णुशरीरं, श्रिया लक्ष्म्या, किमर्थ किं निमित्तम् , आश्रितं गृहीतम् ; वा यद्वा, समग्रवर
"Aho Shrutgyanam"