________________
३४
टिप्पनक-परागविवृतिसंवलिता। युवराजसमरकेतो क्तिरितः प्रदेशादारभ्य पश्चिमेन समग्रोऽपि ग्रामनगरपामो विलम्भके सेनान्यः कमलगुप्तस्य, इत्येवं च सर्वतो निवेद्यमानमण्डलविभागः सविभ्रम इतस्ततो भ्रमन्नुत्पाककलमकेदारकपिलायमानसकलग्रामसीमान्तमातपक्लान्तकान्तारमहिषयूथाध्युषितपल्वलोपान्तकृष्णागुरुतरुतलमविरलोद्भिन्नकुंसुमगुच्छसप्तच्छदविटपिभिर्बद्धविकटाट्टहासमुद्विकासकमलाकरामोदवासिताशामुखभ्रमन्मदमुखरालिमालमुत्तालशालिवनगोपिकाकरतलतालतरलितपलायमानकीरकुलकिलकिलारावयन्त्रितपथिकयात्रमुच्छ्रितपत्रखण्डपुण्ड़ेक्षुवाटपरम्पराभिरामं कामरूपनाम्ना लब्धव्यपदेशं देशमाससाद [क]।
तत्र च प्रतिदिवसमधिकाधिकोपदर्शितभक्तिना प्राग्ज्योतिषाधिपेन प्रतिबद्धगमनः स्कन्धावारममुञ्चत् । आबद्धनिश्चलाव स्थितिं च तं चारपुरुषेभ्य उपलभ्य सर्वेऽपि सत्वरमुत्तरापथनिवासिनो दर्शनार्थिनः
टिप्पनकम्-प्राग्ज्योतिषः-कामरूपः । सौहित्य-तृप्तिः, लौहित्यः- हृदः । क्षपणं-विनाशः, विधेयः-आयत्तः [ख]।
चिह्निताः, तीरदेशाः-तटप्रदेशा यस्यास्तादृशीम् , इमां, तरङ्गिणी नदीम् , उत्तीर्य अतिक्रम्य, युवराजसमरकेतोः समरकेतुनाम्नो नृपकुमारस्य, भुक्तिः भोजनार्थ भोगार्थ वा प्रदत्ता भूमिः, अस्तीति शेषः । इतः अस्मात्, प्रदेशात् , आरभ्य, पश्चि. मेन पश्चिमायां दिशि अदूरे भवः, समग्रोऽपि अशेषोऽपि, ग्रामनगरग्रामः ग्रामनगरगणः, सेनान्यः सेनानायकस्य, कमलगुप्तस्य तन्नाम्नः, विलम्भके विपुलदाने, जीविकार्पण इत्यर्थः, अस्तीति शेषः । इत्येवम् इत्थं, सर्वतः परितः, निवेद्यमानमण्डलविभागः तत्तत्स्वरूपदर्शनद्वारा विज्ञाप्यमानराष्ट्रविभागः सन् , सविभ्रममिव सविलासमिव, इतस्ततः अत्र तत्र, भ्रमन् विहरन , कामरूपनाम्ना तत्संज्ञया, लब्धव्यपदेशं प्राप्तप्रसिद्धिं, देशं ब्रह्मवगमध्यवर्तिदेशम् , आसामप्रदेशमित्यर्थः, आससाद गतवान् । कीदृशम् ? उत्पाककलमकेदारकपिलायमानसकलग्रामसीमान्तम् उत्पाकाः-परिपक्काः, कलमाः-शालयो येषु तादृशैः, केदारैः-क्षेत्रैः, कपिलायमानः-पिशङ्गायमानः, ग्रामसीमान्तः-तत्सीमाचरमावयवो यस्मिस्तादृशम् ; पुनः आतपक्लान्तकान्तारमहिषयूथाध्युषितपल्वलोपान्तकृष्णागुरुतरुतलम् आतपक्लान्तैः-सूर्यकिरणतापव्याकुलीभूतैः, कान्तारमहिषयूथैः-वनमहिषगणैः, अध्युषितानि-अधिष्ठितानि, पल्वलोपान्तवर्तिनाम्-अल्पजलाशयतटवर्तिनां, कृष्णागुस्तरूणां-कालागुरुवृक्षाणां, तलानि-अधःस्थलानि यस्मिंस्तादृशम् ; पुनः अविरलोद्भिन्नकुसुमगुच्छसप्तच्छदविटपिभिः अविरलं-समग्रं यथा स्यात् तथा, उद्भिन्नाः-उद्गताः, कुसुमगुच्छाः -पुष्पस्तबका येषु तादृशैः, सप्तच्छदविटपिभिः-सप्तसप्त- . पत्रपुटितस्तबकविशिष्टवृक्षविशेषैः, बद्धविकटाहासंबद्धः-निरन्तरं प्रवर्तितः, विकट:-प्रकटः, अट्टहासः-महाहासो यस्मिस्ताहशम् ; पुनः उद्विकासकमलाकरामोदवासिताशामुखभ्रमन्मदमुखरालिमालम् उद्विकासानाम्-ऊर्ध्वमुखविकसिताना, कमलानाम् , आकरस्य-वनस्य, आमोदेन-उत्कटसौरभेण, वासिताना-सुरभीकृतानाम् , आशाना-दिशां, मुखे-अन्ते, भ्रमन्तीविचरन्ती, मदमुखराणां-मदेन गुञ्जताम् , अलीनां-भ्रमराणां, माला-श्रेणी यस्मितादृशम् ; पुनः उत्तालशालिवनगोपिकाकरतलतालतरलितपलायमानकीरकुलकिलकिलारावयन्त्रितपथिकयात्रम् उत्तालानि-उन्नतानि, यानि शालिवनानि-धान्यविशेषवनानि, तद्गोपिकानां-तद्रक्षिकाणां स्त्रीणां, करतलतालै:-हस्ततलवनिभिः, तरलितानां-चपलितानाम् , अत एव पलायमानाना-त्वरितमपसरतां, कीरकुलाना-शुकगणानां, किलकिलारावैः-किलकिलात्मककूजनैः, यन्त्रिता-निवारिता, पथिकानांमार्गगामिना, यात्रा-प्रयाणं यस्मिंस्तादृशम् ; पुनः उच्छ्रितपत्रखण्डपुण्ड्रेक्षुवाटपरम्पराभिरामम् उच्छ्रिताः-उन्नताः, पत्रखण्डाः-पल्लवप्रदेशयुक्ताः, पुण्डेक्षवः-इक्षुविशेषा यस्यां तादृश्या, वाटपरम्परया-वाटिकापरम्परया, अभिरामम्-मनोहरम् [क] । .. च पुनः, तत्र तस्मिन् कामरूपदेश इत्यर्थः, प्रतिदिवसं प्रत्यहम् , अधिकाधिकोपदर्शितभक्तिना अधिकादपि अधिकं यथा स्यात् तथा, उपदर्शिता-प्रकटिता, भक्तिः-प्रीतिर्येन तादृशेन, प्राग्ज्योतिषाधिपेन प्राक्-प्रथम, ज्योतिःप्रकाशो यत्रासौ प्राग्ज्योतिषः-पूर्वदेशः, तदधिपेन, कामरूपदेशाधीशेनेत्यर्थः, प्रतिवद्धगमनः अवरुद्धप्रस्थानः सन् , स्कन्धावार शिबिरम् , अमुञ्चत् सन्निवेशितवान् । चारपुरुषेभ्यः गूढजनेभ्यः, गुप्तचरद्वारेत्यर्थः, आवद्धनिश्चलावस्थिांत कृतः स्थिरस्थिति हरिवाहनम् , उपलभ्य ज्ञात्वा, स समस्ता अपि, उत्तरापथनिवासिनः उत्तरदेशवास्तव्याः, पार्थिवाः
"Aho Shrutgyanam"