SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी १४३ विषमपाषाणपटलस्थपुटितावतारेण वनतरङ्गिणीश्रोतसा भग्नगमनत्वरस्तरसान्तरिक्षमुदपतत् । उत्पत्य चातिदूरमूरीकृतकुबेरदिङ्मुखाभिमुखयात्रो गात्रनिर्वापणाय परितः प्रकीर्णेन विस्तारिणा कराग्रशीकरजलासारेण निर्भरान्धकारितगगनगर्तः पुष्करावर्तजलद इव संवर्तकालमरुताहतो वेगमतिमहान्तमतनोत् [3]। तेन चास्य वेगातिशयेन संजातगुरुविस्मयोऽहं मुहुर्मुहुः कौतुकादधोमुखक्षिप्तदृष्टिरस्फुटोपलक्ष्यमाणग्रामनगरां कीटप्रायजनपदां दूर्वाप्रतानोपमानविततवेलावनखण्डां गण्डशैलप्रख्यविन्ध्य-सह्यप्रमुखभूधरामुरगकन्यकानिर्मोकसदृशमन्दाकिनीपुरःसरमहासरित्प्रवाहां नड्वलाकारमानसप्रभृतिदिव्यसरोवरां सर्वत एव चक्षुषा परिच्छिद्यमानविस्तारामतिदवीयस्तया रसातल इव प्रविष्टामन्धकूप इव निपतितां जातानुतापेन मधुरिपोराच्छिद्य बलिनेवात्मसंनिधावानीतामब्धिपर्यन्तामवनिमीक्षमाणः [च], कचित् समासन्नतया तपनमण्डलस्यातिदुःसहेन तापोष्मणा दह्यमानकायः, कचिदयत्नातपत्रतां गतैरम्भोदपटलैरुपरिविस्तार्यमाणमांसल टिप्पनकम्-संवर्तकाल:-क्षयकालः [ङ] । नवलम्-अखातसरः [च] । पटलस्थपुटितावतारेण विषमेण निम्नोन्नतेन, पाषाणपटलेन-प्रस्तरराशिना, स्थपुटित--आवृतः, अवतारः-प्रवेशमार्गो यस्य तादृशेन, वनतरङ्गिणीस्रोतसा वननदीप्रवाहेण, भग्नगमनत्वरः विच्छिन्नगमनवेगः सन् , तरसा वेगेन, अन्तरिक्षं गगनम् , उदपतत् उच्छलितवान् , च पुनः, अतिदूरभ् अत्यन्तदूरम् , उत्पत्य उड्डीय, ऊरीकृतकुबेरदिङ्मुखाभिमुखयात्र: उरीकृता-स्वीकृता, कुबेरदिङ्मुखाभिमुखी-उत्तरदिगन्ताभिमुखी, यात्रा-प्रयाणं येन तादृशः, गात्रनिर्वापणाय शरीरशोधनाय, परितः सर्वतः, प्रकीणन प्रक्षिप्तेन, विस्तारिणा दीर्घण, करायशीकरजलासारेण शुण्डादण्डाग्रसम्बन्धिजलकणधारासम्पातेन, निर्भराधकारितगगनगर्तः निर्भरम्-अत्यन्तम् , अन्धकारितः-अन्धकारसमयीकृतः, गगनगर्तः-आकाशबिलं येन तादृशः, संवर्तकालमरुता प्रलयकालिकपवनेन, आहतः उद्धृतः, पुष्करावर्तजलद इव पुष्करावर्तसंज्ञकमेघविशेष इव, अतिमहान्तम अत्यधिकम् , वेगम् , आतनोत विस्तारितवान् | ङच पुनः, अस्य बुद्धिसन्निकृष्टस्य गन्धगजस्य, तेन अनुपदवर्णितेन, वेगातिशयेन वेगाधिक्येन, संजातगुरुविस्मयः उत्पन्नात्यन्ताश्चर्यः, अहम् , मुहुर्मुहुः वारं वारम् , कौतुकात् औत्सुक्यात , अधोमुखक्षिप्तदृष्टिः अधोमुखम्-अधोदेशाभिमुखं, क्षिप्ता-प्रेरिता, दृष्टियेन तादृशः सन् , अस्फुटोपलक्ष्यमाणग्रामनगराम् अस्फुटम्-अव्यक्ताकारं यथा स्यात् तथा, उपलक्ष्यमाणाः-दृश्यमानाः, ग्रामाः-गृहसमूहाः, नगराणि च यस्यां तादृशीम् , पुनः कीटप्रायजनपदां कीटप्रायाः-कीटवदणुप्रमाणाः, जनपदाः-देशा यस्यां तादृशीम् , पुनः दूर्वाप्रतानोपमानविततवेलावनखण्डां दूर्वाप्रतानोपमानाः-दूर्वाख्यतृणपुञ्जतुल्याः, वितताः-विस्तृताः, वेलावनखण्डाः-तटवर्तिवनगणा यस्यां तादृशीम् , पुनः गण्डशैलप्रख्यविन्ध्यसाप्रमुखभूधरां गण्डशैलप्रख्याः-पर्वतच्युतस्थूलशिलातुल्याः, विन्ध्यसह्यप्रमुखाः-विन्ध्यसह्यप्रभृतयः, भूधराः- पर्वता यस्यां तादृशीम् , पुनः उरगकन्यकानिर्मोकसदृशमन्दाकिनीपुरस्सरमहासरित्प्रवाहाम् उरगकन्याकानिर्मोकसदृशाः-सर्पकन्याशरीरच्युतत्वतुल्याः, मन्दाकिनीपुरस्सराणां-गङ्गाप्रमुखानां, महासरितामहानदीनां, प्रवाहा यस्यां तादृशीम् , पुनः नङ्गलाकारमानसप्रभृतिदिव्यसरोवरा नडुलम्-अखातं सरः, तदाकाराः, मानसप्रभृतयः-मानसादयः, दिव्याः-उत्तमाः, सरोवरा:-कासारश्रेष्ठा यस्यां तादृशीम् ,सर्वत एव न त्वेकदेशतः, चक्षुषा नेत्रेण, परिच्छिद्यमानविस्तारा परिच्छिद्यमानः-मीयमानः, विस्तारः-दैर्घ्य यस्यास्तादृशीम् , पुनः अतिदवीयस्तया अत्यधिकदूरया, रसातले पाताले, प्रविष्टामिव कृतप्रवेशामिव, पुनः अन्धकूपे अन्धे-अन्धकारपूर्णे कूपे, निपतितमिव अधोगतामिव, पुनः जातानुतापेन उत्पन्नपश्चात्तापेन, बलिना तदाख्यदानवेन्द्रेण, मधुरिपोः विष्णोः, आच्छिद्य बलाद् गृहीत्वा, आत्मसन्निधौ स्वनिकटे, आनीतामिव उपस्थापितामिव, अब्धिपर्यन्तां समुद्रपर्यन्ताम् , अवनिं पृथ्वीम् , ईक्षमाणः अवलोकमानः [च। क्वचित कस्मिंश्चित् प्रदेशे, तपनमण्डलस्य सूर्यमण्डलस्य, समासन्नतया सन्निहिततया, अतिदुस्सहेन अतिदुःखसहेन, तपोष्मणा तदीयकिरणोष्णतया, दह्यमानकायः सन्तप्यमानशरीरः, पुनः क्वचित् कस्मिंश्चित् स्थले, अयत्नातपत्रतां अकृत्रिमच्छत्ररूपता, गतैः आपन्नैः, अम्भोदपटलैः मेघगणैः, उपरिविस्तार्यमाणमांसलच्छायः "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy