________________
तिलकमारी। तत्र च संनिधाने मकरध्वजायतनस्य नितान्तसुभगे भूविभागे प्रथममेवागत्य परिजनेन सूत्रितम् , अनतिमात्रोच्छ्रितस्य प्रशस्तविस्तारभाजः कूजितानुमीयमाननीलपल्लवप्रभान्धकारावगुण्ठितकलकण्ठकुलस्य लम्बमानबहलफललुम्बिस्तम्बभारदूरावर्जितोदारचिटपस्य जलतुषारवर्षिणा सरलि(सि)तसमदहंससारसारण नभखता स्वैरमान्दोलितसान्द्रशाखामण्डलस्य तरुणसहकारखण्डस्य मध्ये महता बालकदलीवनेन कवचितम् , [औ], अचिरविकचानामजिरशिरीषशाखिनामलिविघट्टितैर्गलद्भिर्बालशुकशकुनिगलनालनीलैः प्रसूनस्तबकैराकाशजाह्नवीशैवलैरिव शैत्यलोलैरनुसृतपुरोभागम् , प्रतिभित्तिलम्बितविचित्रबिससूत्रचामरम्, प्रतिद्वारमाबद्धहरिचन्दनप्रवालवन्दनमालम् , प्रतिस्तम्भमारोपितहिमशिलाशालभञ्जिकम् , प्रतिगवाक्षमुपनिहितकालागुरु
टिप्पनकम्-सारवेण सरवाः सत्केन [औ] ।
अदूरे-समीपे, वहत्-स्पन्दमानम् , अगाधम् अतिगम्भीरं नीरे यस्य तादृशम् , [ओ]। च पुनः, तत्र तस्मिन् , तीर.
इत्यर्थः, जलमण्डपम्-जलगृहम् , अगच्छत् गतवान् । कीदृशम् ? मकरध्वजायतमस्य कामदेवमन्दिरस्य सन्निधाने समीपे, नितान्तसुभगे अत्यन्तमनोहरे, भूविभागे भूमिप्रदेशे, प्रथममेव पूर्वमेव, आगत्य आगमनं कृत्वा, परिजनेन वपरिवारेण, सुत्रितं रचितम्, पुनः तरुणसहकारखण्डस्य परिणतातिसुरभिरसालवनस्थ, मध्ये, महता विस्तृतेन, बालकदलीवनेन नवकदल्याख्यप्रसिद्धफलप्रसविवृक्षसमूहेन, कवचितं परितो वेष्टितम् , कीदृशस्य तस्य मध्ये ? अनतिमानोच्छ्रितस्य अनत्यन्तोन्नतस्य पुनः प्रशस्तविस्तारभाजः अतिविस्तारशालिनः; पुनः कूजितानुमीयमाननीलपल्लवप्रभान्धकारावगुण्ठितकलकण्ठकुलस्य कूजितेन-शब्दविशेषेण, अनुमीयमानम्-अनुमित्यात्मकज्ञानविषयीकियमाणम् ,नीलपल्लवानां-कृष्णवर्णनवदलानाम् ,याः प्रभा:-कान्तयः, तद्रूपैः, अन्धकारैः, अवगुण्ठितम्-आच्छादितम् , कलकण्ठानां-कोकिलानाम् , कुलं-समूहो यस्मिस्तादशस्य पुनः लम्बमानबहलफललुम्बिस्तम्बभारदुरावर्जितोदारविटपस्थ लम्बमाना:-अघो नमन्त्यः, बहलफला:-बहुफलाः, या लुम्बयः-प्रतिशाखावलम्बमानफलसमूहात्मका गुच्छाः, तासां स्तम्बस्य-समूहस्य, भारेण-गुरुतया, दूर-दूरपर्यन्तम् , आवर्जिताः-आनमिताः, उदारा:-विस्तृताः, विटपाः-शाखा यस्य तादृशस्य पुनः नमस्खता वायुना, खैरं खेच्छानुसारम्, आन्दोलितसान्द्रशाखामण्डलस्य आन्दोलित-प्रकम्पितम सान्द्र-निविडम् , शाखामण्डलं-शाखासमूहो यस्य तादृशस्य, कीडशेन वायुना? जलतुषारवर्षिणा जलहिमकणोत्क्षेपिणा, पुनः सरसितसमदहंससारसारवेण सरसिताः-सरसतामापादिताः, यद्वा सरसितेन-शब्देन सहिताः, शब्दायमाना इस्यर्थः,ये समदा:-मदान्विताः, हंससाराः-हंसश्रेष्ठाःतैःसारवेण-मुखरेण, यद्वा सरसिताः-सशब्दाः, समदाः-हर्षान्विताश्च, हंससाराः-श्रेष्ठहंसा येन तेन सरसितसमदहंससारेण, पुनः सारवेण-सरयुनदीसम्बन्धिना, सरयूनदीजलसंस्पर्शिनेत्यर्थः [औ । पुनः प्रसूनस्तबकैः पुष्पगुच्छैः, अनुसूतपुरोभागम् अनुसृतः-आश्रितः, व्याप्त इति यावत् , पुरोभागः-अग्रभागो यस्य तादृशम् , केषां तैः ? अचिरविकचानाम् अभिनवविकसितानाम् , अजिरशिरीषशाखिनां प्राङ्गणवर्तिशिरीषाख्यवृक्षविशेषाणाम् ; कीदृशैस्तैः ? अलिविघट्टितैः भ्रमरवि लेषितैः, पुनः गलद्भिः पतद्भिः पुनः बालशुकशकुनिगलनाल. नीलैः बालानां-शैशवावस्थानाम् , शुकशकुनीनां-शुकाख्यपक्षिविशेषाणाम् , यद् गलनालं-कण्ठकाण्डः, तद्वद् नीलैः-कृष्णवणः; कीदृशैः कैरिव ! शैत्यलोलैः शैत्येन हेतुना, लोलैः-तरलैः, आकाशजाह्नवीशैवलैरिव आकाशजाहव्याः-आकाशगङ्गायाः, शैवलैः-जलीयतृणविशेषैरिव; पुनः प्रतिभित्तिलम्बितविचित्रबिससूत्रचामरं प्रतिभित्ति-प्रतिकुडयम् , लम्बिताः-अधोनताः, विचित्रा:-विविधवर्णाः. बिससूत्राणां-मृणालतन्तूनाम् , चामरा:-व्यजनविशेषा यस्मिस्तादृशम् । पुनः प्रतिद्वारमाबद्धहरिचन्दनप्रवालवन्दनमालं प्रतिद्वार-द्वारे द्वारे. आबद्धा-लम्बिता, हरिचन्दनप्रवालानां-हरिचन्दनाख्यदिव्यधूक्षपालवानां चन्दनविशेषपालवानां वा, वन्दनमाला-तोरणमाला यमिंस्तादृशम् । पुनः प्रतिस्तम्भ प्रतिस्थूणम्, आरोपितहिमशिलाशालभलिकम आरोपिता-स्थापिता, हिमशिलायाः-शीतलप्रस्तरस्य, शालभजिका-पुत्तलिका यस्मिस्तादृशम् । पुनः प्रतिगवाक्षं प्रतिवातायनम् , उपनिहितकालागुरुधूपर्धाटेकम् उपनिहिता-आरोपिता, कालागुरूणां--