________________
२३२
टिप्पनक-परागविवृतिसंवलिता सुदृष्टिनामाऽझपटलिकः प्रविश्य पट्टकारोपितनिरवशेषमभ्यर्णवर्तिभिरनेकैः कश्मीरादिमण्डलप्रतिबद्धैः प्रधाननगरमामैरुपेतं कुमारभुक्तावखिलमुत्तरापथमर्पयांबभूव, समरकेतोश्च सर्वदायसहितानङ्गजीवनेऽङ्गादिजनपदाम् प्रायच्छत् [ऋ] | एवं च दर्शितप्रसादेन नृपतिना प्रतिदिवसमापाद्यमाननवनवसत्कारयोः, नियुक्तनिजपरिचारया सादरं मदिरावत्या चिन्त्यमानस्नानासनविलेपनादिशरीरस्थितिसाधनयोः, अनुजीविनो राजपुत्रजनस्य पात्रतानुसारेण संविभक्तस्वभुक्तिनगरमामनिवह निनिश्चिन्तयोः, दुष्टदायादसमवष्टब्धराज्यैरागत्यागत्य दिङ्मुखेभ्यो निजपदार्थिभिः पार्थिवकुमारैरनवरतगृह्यमाणसेवयोः, नरेन्द्रसेवया प्रतिदिनमवन्ध्यीकृतोभयसंध्ययोः, दूरीकृतदुष्टसामन्तसख्योपचारव्यवहारयोः, गुणानुरागिभिरागन्तुकफलार्थिभिश्च द्वीपान्तरनराधिपैसोभिराच्छादनै रत्नालङ्कारैर्विलेपनैः फलैरायुधैर्यानैरन्यैश्च निजनिजदेशसंभवैरपूर्ववस्तुभिः सततमुपचर्य
पविष्टविशिष्टेष्ट्रराजलोकस्य निकटे-पार्वे, उपविष्टाः, विशिष्टाः-प्रशस्ताः, इष्टाः-अभिमता आत्मीया इति यावत् , राजलोकाः-नृपजना यस्य तादृशस्य, तस्य हरिवाहन स्य, हरिवाहनायेत्यर्थः, कुमारभुक्तौ कुमारस्य-हरिवाहनस्य, भुक्तोभोगोद्देशेन, तदीययोगक्षेमार्थमित्यर्थः, राज्ञा मेघवाहनेन, समादिष्टः सम्यगाज्ञप्तः, सुरष्टिनामा शोभना दृष्टिः-व्यावहारिकदृष्टिर्यस्येत्यन्वर्थसंज्ञकः, अक्षपटलिकः वित्तदानाऽऽदानादिव्यवहारजाताधिकृतः प्राज्ञिवाकपदप्रतिपाद्यः प्रधानपुरुषः, प्रविश्य मण्डपे प्रवेशं कृत्वा, उत्तरापथम् उदीच्यजनपदम् , अर्पयांवभूव ददौ, कीदृशम् ! पट्टकारोपितनिरव. शेषविशेष पट्टके-जनपदादिचित्रपट्टे, आरोपितः-चित्रितः, निरवशेषः-समस्तः, विशेषः-वैशिष्टयं यस्य तादृशम् , पुनः अभ्यर्णवर्तिभिः निकटवर्तिभिः, काश्मीरादिमण्डलप्रतिबद्धैः काश्मीरादिमण्डलान्तःस्थितैः, प्रधाननगरमामै मुख्यनगरपामैः, उपेतं सहितम् , पुनः अखिलम् अशेषम् । समरकेतोश्च तन्नामककुमारस्य, पुनः अनजीवने आस्यदेहस्य, जीवने-पोषणोद्देशेन, अस्य-अजभूतामात्यादिपरिवारस्य जीवनोहेशेन च, सर्वदायसहितान् अशेषभागसहितान्, अङ्गादिजनपदान् भङ्गादिदेशान्, प्रायच्छत् प्रदत्तवान् [ ]एवं च अनेन प्रकारेण च, दर्शितप्रसादेन प्रकटितप्रसन्नताकेन, नृपतिना मेघवाहनेन, प्रतिदिवसं दिने दिने, आपाद्यमाननवनवसत्कारयोः आपाद्यमानःप्राप्यमाणः, नवनवः-नवीनप्रकारकः, सत्कारः-पारितोषिक, ययोस्ताहशयोः पुनः नियक्तनिजपरिवारया नियुक्तः-तत्सरिचर्यायामधिकृतः, निजपरिवार:-स्वपरिचारकलोको यया तादृश्या, मदिरावत्या राज्या, चिन्त्यमानस्वानासनविलेप. नादिशरीरस्थितिसाधनयोः चिन्यमानानि-अवधानविषयीक्रियमाणानि, मान-जलेन शरीरमार्जनम् , आसनम्उपवेशनम् , विलेपनं-चन्दनादिद्रवोपलेपनम्, तदादीनि, शरीरस्थितिसाधनानि-शरीरस्वास्थ्योपकरणानि कर्माणि ययोस्तादृशयो, पुनः अनुजीविनोः तदधीनजीवनयोः, राजपुत्रजनस्य कुमारजनस्य, पात्रतानुसारेण योग्यतानुसारेण, संविभक. खभुक्तिनगरमामनिश्चिन्तयोः संविभक्तैः-सम्यग्विभज्य समर्पितैः, खभुक्तये-खभोगाय, खनिर्वाहार्थेरिति यावत् , नगरप्रामैः, निश्चिन्तयोः-जीवनचिन्तारहितयोः, पुनः दुष्टदायादसमवष्टन्धराज्यैः दुष्टैः-परधनलुब्धैः, दायादैः-धनभागग्रहीतृभिः, समवष्टब्धं-समाक्रान्तम् , राज्यं येषां तादृशः, निजपदार्थभिः खस्वराज्यप्रत्यावर्तनप्रार्थिभिः, पार्थिवकुमारैः नृपात्मजैः, दिङ्मुखेम्यः दिगन्तेभ्यः, आगत्य आगत्य उपस्थाय उपस्थाय, अनवरतगृह्यमाणसेवयोः सततक्रियमाणसेवयोः पुनः नरेन्द्रसेवया नरेन्द्रस्य-मेघवाहनस्य, सेवया-शुश्रूषया, प्रतिदिनं दिने दिने, अवन्ध्यीकृतोमय. सन्ध्ययोः अवन्ध्यीकृते-सफलीकृते, उभयसन्ध्ये-सायं प्रातश्च याभ्यां तादृशयोः; पुनः दूरीकृतदुष्टसामन्तसख्यो. पचारव्यवहारयोः दूरीकृत-वर्जितम् , दुष्टाना-दुर्जनानाम् , सामन्तानाम्-अधिकृतक्षुद्रनृपाणाम् , सख्यं-मैत्री, उपचारःसेवा, व्यवहारः-दानाऽऽदानादिः, याभ्यां तादृशयोः; पुनः द्वीपान्तरनराधिपः अन्यद्वीपनृपः, सततं निरन्तरम् , उपचर्यमाणयोः सेव्यमानयोः, कीदृशैः ? गुणानुरागिभिः गुणस्नेहिभिः, आगन्तुकैः-आगन्तृभिः, आगतरित्यर्थः, पुनः फलार्थिभिः किञ्चित्किञ्चिदभिमतफलप्रार्थिभिः, आगन्तुकफलार्थिभिरिति पाठे भाविफलाभिलाषिभिः, कर्वस्तुभिः? आच्छादनैः शरीरावरणभूतैः, वासोभिः वः, पुनः विलेपनैः केशरादिसुगन्धिवैः, फलैः खाडुफलोपहारैः, पुनः अन्यैः तद्व्यतिरिक्तैः, निजनिजदेशसम्भवैः स्वखदेशोत्पन्नः, अपूर्ववस्तुभिः विलक्षणवस्तुभिः; पुनः गुणगणैः