________________
तिलकमञ्जरी।
२३१ पत्वपरिहारेण, संपत्स्वादरातिशयेन, समानगुणेषु गौरवोत्कर्षेण, विवादेषु पक्षग्रहणेन, नूतनार्थलाभेषु संघिभजनेन, नर्मखमर्मोद्धाटनेन, मत्रणेष्वदूरीकरणेन, दारसंनिधावविकारदर्शनेन, प्रणयकलिकोपेषु स्वयमनुनयेन; उत्सवेष्वप्रपूजासंपादनेन, प्रारब्धवस्तुनिर्वहणेषु स्तुतिप्रपञ्चनेन, प्रतिपन्नकार्येष्वविसंवादनेन, सर्वत्र चातिविश्वासदर्शनेन परं सख्यमानेयः, एष ते भ्राता च भृत्यश्च सचिवश्च सहचरश्च' []। इत्युक्त्वा विसर्जितास्थानराजको नृपतिरासनादुत्तस्थौ । कुमारोऽपि 'यदाज्ञापयति तातः' इत्यभिदधानः करे गृहीत्वा समरकेतुं निषिद्धपरिजनः शुद्धान्तसंचारोचितेन परिचारकगणेनानुगम्यमानो मदिरावतीभवनमगच्छत् । तत्र च कृतणामो मातुर्दर्शयित्वा समरकेतुं कृतसकलतद्वृत्तान्तसंकथः स्थित्वा चिरमवाप्तवस्त्रभूषणेन तेनानुगम्यमानः स्वावासमागच्छत् । तत्र चारब्धनिजनिजकर्मणा सूदवारप्रमदाप्रायेण मदिरावतीपरिजनेन यथायोग्यमुपपादिताः समाहूतसकलप्रधानलोकेन समरकेतुनान्येन च प्रणयिना राजसमूहेन सहितः स्नानभोजनादिकाः क्रिया निरवर्तयत् । अपराहसमये च तस्याहारमण्डपाजिरनिषण्णस्य निकटोपविष्टविशिष्टेष्टराजलोकस्य राज्ञा समादिष्टः
परं सान्द्रम् , सख्यं मित्रताम् , आनेयः प्रापणीयः, कदा केन प्रकारेण ? आपत्सु आपत्कालेऽपि, अपरिहारेण अपरित्यागेन; सम्पत्सु सम्पत्काले, अभ्युदयवेलायामिति यावत् , आदरातिशयेन अत्यम्तादरेण; समानगुणेषु तुल्यगुणकव्यक्त्यपेक्षयापि, यद्वा व्यक्त्यन्तरतुल्यगुणेष्वपि, गौरवोत्कर्षेण असाधारणत्वोत्कीर्तनेन; विवादेषु अन्यैः सह विरोधेषु, पक्षग्रहणेन एतत्पक्षपातेन; नूतनार्थलामेषु नवीनवित्तलामेषु, संविभजनेन तादृशवित्तस्य सम्यग्वण्टनेन; नर्मसु कीडासु, अमर्मोखट्टनेन मर्मप्रदेशानुद्धर्षणेन; मन्त्रणेषु रहस्यविचारणावसरेषु, अदूरीकरणेन अनपसारणेन; दारसन्निधौ खभार्यासन्निधावपि, अविकारदर्शनेन अलजाप्रकटनेन; प्रणयकलिकोपेषु प्रणयेन-मेहेन, यः कलि:कलहः, तज्जन्यक्रोधेषु, स्वयं खेनैव, अनुवर्तनेन अनुसरणेन; उत्सवेषु शुभकार्येषु, अग्रपूजासम्पादनेन सर्वप्रथमसत्कारेण प्रारब्धवस्तुनिर्वहणेषु प्रारब्धकार्यसम्पादनेषु, स्तुतिप्रपञ्चनेन गुणोत्कीर्तन विस्तारेण प्रतिपन्नकार्येषु निश्चितकार्येषु, अविसंवादनेन विरोधाप्रकटनेन; च पुनः, सर्वत्र सर्वेषु कार्येषु, अतिविश्वासदर्शनेन अत्यन्तविश्वासप्रकटनेन । एषः अयम् , समरकेतुकुमार इत्यर्थः, ते तव, भ्राता सोदरः, च पुनः, भृत्यः सेवकः, च पुनः, सचिवः मन्त्री, च पुनः, सहचरः सखा [ऋ]। इत्युक्त्वा इति कथयित्वा, विसर्जितास्थानराजकः विसर्जितखखस्थानगमनार्थमाजप्तम् , आस्थानस्य-अधिष्ठितसभायाः, राजकं-नृपगणो येन तादृशः, नृपतिः मेघवाहनः, आसनात्
नात्, उत्तस्थौ उत्थितवान् । कमारोऽपि हरिवाहनोऽपि, तातः पिता, यत् आज्ञापयति आदिशति तदहमवश्यं करिष्यामीति शेषः, इत्यभिदधानः इति ब्रुवाणः, प्रतिजानान इत्यर्थः, समरकेतुं तत्संज्ञक कुमारम् , करे हस्ते, गृहीत्वा, निषिद्धपरिजनः निवर्तिततदनुयायिवर्गः, शुद्धान्तसञ्चारोचितेन अन्तःपुरसधारयोग्येन, परिचारकगणेन मृत्यवर्गेण, अनुगम्यमानः अनुस्रियमाणः, मदिरावतीभवनं मदिरावत्याः-खमातुः, भवन-प्रासादम् , अगच्छत् गतवान् । तत्र च मदिरावतीभवने च, मातुः मदिरावत्याः, कृतप्रणामः कृतचरणपातः सन् , समरकेतुं तदाख्यमामीतकुमारम्, दर्शयित्वा दृष्टिगोचरीकृत्य, कृतसकलतद्वत्तान्तसंकथः कृता, सकलस्य-समस्तस्य, तद्वृत्तान्तस्य-तदीयसमाचारस्य, संकथा-संलापो येन तादृशः, चिरं दीर्घकालम् , स्थित्वा तत्रावस्थितिं कृत्वा, अवाप्तवस्त्रभूषणेन मदिरावतीलब्धवस्त्रालङ्कारेण, तेन समरकेतुना, अनुगम्यमानः अनुस्रियमाणः, खावासं खभवनम् , अगच्छत् गतवान् , तत्र च तस्मिन्नावासे च, आरब्धनिजकर्मणा आरब्धस्वकार्येण, सूदवारप्रमदाप्रायेण सूदस्य-ओदनपाचकस्य, वारःअवसरः, यासां तादृशप्रमदाप्रायेण-तादृशस्त्रीप्रचुरेण, मदिरावतीपरिजनेन मदिरावतीपरिचारिकाजनेन, यथायोग्यं यथोचितम् , उपपादिताः निष्पादिताः, नानभोजनादिकाः मानभोजनप्रभृतीः, क्रियाः कर्माणि, समाहूतसकलप्रधानलोकेन समाहूताः-सम्यगाहूताः, सकलाः-समस्ताः, प्रधानलोकाः-सचिवजना यस्य तादृशेन, समरकेतुना तदाख्यप्रकृतकुमारेण, अन्येन तदन्येन, प्रणयिना मेहिना, राजसमूहेन नृपसमूहेन च सहितः सन्, निरवर्तयत् समपादयत् । अपराह्नसमये मध्याह्नसमये, आहारमण्डपाजिरनिषण्णस्य भोजनभवनप्राङ्गणोविष्टस्य, पुनः निकटो