________________
तिलकमलरी। ' अथ तस्य संनिहितदीपिकाखण्डकरदण्डताडिताः कोपेनेव प्रजज्वलुः प्राज्यतेजसो मणयः, प्रचिक्षिपुश्च दिङ्मुखेषुः क्षेपीयः कटाक्षानिव दीर्घारुणानंशून [न] । तैश्च प्रभापीतचन्द्रातपैः समन्ततः परामृष्टमभिनवार्ककिरणस्पृष्टमिव कुमुदकाननं सद्य इव निद्रया प्रत्यपद्यत प्रतिपक्षसैन्यम् , उद्दामदानपङ्कलमानीव नोद्धर्तुमङ्कुशानि शेकुरनेकपकपोलकूटेभ्यो निषादिनः, सुराङ्गनादर्शनोपारूढमदेव सद्योऽमुकुलायत दृष्टिः सुभटानाम्, कृतकचग्रहकालदूताकृष्यमाणानीव शनैः शनैरवनेमुः परिशिथिलकन्धरासंधीनि शिरांसि योधानाम् , विघटितमुष्टिबन्धविगलितासयश्च कृपाणिकाग्रहणस्पृहयेव निपेतुर्जघनपार्श्वेषु प्रहारदानाय दूरोरिक्षप्ता दक्षिणपाणयः पादातस्य, अर्धावकृष्टसस्तकार्मुकनिरस्ताश्चार्धपथे एवाधोमुखीबभूवुरप्राप्तशरव्यास्त्रपयेव सायका धनुष्मताम् , दृष्टसुरवधूविभ्रमाविर्भूतमदनार्तानामिव प्रावर्तन्त जम्भिका मुखेषु रथारोहाणाम् , स्वप्नदृष्टाचिरविमुक्तोद्वाष्पनिजजायाजनितदुःखानामिव प्रसस्रुरायतानि श्वसितान्यश्ववाराणाम् , श्रवणप्रविष्टारातिसिंहनादमुहूर्तविस्फा
पुनः वाडवार्चिषा वडवानलज्वालया, समुद्रोमिरिव समुद्रतरङ्ग इव [ध] ॥ अथ अालीयकधारणानन्तरम् , तस्य भङ्गुलीयकस्य, प्राज्यतेजसः प्रचुरतेजसः, मणयः, प्रजज्वलुः प्रज्वलन्ति स्म; कीदृशाः केनेव ? सन्निहितदीपिकाखण्डकरदण्डताडिताः सन्निहितानां-पार्वस्थितानाम् , दीपिकानां-प्रदीपानाम् , यः खण्ड:-समूहः, तदीयकरदण्डै:हस्तदण्डाभेदेनाध्यवसीयमानकिरणदण्डैः, ताडिताः-आहताः, अत एव कोपेनेव ताडनजन्यक्रोधेनेवेति प्रज्वलनहेतृत्प्रेक्षा । च पुनः, दिल्खुखेषु दिनायिकामुखेषु, नायकविधया कटाक्षानिव, क्षेपीयः अति शीघ्रम् , दीर्घारुणान् दीर्घान्-आयतान्, अरुणांश्च, अंशून् किरणान् , प्रचिक्षिपुः प्रक्षिप्तवन्तः [न]। च पुनः, प्रभापीतचन्द्रातपैः प्रभया-कान्त्या, पीतः, चन्द्रातपः-चन्द्रिका यस्तादृशैः, तैः मणिकिरणैः, समन्ततः सर्वतः, परामृष्टं स्पृष्टम् , प्रतिपक्षसैन्यं शत्रुसैन्यम् , अभिनवार्ककिरणस्पृष्टम् अभिनवस्य-उदयकालिकस्य, अर्कस्य-सूर्यस्य, किरणः स्पृष्टम् , कुमुदकाननं कुमुदवनमिव, सद्य एव तत्क्षणमेव, निद्रया प्रत्यपद्यत प्राप्यत, अभिभूतमिति यावत् । निषादिनः हस्तिपकाः, उद्दामदानपङ्कलमानीय उद्दामा-उगाढो यो दानपङ्कः-मदकर्दमः, तत्र लग्नानीव-ममानीव, अशानि हस्तिनियामकास्त्रविशेषान् , अनेकपकपोलकुटेभ्यः अनेकपानां-हस्तिनाम् , कपोलकुटेभ्यः-गण्डमण्डलेभ्यः, उद्धर्तुं निष्कासयितुम् , न शेकुः शक्नुवन्ति स्म । सुभटानां सुयोधानाम् , दृष्टिः, सुराङ्गनादर्शनोपारूढमदेव सुराङ्गनाना-देवानानाम, दर्शनेन-अवलोकनेन, उपारून:-उद्भूतः, मदः-व्यामोहो यस्यास्तादृशीव, सद्यः तत्क्षणम् , अमुकुलायत समकुचत् । परिशिथिलकन्धरासन्धीनि परिशिथिलः-अतिशिथिलः, कन्धरासन्धिः-प्रीवासन्धिर्येषां तादृशानि, योधानां सुभटानाम्, शिरांसि मस्तकानि, कृतकचग्रहकालदूताकृष्यमाणानीव कृतः कचहा-केशाकर्षणं यैस्वादशैः, कालदूतैः-यमराजदूतैः, आकृष्यमाणानीव-कृताकर्षणानीव, शनैः शनैः मन्द मन्दम् , अवनेमुः अवनमन्ति स्म । च पुनः, विघटितमुष्टिबन्धविगलितासयः विघटितः-विलिष्टो यो मुष्टिबन्धः-अङ्गुलिसन्निवेशः, तेन विगलिताः-स्खलिताः, असयः-कृपाणा येभ्यस्तादृशाः, प्रहारदानाय प्रहारकरणाय, दरोक्षिताः दूरमुत्पातिताः, पादातस्य पादगामिसैनिकसमूहस्य, दक्षिणपाणयः दक्षिणहस्ताः, कृपाणिकाग्रहणस्पृहयेव कतरिकाग्रणकामनयेव, जघनपार्श्वषु कटिपुरोभागनिकटेषु, निपेतुः निपतिताः। च पुनः, अर्धावकृष्टनस्तकामुकनिरस्ताः प्राग् अर्धम् अवकृष्टानि आकृष्टानि, पश्चात् सस्तानि-स्खलितानि यानि कामुकाण-धषि तेभ्यो निरस्ताः-स्खालताः, धनुष्मतां धनुर्धारिणाम् , सायकाः बाणाः, अप्राप्तशरव्या अप्राप्त. लक्ष्याः, अर्धपथ पव अर्धमार्ग एव, अधोमुखीयभूवुः अधोमुखीभूताः । पुनः दृष्टसुरवधूविभ्रमाविर्भूतमदनार्ता नामिव दृष्टैः-अक्लोकितैः, सुरवधूना-देववधूनाम् , विभ्रमः-विलासैः, आविर्भूतेन-प्रकटितेन मदनेन-कामेन, आर्तानामिषपीडितानामिव, रथारोहाणां रथारूढसैनिकानाम् , मुखेषु जम्भिका:-मुखविकाशाः, प्रावर्तन्त प्रवर्तन्ते स्म। पुनः समरष्टाचिरविमुक्तोदापनिजजायाजनितदुःखानामिव खनदृष्टाभिः-खप्नावस्थाऽवलोकिताभिः, अचिरविमुक्तो. द्वाष्पाभिः-सरक्षणविगलितोद्गताश्रुभिः, निजजायाभिः-खवधूभिः, जनितम्-अनुभावितं दुःखं येषां तादृशांनामिव, मश्ववाराणाम् अश्वारोहिसैनिकानाम् , आयतानि दीर्घाणि, श्वसितानि निःश्वासाः, प्रसनुः प्रसरन्ति स्म। पुनः श्रवणप्रविरा. रातिसिंहनावमुहूर्तविस्फारितापि श्रवणयो:-कर्णयोः, प्रविधैः, अरावीना-शत्रूणाम् , सिंहनादैः-सिंहनादसरसनादः