________________
१८८
टिप्पनक परागविकृतिसंवलिता जन्मनामसन्मार्गगतिनिसर्गचिद्विषां विद्यागुरूणामहरहः संग्रहमकरोत् [व] 1 उपनिन्ये च तेभ्यः शोभने दिनमुहूर्ते निवर्तितसमस्खेतिकर्तव्यः स्नातमनुपहतसूक्ष्मक्षौमकल्पितोत्तरासंगमनुलिमाजमामोदिना मलबजरसेन प्रत्युरस नामुक्तमुक्ताकलापमुपरचितरोचनातिलकरुचिरललाटमुत्तमाङ्गघटितमालतीमुकुलगण्डमालमधदातधेषतया सविशेषदर्शितादरमभ्युत्थितायाः पुनः सरस्वत्याः सितांधवलया शरीरच्छायमेव च्छुरितमात्मजमपनिपतिः [श]। पूजाविशेषवर्वितप्रीतयश्च ते लिपिविशेषदर्शनपुरःसरमशेषाण्यपि व्याकरणादीनि शास्त्राणि तस्मै क्रमेणोपादिक्षन् [प] ॥
कुमारोऽपि सतताभियुक्ततया गुरूणां नियत्रणपरतया पितुरविद्यमानतया दुर्बिनीतसंनिधेः स्वाधीनतया सर्बागमोपनिषन्धानां कुशात्रीयतया च निजबुद्धेरल्पेनैव कालेन तेषामभ्यन्तरोऽभवत् [स] ! अमुक्ताभियोगश्च दशभिरब्दैश्चतुर्दशापि विद्यास्थानानि सह सर्वाभिरुपविद्याभिर्थिदाञ्चकार । कलायात्रं च निरवशेष
गासेवितगुरुकुलानां सम्यक् पूर्णशिक्षापर्यन्तम् , आसेवितं -श्रद्धया सेवितम् , गुरुकुलं यैस्तादृशानाम् ; पुनः भवगताखिलशासमर्मनिर्मलोक्तियुक्तीनाम् अवगताः-ज्ञाताः, अखिलशास्त्रममगा-समस्त शामतात्पर्याणाम् , या निर्मलोतयः-निर्दुष्टनिर्व वनानि, तद्युक्तयः-तदुपपत्तयो यैस्तादृशानाम् : पुनः उत्तमानायलब्धजम्मनाम् उत्तमानाये-सत्कुले, लब्धं जन्म यस्तादृशानाम पुनः असन्मार्गगतिनिसर्गविद्विषाम् असन्मार्गे-उत्पथे, या गतिः-गमनम् , तद्विद्विषांतदैरिगाम् [व] । च पुनः, निर्वर्तितसमस्तेतिकर्तव्यः निर्वर्तिता-सम्पादिता, समस्ता इतिकर्तव्यता-उपनयनाङ्गक्रियाकलापको येन तादृशः, अवनिपतिः राना, शोभने ज्योतिषशास्त्रोक्तशुभलक्षणान्विते दिनमुह दिने मुहूर्त च अत्मजं पुत्रम् , तेभ्यः विद्यागुरुभ्यः, उपनिन्ये विधिना समर्पयामास, गुरुकुले वासयामास, कीदृशम् ? खातं कृतस्नानम् ; पुनः अनुपहतसूक्ष्मक्षोमकल्पितोत्तरासङ्गम् अनुपहलेन-विशुद्धेन. सूक्ष्मेण सूक्ष्मतन्तुमयेन, क्षोमण-कौशेयवत्रेण, कल्पितःरचितः, उत्तरासङ्गः-उत्तरीयाच्छादनं येन तादृशम ; पुनः आमोदिना सुगन्धात्येन, मलयजरसेन चन्दनपढेन, अनु. लिवाङ्गम् अनुलिप्तशरीरम् ; पुनः प्रत्युरसं वक्षःयले, भामुक्तमुक्ताकलापम् आमुक्त:-धृतः, मक्काकलापः-मुक्काहारो येन तादृशम् ; पुनः उपरचितरोचनातिलकरुचिरललाटम् उपरचितेन-विन्यस्तेन, रोचनातिल्केन,-गोरोचनामयतिलकेन, रुचिरः- मनोहरः, ललाटः-भालस्थलं यस्य तादृशम् ; पुनः उत्तमाङ्गघटितमालतीमकुलगण्डमालम उत्तमाओं मस्तके, घटिता स्थिता, मालत्या:-तदाख्यलतायाः, यानि मुकुलानि-किञ्चिद्विकसितकलिकाः, तन्मयी गण्डमालागण्डस्थललम्बिनी माला यस्य तादृशम् पुनः अवदातवेषतया शुभ्रवेषेण, सविशेषदर्शितादरं सविशेष-सातिशयं यथा स्यात् तथा, दर्शितः-अभिव्यक्तः, आदर:-सम्मानो यस्य तादृशम् ; अत एव पुरः अग्रे, अभ्युत्थितायाः कृताभ्यस्थानायाः, सरस्वत्याः विद्याधिष्ठातृदेव्याः, सितांशुधवलया चन्द्रवच्छुभ्रया, शरीरच्छायया शरीरकान्त्या छूरितमिव व्याप्तमिवेत्युत्प्रेक्षा [श] पूजाविशेषवर्धितप्रीतयः, पूजाादशेषेण-सम्मानाति शयेन, बर्षिता-प्रचुरिता, प्रीतिःप्रसादो येषां तादृशाः, ते विद्यागुरवः, लिपिविशेषदर्शनपुरस्सरं लिपिविशेषाणा-लेख्याक्षररूपाणां ब्रह्मयादीनामष्टादशभेदानाम् दर्शनपूर्वकं-परिचयपूर्वकम् , अशेषाण्यपि सर्वाण्यपि, व्याकरणादीनि शब्दशानभृतीनि शास्त्राण, क्रमेण यथाक्रमम् , तस्मै राजपुत्राय, उपादिक्षन् उपदिष्टवन्तः [१]। कुमारोऽपि गजपुत्रोऽपि, गुरूणां विद्यागुरूणाम् , सततं सर्वदा, अभियुकतया शिक्षणपरतया, तथा पितु. मेघवाहनस्य नियन्त्रणपरतया निप्रहपरतया, तथा दुर्विनीतसन्निधेः दुर्जनसंपर्कस्य, अविद्यमानतया असत्त्वेन, तथा सर्वागमोपनिबन्धानां सर्वेषां शास्त्रीयप्रन्थानाम , खाधीनतया स्वायत्तनया, तथा निजबुद्धेः खबुद्धेः. कुशाग्रीयतया कुशाप्रवदतिसूक्ष्मतया, अल्पेनैव कियतैव, कालेन, तेषां विद्यागुरूणम् , अभ्यन्तरः अन्तगतः, तदन्तरवगाहनकुशल इत्यर्थः, अभवत् बभूव [स]। च पुनः,अमुक्काभियोगः अत्यकाभ्य साया, दशभिः अब्दैः वर्षेः, चतुर्दशापि "पडावेदाश्चत्वारो मीमांसाऽ-धीक्षकी तथा । धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश ।" इत्यादिना चतुर्दशत्वेन संख्यातानि, विद्या स्थानानि, सर्वाभिः सकलाभिः, उपविद्याभिः काव्यनाटकादिभिः सह, विदाञ्चकार अधिजगे। च पुनः, निरवशेषं समग्रम् , कलाशासम्, विवेद