________________
तिलकमञ्जरी ।
निवर्तितानप्राशनादिसकलसंस्कारस्य समाहृतसमप्रमङ्गलोपकरणाभिरन्तःपुरवृद्धाभिस्त्रि संध्यामारभ्यमाणावतारणकक्रियस्य सर्वायुर्वेदपारगैर्भिषग्भिर्मत्र सिद्धिलब्धप्रसिद्धिभिश्व महानरेन्द्रैरतन्द्रितैर्मुहुर्मुहुः प्रतिजागर्यमाणस्य प्रतिसंभ्रमाभिरन्तःपुरिकाभिर. हूयाहूय गाढमाश्लिष्यमाणस्य स्थानस्थानारोपित महाप्रभावानेकमणिभिः प्रधानभूषणैः प्रसाधितललितसर्वाङ्गस्य धृतायुगान्तर्वंशि कत्रात लततानुगम्यमानमार्गस्य स्वभावरम्येषु मणिकुट्टिमेषु
शैलकटकेषु नन्दनवनप्रासादकेषु कृत्रिमापगापुलिनेषु च कपोलदोलायमानकमनीयकाकपक्षैः क्षितिपालदारकैः सह क्रीडासुखमने प्रकार मनुभवतो निरङ्कुशप्रचारस्य पश्च वर्षाणि तस्यान्तःपुरेऽतिचक्रमुः [ल] ॥ अवतीर्णे च षष्ठ किचिदुपजात देहसौष्ठव स्य व्यक्तवर्गवचनप्रवृत्तेर्विनयारोपणाय राजा राजकुलाभ्यन्तर एव कारितानवद्यविद्यागृहः सम्यगासेवितगुरुकुलानामवगताखिलशास्त्र मर्मनिर्मलोक्तियुक्तीनामुत्तमान्न/यलब्ध
१८७
वर्धमाना, अवयवकान्तिः - अङ्गशोभा यस्य तादृशस्य । पुनः अखिलवेदोक्त विधिविदा वैदिकाशेषविधानाभिज्ञेन अपरेण द्वितीयेन, वेधसा ब्रह्मणेचेत्युत्प्रेक्षा, पुरोधसा पुरं हितेन स्वयम् आत्मना निवर्त्तितान्नप्राशनादिसंस्कारस्य निवर्तिताः - निष्पादिताः, अन्नप्राशनादयः संस्कारा यस्य तादृशस्य । पुनः समाहृतसकल मङ्गलोपकरणाभिः समा हृतानि - संगृहीतानि, सकलानि सर्वाणि, मङ्गलोपकरणानि मङ्गलसाधनवस्तुनि या भस्तादृशीभिः, अन्तःपुर वृद्धाभिः अन्तःपुरस्थवृद्ध स्त्रीभिः, त्रिसन्ध्यं प्रातर्मध्याह सायंरूपामु तिसृषु सन्ध्यासु आग्भ्यमाणावतारण कक्रियस्य आरभ्यमाणाअनुष्ठीयमाना अवतारणकक्रिया - लवणाद्यवतारणात्मक्रमाङ्गलिकक्रियाविशेषो यस्य तादृशस्य पुनः सर्वायुर्वेदपारगैः सर्वः - समयः, य आयुर्वेदः वेदोपाङ्गभूतं चिकित्साशास्त्रम्, तत्पारगैः - तदन्तः, मन्त्रसिद्धिलब्धप्रसिद्धिभिश्च मन्त्रसिद्ध्या लब्धा - प्राप्ता, प्रसिद्धिः - लोके ख्यातिर्यैस्तादृशैश्व, अतन्द्रितैः अनलसः, महानरेन्द्रः महामन्वादिभि, विशिष्टन्नृपश्च मुहुर्मुहुः पुनः पुनः प्रतिजागर्यमाणस्य प्रतिक्रियमाणस्य । पुनः प्रकटितसम्भ्रमाभिः प्रकटितः - प्रदर्शितः, सम्भ्रमः - वात्सल्यातिशयजन्यमौ सुक्यं याभिस्तादृशीभिः, अन्तःपुरिकाभिः अन्तःपुरखीभिः, आहूयाहूय पुनः पुनराहूय, गाढम् अत्यन्तम् आश्लिष्यमाणस्य आलश्यमानस्य, पुनः स्थानस्थानारोपितमहाप्रभानेकमणिभिः स्थाने स्थाने-तत्तदंशे आरोपिताः निवेशिताः, महाप्रभाः- उत्कृष्टप्रभाशालिनः अनेके मणयो येषु तादृशैः, प्रधानभूषणैः उत्तमालङ्करणैः, प्रसाधितललित सर्वाङ्गस्य प्रसाधितानि - अलङ्कृतानि, ललितानि - मनोहरणानि सर्वाणि समस्तानि, अङ्गानि - इस्तपादादीनि यस्य तादृशस्य । पुनः धृतायुधान्तर्वेशिक बात सततानुगम्यमानमार्गस्य धृताः - तद्रक्षार्थं गृहीताः, आयुधा: - बाणा स्तादृशा ये अन्तर्वेशिकाः अन्तःपुररक्षकाः कुब्ज- वामनादयः, तेर्षा व्रातेन - समूहेन सततं सर्वदा, अनुगम्यमानः- अनुत्रियमाण, मार्गों यस्य तादृशस्य । पुनः स्वभावरम्येषु स्वभावतो मनोहरेषु, मणिकुट्टिमेषु मणिबद्धभूमिषु, क्रीडाशैलकटकेषु क्रीडाये ये शैलाःपर्वताः, तत्कटकेषु - तनितम्बः परि, नन्दनवनप्रास | दकेषु नम्दनवनं नाम - मेरुपर्वतपरितनमिन्द्रवनम्, तत्सदृशं यद् वनम् तत्रत्याः प्रासादाः - राजगृहा एव प्रासादकास्तेषु यद्वा नन्दयतिआनन्दयतीति नन्दनं यद् वनं तत्रत्यप्रामादेषु, प्रसाद केष्वि ते पाठकल्पे तु नन्दनवनवत्प्रसादजनका ये क्रीडा शैल कटकारस्तेष्विति विशेषण वधया व्याख्येयम् । च पुनः, कृ त्रमापगापुलिनेषु कृत्रिमाः क्रियया निर्वृताः, क्रीडार्थमुत्खाता इत्यर्थः, या आपगाः-नद्यः, तत्पुलिनेषु तदीय सैकतप्रदेशेषु, कपोल दोलायमान कमनीय काकपक्षैः कपोलेषु - गण्डस्थलेषु, दोलायमानाः- इतस्ततश्चलन्तः, कमनीया: मनोहराः, काकपक्षा:- मस्तकांभयपार्श्वलम्बमानाः “बालानां तु शिखा प्रोक्तः काकपक्षः" इत्युक्तबालककेशपाशा येषां तादृशैः, क्षितिपालदारकैः राजशिशुभिः सह अनेकप्रकारं बहुविधम्, क्रीडासुखं क्रीडाजन्यमानन्दम्, अनुभवतः अनुभवगोचरीकुर्वाणस्य । पुनः निरङ्कुशप्रचारस्य निर्वाधगमनस्य, स्वेच्छाचारिण इत्यर्थः [ल ] 1 च पुनः, षष्ठे षष्ठा अवतीर्णे प्रारब्धे “ति, किञ्चिदुपजातदेह सौष्ठवस्य किञ्चिदुपजातम् - ईदुत्पन्नम्, देहसौष्ठव - शरीरसौन्दर्यं यस्य तादृशस्य; पुनः व्यक्तवर्ण वचनप्रवृत्तेः व्यक्तानां स्फुटानाम्, वर्णानाम्, वचने प्रतिपादने, प्रश्नात्तर्यस्य तादृशस्य तस्य बालकस्य, विनयारोपणाय विनयशिक्षणाय, राजा मेघवाहनः, राजकुलाभ्यन्तर एव राजधानीमध्य एव, कारितानवद्यविद्यागृहः कारितं निर्मापितम्, अनवद्यं-मनोहरम् विद्यागृहं विद्याध्ययनगृहं येन तादृशः सन्, अद्दरद्दः प्रतिदिनम्, विद्यागुरूणां विद्याध्यापकानाम्, संग्रहं सञ्चयम्, अकरोत् कृतवान् । कीदशानाम् ? सभ्य