________________
टिप्पनक-परागविकृतिसंवलिता सुखमयी कामपि दश प्राप [म] 1 निर्गत्य च विमोचिताशेषबन्धनः सदृशमाधिपत्यस्य भूनेरुदारतायाः प्रमोदस्य च निजस्य विस्मायितजगत्रयं मासमात्रमनुदिव समुत्सवमकारयत् [य] |
अतिक्रान्त च षष्ठीजागरे समागते च दशमेऽह्नि कारयित्वा सर्वनगरदेवतायतनेषु पूजाम् , मानयित्वा भित्रज्ञातिवर्गम् , अभ्यर्च्य गुरुजनम् , दत्त्वा समारोपिताभरणाः सवत्साः सहस्रशो गाः सुवर्ण च प्रचुरमारम्भनिःस्पृहेभ्यो विप्रेभ्यः स्वप्ने शतमन्युवाहनो वारणपति ईष्ट इति संप्रधार्य तस्यैव स्वप्नस्य सदृशमात्मीयनामश्चैकदेशेन समुदायवाच्येन चार्थेन समर्थितानुहारं हरिवाहन इति शिशो म चक्रे []॥
क्रमेण च प्रसवदिवसादारभ्य तत्कालोपजातप्रसवाभिरभिनवयौवनोपचितपरिमण्डलस्तनीभिरव्यङ्गनीरोगाङ्गयष्टिभिरिष्टविप्रयोगादिभिर्दुःखैरनुपतप्ताभिराप्ततया निपुणमवधृताभिर्धात्रीभिरनवरतमुपचर्यमाणस्य शुद्धपक्षचन्द्रमस इव प्रतिदिवसोपचीयमानदेहावयवक.न्तेरखिलवेदोक्तविधिविदा वेधसेवापरेण स्वयं पुरोधसा
आनन्दजनिताश्रुकणा यस्य तादृशः सन् , अप्रतिपादनीयाम् अवर्णनीयाम् , कामपि विचित्राम् , सुखमयीम् आनन्दमयीम् , दशाम अवस्थाम् , प्राप अनुबभूव [म]।
च पुनः, निर्गत्य प्रसूतिगृहा नष्कम्य, विमोचिताशेषबन्धनः विमोचितानि-कारागाराध्यक्षद्वारा विश्लेषितानि, अशेषाणि-सर्वाणि, बन्धनानि-तस्करादीना निगडनियन्त्रगाति येन तादृशः सन् , निजस्य स्वस्य, आधिपत्यस्य जग. स्वामित्वस्य, भूतेः ऐश्वर्यस्य, उदारतायाः दानशीलतायाः, प्रनोदस्य सुनरत्नोद्भवजन्यानन्दस्य च, सदशम् अनुरूपम् , पुनः विस्तापितजगत्रयं विस्मापितम्-आश्चर्यमापादितम् , जगत्रय-लोकत्रयं येन तादृशम् , मासमात्रं मासप्रमितम् , मासव्यापकमित्यर्थः, उत्सवं सुतजन्मोत्सवम् , अनुदिवसं प्रतिदिनम् , अकारयत् कारितवान् [य]। च पुनः, षष्ठी. जागरे षष्ठ्यां-देव्याः पूजनार्थ षष्ठ्या रात्रौ, जागरे-जागरणे अतिक्रान्ते व्यतीते, निष्पने सतीति यावत् , दशमे अहनि दिने, समागते समुपस्थिते च सति, सर्वनगरदेवतायतने सर्वाणि -समस्तानि, यानि नगरस्य देवताऽऽयतनानि-दव. मन्दिराणि, तेषु, पूजां देवताऽऽराधनं कारयिम्वा, पुनः मित्रज्ञातिवर्ग मित्राणां-सुहृदाम् . ज्ञातीना-बन्धूनां च, वर्गसमूहम्, मानयित्वा सरकृत्य, पुनः गुरुजन "धर्मज्ञो धमेकत्ता च सदा धर्मपरायणः। सत्त्वेभ्यो धर्मशास्त्रार्थदेशको मुरु. रुच्यते ॥” इत्येवं परिभाषितं मुनिजनम् , अभ्यच्र्य पूजयित्वा, पुनः आरम्भनि.स्प्रहेभ्यः ल.
किव्य पारविरतेभ्यः, विप्रेभ्यः ब्राह्मणेभ्यः, समारोपिताभरणा: समारोपित,नि-समर्पितानि, आभरणानि अलपुरणानि याभ्यस्ताहशीः, सवत्साः वत्ससहिताः, सहनशः सहस्रसंख्यकाः, गाः धेनूः, प्रचुरं बहु, सुवर्ण च दत्त्वा, स्वप्ने स्वप्नावस्थायाम् , शतमन्युवाहनः इन्द्रवाहनभूतः, वारणपतिः गजाधिराजः, ऐरावत इत्यर्थः, इष्टः अवलोकित इति सम्प्रचार्य शुभफलेन निणीय, तस्यैव स्वप्नस्य स्वप्रष्टवस्तुनाम्नः, सदृशम्, आत्मनानः मेघवाहनतिखानानः, एकदेशेन वाहन सेकदेशावच्छेदेन, सदृशम् पुनः समुदायवाच्येन हरिवाहनेतिसमुदायप्रतिपाद्येन, अर्थेन हरिन्द्रस्य वाहन इत्याकारकेग, समर्थितानुहारं समर्थित:-इन्द्रवाचकहरिशब्दपर्यायविधया मेघवाहनशब्दस्यापस्थित्या तद्वाहनन्वेनोपादितः, अनुहार:पितृसादृश्य यन तादृशम् , वाह्यवाहनभावस्य किञ्चत्मादृश्यनियतत्वेन हरिषदोस्थितमेघवाहनवाहनत्वेन मेघवाइनसादृश्य स्य सुतरामुपपत्तेरिति भावः । हरिवाहन इात शिशोः जातकस्य, माम, चक्रे कृतवान् , अत्र सर्वत्र वाक्ये राजेति शेषो बोध्यः (र]। क्रमेण क्रमशः, अन्तःपुरे राजस्लीभवन, तस्य शिशोहरिवाहन स्य, पञ्च वर्षाणि, अतिचक्रमुः व्यतीताने । कीदृशस्य ? प्रसवदिवसात् गर्भावमाचा दिनात् , आरभ्य प्रभात, धात्रीभिः उपनातृभिः, अनवरतं निरन्तरम् , उपचर्यमाणस्य निषेत्र्यमाणस्य । कीदृशीभिः ? तत्कालोपजातप्रसवाभिः नव प्रसूताभिः पुनः आभनवयौवनोपचितपारेमण्डलस्तनीभिः अभिनव योवनन-नूननतारुण्यावस्थया, उसाचती-प्रवृद्धा, पारमण्डलो-चलो पुनः अव्यङ्गनीरोगाङ्गवधिभिः अव्यङ्गा आवकृताशा, नीरागा-रोगरहिना च, अत्यष्टिः-शरीररूपा यष्टियासा तारशामः, पुनः इष्टविप्रयोगादिभिः इष्ट जनावरहादिभिः, दुःखैः, अनुपतप्ताभि. अनभिभूनाभिः; पुनः आप्ततया विश्वासपात्रतया, निपुणं दृढं यथा स्यात् तथा, अवधृताभिः निर्धारितााभः । पुनः कादशस्य ? शुक्लपक्षचन्द्रमस हब शुरूपक्षस्थ. चन्द्रस्यव, प्रतिदिवसोपचीयमानदहावयवकान्तेः प्रातादवस -प्रविादनम् , उत्तरातरामात यावत् , उपचीनमान: