________________
तिलकबरी। कारयत सर्वतः शाग्लिसलिलक्षेपमकृतकालक्षेपम् , आहरत भगवती षष्ठीदेवीम् , आलिखत जातमातृपटलम्, आरभध्वमार्यवृद्धासपर्याम , निधत्त पयन्तेषु शयनस्य सद्योभिमन्त्रिता रक्षाभूतिरेमम्' इत्यादि जस्पता तल्पनिकटोपविष्टन शुद्धान्तजरतीजनेन क्रियमाणविविधशिशुरक्षाविधानमविरतचलत्तालवृत्तनिर्वाप्यमाणसनागरमोदपानोदकशराक्मधिकोदश्चितात्मभिरचलावस्थानैरुत्थाय विस्मितैरिव त्रिभुवनातिशायिशोभमभकरूपमवलोकयद्भिर्मङ्गलप्रदीपैः प्रकाशिताभ्यन्तरमदूर स्थितात्मव्यापारसत्वरसूतिकं प्रियायाः प्रसूतिगृहम विशत् [भ]॥
प्रविश्य च सतर्षमुद्भुतप्रहर्षस्मितो विस्मयस्तिमितपक्ष्मणा लोचनयुगेन स्फुटविभाव्यमानसकलपक्रवर्तिलक्षणां शस्यां प्रतिक्षणमवलोक्य सूनोत्रिभुवनविलक्षणामक्यवभियममन्दनिर्गतानन्दाभुबिन्तुरप्रतिपादनीयां
नेषु, रत्नचूर्णस्वस्तिकान् रत्नानां चन्द्रकान्तादीनाम् , यानि चूर्णानि-कणाः, तैः खस्तिकान्-माङ्गलिकाकारविशेषान् , रचयस कल्पयत; पुन द्वारि द्वारोपरि, नूतनं नवीनम् , घृतपल्लवशम आम्रपालनमयतोरणमालाम्, यस स्थापयत, बनीतेत्यर्थः; पुनः अन्तः अभ्यन्तरे, उत्फलपङ्कजोपहारम उत्फुल्यानि उद्विकसितानि, यानि पङ्कजानि-कमलानि, तक्या उपहार-माङ्गलिकप्रामृतम् , विकिरत विक्षिपत, पुनः अकृतकालक्षेपं न कृतः कालोपः कालातिक्रमः, विलम्ब इति यावत् , यसिस्तारशं यथा स्यात् तथा, सर्वतः सर्वत्र, शान्तिसलिलक्षेपं शान्तिजनकजलसेकम् , कारयत मृत्यद्वारा सम्पादयत; पुनः मायवतीम् ऐशालिनीम् , षष्ठीदेवी पंडशमातृकासु षष्ठी बालपालनशीलाम् , “मातृकासु पूज्यतमा सापडी प्रकीर्तिता । शिशूनां प्रति विश्वेषु प्रतिपालनकारिणी। तपस्विनी विष्णुभक्ता कार्तिकेयस्य कामिनीमू" इत्यायुक्तां देवीम, आहरत आवाहयतः पुनः जातमासृपटलं जातं नाम गोधुलप्राशनादिना संस्कारविशेषः, तदधिष्ठातृभूतं मातृपठलं-मौरीपद्मादिदेवीषोडशकम् , आलिखत चित्रयत; पुनः आर्यवृद्धासपर्याम् आर्याणां-श्रेष्ठ नाम् , वृद्धानां-छत्रीगाम् , सपा पूजाम् , आरभध्वं प्रारभध्वम् ; पुनः शयनस्य जातकशय्यायाः, पर्यन्तेषु प्रान्तभूमिघु, सद्यः तत्क्षणम् , अभिमन्त्रितां मन्त्रेण संस्कृताम् , रक्षाभूतिरेखां रक्षार्थभस्मरेखाम् , निधत्त स्थापयत, रचयतेत्यर्थः, इत्यादि इत्याद्यादेशवाक्यम् । पुनः कीदृशेन शुद्धान्तजरतीजनन ? तनिकटोपविष्टेन जातकशय्यासमीपोपविष्टेन । पुनः कीरशं
कागृहम् ? अविरतचलतालवृन्तनिर्धाप्यमाणसनागरक्षोदपानोदकशराक्म अविरत-निरन्तरम्, चलतिः उद्गच्छद्रिः, तालवृन्तैः-लालव्यजनैः, निर्वाप्यमाणा:-शीतलतामापाद्यमानाः, सनागरक्षोदाः शुण्ठीचूसहिताः, पानोदकशरा:-पेयजलाधारमृत्पाविशेषा यस्मिंस्तादशम् । पुनः मङ्गलप्रदीपैः मङ्गलार्थप्रकल्पितप्रदीपः, प्रकाशिताभ्यन्तरं प्रकाशितम्-उद्भासिसम् , अभ्यन्तर-मध्यं यस्य तादृशम् । कीदृशैः ? अधिकोदश्चितात्मभिः अधिकम्-अत्यन्तं यथा स्यात् तथा, उदश्चिन:-उद्वेलितः, आस्मा-खरूप येषां साहशेः, पुनः अचश्वलावस्थानः निश्चेष्टं संतिष्ठमानः, अत एवं उत्थाय उद्बुध्य, विस्मितैरिव समाताश्रयेरिवेत्युत्प्रेक्षा, त्रिभुवनातिशायिशोभे त्रिभुवनातिशायिनी-भुवनत्रयोत्कृष्ठा, शोभा यस्य ताहशम् , अर्भकरूपं जातकस्वरूपम् , अबलोकयद्भिः पश्यद्भिः। पुनः कीदृशम् ? अदूरस्थितात्मव्यापार सस्वरसूतिकम् अदूरे-समीपे स्थिता, आत्मव्यापारे-प्रसवसम्बन्धिखकार्ये, सस्वरा- ससम्ममा, सूतिका-कृतप्रसवा यसिस्तादृशम् [भ]।
पुनः, सतर्ष साभिलाषम् , प्रविश्य अन्तःप्रवेशं कृत्वा, उद्भूतप्रहर्षस्मितः उद्भूतम्-उत्पमम् , प्रहर्षेणभतिहमा, स्मित-मन्दहासो यस्य तादृशः, यद्वा उद्भूतेन प्रहर्षेण स्मितः-मन्दं हसितः सम् , विस्मयस्तिमितपक्ष्मणा विस्मयेन-आश्चर्येण, स्तिमिते-निस्सन्दे, पक्ष्मणी-नेत्रोपरितनरोमलेखे यस्य तादृशेन, लोचनयुगेन नमनद्वयेन, स्फुरविभाग्यमानसकलचक्रवर्तिलक्षणाम् स्फुटं यथा स्यात् नथा, विभाव्ययानानि-प्रतीयमानानि, सकलानि-समस्तानि, चक्रवर्तिनां-परखण्डाधिपानाम् , लक्षणानि-जातकीयहस्तादिमतवमादिचिहानि यस्यां ताशीम्, शस्यां प्रशंसमीयाम्, सुनोः सुतस्य, विभुवनविलक्षणां भुवनत्रयादुरकृष्ठाम् , अवयवश्रियम् अङ्गशोभाम् , प्रतिक्षणं क्षणे क्षणे, अघलोक्य विलक्ष्य, अमन्दर्शितानन्दाचबिन्दुःअमन्दं यथा स्यात् तथा, निर्गताः स्यनाभ्यां निःसताः, आनन्दाकिन्दका
२४ तिलक.