________________
तिलकमलरी।
१८९ विषेद, विशेषतश्चित्रकर्मणि वीणावाद्ये च प्रवीणतां प्राप[ह । भुजबलं चास्य विस्मापितसुरासुर केसरिकिशोरस्येव सहजं शारीरमभवत् , आरब्धकार्यस्य त्रिभुवन यशस्यमविजेयमसाध्यं च किमपि न प्रायेणाभूतक्ष । एवं च परिणताशेषशाखमासादितसकलावविद्यापारमुपलब्धसर्वबुधजनसाधुवादमारूढनवतारुण्यलक्ष्मीलब्धपरिपूर्णसर्वावयषशोभमनुमोदितविद्यागुरुजनेन हरिवाहनमतिक्रान्ने षोडशे वर्षे हर्षनिर्भरो राजा विसर्जितैराकारणाय सादरमुदाराकारवेषैः प्रधानपुरुषैरनुगम्यमानमतिभूयसा विभवेन स्वभवनमानिनाय [shi ___निवर्तिताखिलगृहप्रवेशमङ्गलश्चास्य नगरबाह्यायामलघुत्रप्रालङ्कतप्राकारलचिताभ्रमदभ्रतोरणस्तम्भमुभयतो निखात्तशातकुम्भपूर्णकुम्भोद्भासितद्वारदेशमनेकगजरङ्गशालाभिरामं कुमारभयनमकारयत [अ] 1 कर्तुकामश्च यौवराज्याभिषेकं सस्स साहायकार्थमाझाभरसहं प्रज्ञया पराक्रमेणाकारेण विनयेन वचनविन्यासेनोद्यमेना
विदितवान् । च पुनः, विशेषतः विशेषेण, चित्रकर्मणि चित्रणकलायाम् , च पुनः, वीणावाद्ये वीणारूपवाद्यवादन. कलायाम् , प्रवीणतां कुशलताम् , प्राप प्राप्तवान् [] |च पुनः, अस्य राजपुत्रस्य. भुजबलं बाहुबलम् , विस्तापित. सुरासुरं विस्म.पिताः- विस्मयमायादिताः, सुरा:-देवाः, असुराः-राक्षसाच येन तादृशम् , अभवत् , किमिव ! केसरि. किशोरस्य सिंहशिशो: सहज स्वाभाविकम् , शारीरं शरीरसम्बन्धि, बलमिव । श्रारब्धकार्यस्य प्रारब्धव्यापारस्य तस्य कुमारस्य, त्रिभुवनेऽपि लोकत्रयेऽपि, किमपि अशक्यं शक्तयमाध्यम् , अविजेयं विजेतुमशक्यम् , असाध्यं साधयितुमशक्यं च, प्रायेण बाहुल्येन, न, अभूत् आसीत् [२] । एवम् अनेन प्रकारेण षोडशे वर्षे अतिक्रान्ते व्यतीते सति, हपंनिर्भरः आनन्दपूर्णः, राजा मेघवाहनः, अतिभूयसा अत्यधिकेन, विभवेन वित्तमाध्योत्सवेन, हरिवाहन तमामकं खकुमारम्, स्वभवनं स्वगृहम् , आनिनाय आनीतवान् । कीदृशम् ! परिणताशेषशास्त्रं परिणतानि-परि. पकानि, दृडमभ्यस्तीकृतामीति यावत्, अशेषाणि-समस्खानि, शास्त्राणि-ग्रन्था यस्य तादृशम् पुनः आसादितसकला. विधापारम् आसादितः-प्राप्तः, सकलायाः-समप्रायाः, अस्त्रविद्यायाः-बाणविद्यायाः, पार:-अन्तो येन तादृशम् पुनः उपलब्धसर्वबुधजमसाधुवादम् उपलब्धः-प्राप्तः, सर्वेषां बुधजनानां-विद्वजनानाम् , साधुवादः-'अयं कुमारः साधुः, विद्यापत्तामुत्तमः' इत्याकारकः प्रशंसावादो येन तादृशम् ; पुनः आरूढनवतारुण्यलक्ष्मीलब्धपरिपूर्णसर्वावयवशोभम् आरूढया-आपनया, नवतारुण्यलक्ष्म्या -नवयौवनसंपदा, लब्धा-प्राप्ता, सर्वेषामवयवानाम्-शानाम्,.शामासौन्दर्य येन तादृशम् पुनः विद्यागुरुजनेन, अनुमोदितं गृहं गन्तुमनुमतम् । पुनः आकारणाय तस्याहामाय,सादरम् मादरपूर्वकम् , विसर्जितैः प्रेषितः, उदाराकारवेषैः समृद्धाकारवेषशालिभिः, प्रधानपुरुः मत्रिनमः, अनुगम्य मानम् अनुप्लियमाणम् [ ]
अख हरिवाहन स्म, निर्चिताखिल गृहप्रवेशमङ्गलः निर्तित -सम्पादितम् , अखिल-समप्रम् , गृहप्रवेशायकुमारस्य गृहहान्तरागमनाय, माले-मालिकमनुष्ठान येम तारशः, राजेति शेषः, नगरबाह्यायां नगराष्ट्रहितायां भूमी कुमारभवन कुमारप्रासादम् , अकारयत् निरमापयत् । कीरशम् ? अलघुवप्रालनमाकारलविताभ्रमवतो. रस्तम्भम् अलघुना-महना, वपालन-पारखोद्धतमृत्तिकास्तूरभूषितेन, प्राकारेण, लास्तानि -अधःकृतानि, भाभ्रमन्तिसमन्तादितस्ततश्चलन्ति, अप्राणि-मेघा एव तोरणस्तम्भाः-द्वारस्तम्भा यस्य तादृशम्, मेघादप्युनत्तमित्यर्थः; यहा अलधुवप्रालाहतेन प्रकारेण लाइनानि अत्राणि मेघा येन तादृशम् , पुनः अदतोरणस्तम्भम् -अनल्पद्वारस्तम्भम् ; पुनः उभयतः, पार्श्वद्वये, लिखातशातकुम्भपूर्णकुम्भोद्भासितद्वारदेशं निखाताः-निखननेन निवेशिताः, ये शातकुम्भल-सुवर्णस पूर्णकुम्भाः-पूर्णकलसाः, रुद्रासित:-उद्दीपितः द्वारदेशो यस्य तादृशम् ; पुनः अनेकगजतुरङ्गशालाभिरामम् अनेकेषां-बहूनाम् , गजाना-हस्तिनाम् , तुरकानाम्-अश्वानांच, शालाभिः-गृहैः, अभिराम-ममोहरम् [अ]च पुनः, तस्य कुमारस्य, यौवराज्याभिषेकं युवराजत्वाभिषेकविधिम् , कर्मुकामः चिकीर्षुः, साहायकार्थ तत्साहाय्यार्थम् , आदर प्रेषितः आदरण प्रस्थापित प्रणिधिपुरुषैः अनुवरजनैः, उापतिकुमारं कमपि राजकुमार , अनिशं सततम् , अन्धियेष अन्विष्यति स्म । कीदृशम् ? आशामरसहम् तदाज्ञापालनभारक्षमम् , प्रक्षया विवेकेन, पराक्रमेण सामध्यन, माकारेण बाला, विनयेन प्रभुभकिनमतया, वचनाविन्यासेन वाक्यरचनाचातुर्थेग, उधमेन उयोगेन।