________________
तिलकमारी। कथासु स्थित्वा मुहूर्तमपसृतासु सव्याजं प्रियासहचरीषु, प्रकटिताङ्गरागशुक्तिषु प्रमृष्टमणिदर्पणासु समुत्सर्पितविलासदीपवर्तिषु संनिधापितकुसुमपटवासताम्यूलरनालङ्कारपटलकासु निर्यातासु शुद्धान्तशय्यापालिकासु, विविक्ततामुपगते द्वारकपाटसंघटनधनविसर्पदगरुघनसारधूपोद्गारसौरभे वासभवने, भूमिपालस्तिर्यगावलितकण्ठकाण्डेन वदनपुण्डरीकेण प्रत्यवयवं विलोक्य स्पृष्ट्वा च करतलेन मन्दमन्दमानन्दनियत्पुलककलिकाकोरकितानि मदिरावतीगात्राणि किश्चिदाकुश्चितेक्षणः सकृप इव खिन्नाक्षरोद्गारं शनैर्व्याजहार- देवि! दृढमायासितासि, मयैव गाढकृतनिश्चयेन त्वदर्थसिद्धयर्थमध्यवसिते देवतासमाराधनविधौ किमिति निष्कारणमियन्ति वासराणि प्रकृतिकर्कशजनोचितैर्ऋतकर्मभिः कदर्थितोऽयं सततसुखोचितस्त्वयात्मा, किमर्थमेषा मदकशय्याशयनलालिता ललिताङ्गि! शायिता निरावरणासु स्थण्डिलस्थलीषु स्थलारविन्दकेसरसरससुकुमारा काययष्टिः, किमिति निर्दये ! निसर्गपेलवं मध्यभागमनुदिवसमुपवासः कर्शयन्त्या कृतं प्रकृतिकर्कशस्यास्य
प्रारब्धा-वक्तुमुपक्रान्ता, परिहासपेशला-हास्यमनोहरा, कथा-वाक्यप्रबन्धो याभिस्तादृशीषु, प्रियासहचरीषु प्रियासखीषु, मुहूर्त क्षणम् , स्थित्वा विलम्ब्य, सव्याज केनचिच्छद्मना, अपसृतासु निर्गतासु । तथा शुद्धान्तशय्यापालिकासु अन्तःपुरशय्यारक्षिकासु, तद्विन्यासिकाखिति यावत् , निर्यातासु निर्गतासु सतीषु, कीदृशीघु ? समुत्सर्पितविलासदीपवर्तिकासु समुत्सर्पिता-समुत्तेजिता, विलासदीपस्य-सुरतप्रदीपस्य, वर्तिः-दशा, याभिस्तादृशीषु; पुनः प्रकटिताङ्गरागशुक्तिषु प्रकटिताः-मञ्जूषादेरुद्धृताः, अङ्गरागस्य-अङ्गविलेपनद्रव्यस्य, आधारभूताः शुक्यो याभिस्तादृशीषु; पुनः प्रसृष्टमणिदर्पणासु प्रकर्षेण मृष्टाः-विशोधिताः, मणिदर्पणाः-मणिमयदर्पणा याभिस्तादृशीषुः पुनः सन्निधापितकुसुमपटवासताम्बूलरत्नालङ्कारपटलकासु सन्निधापितम्-उपस्थापितम्, कुसुमानां-पुष्पाणाम् , पटवासानां-वसनवासकाना-कुछमादिचूणानाम्, ताम्बूलाना-नागवल्लीदलानाम् , रत्नालङ्काराणां-रत्नमयाभरणानाम्, पटलं-समूहो याभिस्तादृशीषु । तथा द्वारकपाटसंघटनघनविसर्पदगरुघनसारधूपोद्गारसौरमे द्वारकपाटयोः-द्वारवर्तिकपाटयोः, संघटनेन-संयोजनेन, घन-सान्द्रं यथा स्यात् तथा, विसर्पत-अन्तः प्रसरत् , अगुरु-सुगन्धिद्रव्यविशेषः, धनसार:-कर्पूरः, तयोधूपस्योगारेणप्रसारण, सौरभम्-आमोदो यस्मिंस्तादृशे, वासभवने वासगृहे, विविक्ततां निर्जनताम् , उपगते प्राप्ते सति, भूमिपाल: राजा मेघवाहनः, तिथंगावलितकण्ठकाण्डेन तिर्यक्-कुटिलं यथा स्यात् तथा, आवलितः-आनमितः, कष्ठकाण्ड:कण्ठरूपः काण्ड:-नालो यस्य तादृशेन, वदनपण्डरीकेण मखकमलेन, आनन्दनियत्पलककलिकाकोरकित आनन्देन निर्यतीभिः-निःसरन्तीभिः, पुलककलिकाभिः-रोमाञ्चकोरकैः, कोरकितानि-व्याप्तानि, मदिरावतीगात्राणि मदिरावतीशरीराणि, प्रत्यवयवं प्रत्यङ्गम् , विलोक्य दृष्ट्वा, च पुनः, करतलेन हस्ततलेन, मन्दं मन्दं किञ्चित् किश्चित् , स्पृष्ट्वा स्पर्श कृत्वा, किञ्चिदाकुञ्चितेक्षणः किञ्चित्सङ्कोचितनयनः, सकृप इच सदय इव, खिन्नाक्षरोदारं खिमः-- खेदान्वितः, अक्षरोद्गार:-अक्षरोचारणं यस्मिंस्तादृशं यथा स्यात् तथा, शनैः मन्दम्, व्याजहार उक्तवान् , किमित्याहदेवि ! राशि!, त्वं दृढम् अत्यन्तम् , आयासिता क्लेशिता, असि वर्तसे, त्वदर्थसिद्धयर्थं त्वत्पुत्ररूपार्थसितम्, गाढकृतनिश्चयेन कृतदृढनिश्चयेन, मयैव, अध्यवसिते संकल्पिते, देवतासमाराधनविधौ देवतार्चनकार्य, निष्कारणं वृथैव, इयन्ति एतावन्ति, वासराणि दिनानि, प्रकृतिकर्कशजनोचितैः प्रकृत्या-खभावेन, कर्कशाः-कठोरकलेवराः, ये जनाः, तदुचितैः-तद्योग्यैः, व्रतकर्मभिः नियमाचरणैः, सततसुखोचितः अनवरतसुखानुभवयोग्यः, अयमात्मा, किमिति किमर्थ त्वया भवत्या, कर्थितः क्लेशितः । हे ललिताङ्गि! सुन्दरशरीरे !, स्थलारविन्द केसरसरससु. कुमारा स्थलारविन्दस्य-स्थलकमलस्य, ये केसराः-किजल्काः, तद्वत् सरसा-स्निग्धा, सुकुमारा-अतिकोमला, मदतशय्या. शयनलालिता मदीयोत्सङ्गरूपशव्यायां शयनेन -स्वपनेन, लालिता-प्रसादिता,एषा काययष्टिःखशरीरयष्टिः, निरावरणासु आवरणरहितासु, स्थण्डिलस्थलीषु चत्वरभूमिषु, किमर्थं शायिता खापिता, । हे निर्दये ! दयारहिते !, निसर्गपेलवं खभावतः कोमलम् , मध्यभागं शरीरमध्यावयवम् , अनुदिनं प्रतिदिनम् , उपवासैः अनशनैः, कर्शयन्त्या कृशतामा
२३ तिलक.