________________
तिलकमञ्जरी। .
२८७
कल्पनैरनल्पताडपत्रताडपूरितैकैककर्णच्छिद्रैरन्यायप्रियतया च शस्त्रिका अध्यङ्गीकृतातिविकटकलहाः कटीभागेनाकलयद्भिः [औ] काललोहकटकान्यपि नितान्तमुखरनिष्टुराणि प्रकोष्ठगतानि धारयद्भिर्दग्धस्थाणुभिरिवोपलब्धचैतन्यैरञ्जनगिरिशिलास्तम्मैरिवोपजातहस्तपादैः पन्नगैरिव महारत्ननिधानानि निषादाधिपैः संरक्षितानि, प्रसाधयन् द्वीपान्तरराणि[ अं] दूरादेव दृश्यमानश्यामवनलेखमम्बरोल्लेखिना शिखरसंघातेन लचिताखिलाशामुखमुदया स्तशैलमेखलामूलमिलितपूर्वपाश्चात्यभागमसकृदर्शितमुग्धमौक्तिकोल्लासह्रासया प्रारब्धपरिहासयेव लवणजलनिधिवेलया वीचिहस्तापवर्जितैः पयोभिरनवरतमाहन्यमानं सुवेलनामानमचलराजमव्रजम् [अ]।
तस्य च शिखरिणः स्वभावरमणीयेषु, सर्वतः स्तबकिततिलकचम्पकाशोकबकुलेषु, कलहायमान
टिप्पनकम्-शब्दशास्त्रकारिव विहितहखदीर्घव्यञ्जनकल्पनैः एकत्र कृतहस्वदीर्घव्यञ्जनसंज्ञाविधानः, अन्यत्र कृतलघुदीर्घकूर्चकर्तनैः । शस्त्रिका अप्यङ्गीकृतविकटकलहा एकत्र कलहः-युद्धम् , [अन्यत्र ] फलकम् [औ] 1 निषादाधिपाः-शबरपतयः [ अं] ।
संक्रान्तकायकालकान्तिभिः संक्रान्ताः-समापतिताः, कायकालकान्तयः-देहकृष्णद्युतयो येषु तादृशैः, पुनः शब्दशास्त्रकारैरिव व्याकरणकारैरिव, विहितहखदीर्घव्यञ्जनकल्पनैः विहिता-कृता, ह्रखदीर्घाणां-लघुबृहद्रूपाणां, व्यअनानाविशिष्टाञ्जनलेखानां श्मश्रूणां वा, कल्पना-रचना कर्त्तनं वा यैस्तादृशैः, पक्षे हखाना-हस्वसंज्ञकानां, दीर्घाणां-दीर्घसंज्ञकानां खराणां, व्यञ्जनानां-हलां च कल्पना संकेतो यैस्तादृशैः, पुनः अनल्पताडपत्रताडपूरितैकैककर्णच्छिद्रैः अनपंदीर्थ, यत् ताडपत्र-तालपर्ण, तद्रूपैः, ताड?:-तदाख्यकर्णाभरणैः, पूरितम्:- एकैकस्य कर्णस्य , छिद्रं-विवरं यस्तादृशैः, पुनः अन्यायप्रियतया अन्यायरसिकतया, शस्त्रिका अपि छुरिका अपि, अङ्गीकृतातिविकटकलहाः अङ्गीकृताःखीकृताः, अति विकटा:-अतिविकरालाः, पक्षे अतिविस्तृताः, कलहाः-युद्धानि, पक्षे फलका याभिस्ताः, कटीभागेन कटीप्रदेशेन, आकलयद्भिः धारयद्भिः, [औ ], पुनः प्रकोष्ठकगतानि मणिबन्धस्थितानि, काललोहकटकान्यपि कृष्णलोहमयानि वलयान्यपि, नितान्तमुखरनिष्ठुराणि अत्यन्तवाचालकठोराणि, धारयद्भिः, पुनः उपलब्धचैतन्यैः प्राप्तचैतन्यैः, दग्धस्थाणुभिरिव दग्धनिष्फलशाखौरिवेत्युत्प्रेक्षा, पुनः उपजातहस्तपादैः उत्पञ्चकरचरणैः, अञ्जनगिरिशिलास्तम्भैरिव श्यामलाचलशिलारूपैः स्तम्भैरिवेति चोत्प्रेक्षा [ अं], कीदृशमचलराजम् ? दूरादेव दूरदेशादेव, दृश्यमानश्यामवनलेखं दृश्यमाना-उपलक्ष्यमाणा, श्यामवनलेखा-श्यामवनराजियस्मिस्तादृशम् , पुनः अम्बरोल्लेखिना गगनचुम्बिना, शिखरसंघातेन शिखरसमूहेन, लचिन्ताखिलाशामुखं लहिताखिलदिङ्मुखम् , पुनः उदयास्तशैलमेखलामूलमिलितपूर्वपाश्चात्यभागम् उदया-ऽस्त शैलयोः-उदयाचला-ऽस्ताचलयोः, मेखलामूलेन-नितम्बमूलेन, मिलितौ--संसृष्टौ, पूर्व-पाश्चात्यभागौ यस्य तादृशम्, पुनः असकद्दर्शितमुग्धमौक्तिकोल्लासहासया असकृत्-पुनः पुनः, दर्शिती-प्रकटितौ , मुग्धमौक्तिकानां-मनोज्ञमुक्तामणीनाम् , उल्लासह्रासौ-वृद्धिहानी, यया तया, अत एव प्रारब्धपरिहासयेष प्रवर्तितपरिहासयेवेत्युत्प्रेक्षा, लवणजलनिधिवेलया लवणसमुद्र नीरविकाररूपया, वीचिहस्तापवर्जितैः तरङ्गरूपहस्तः गृहीतैः, पयोभिः जलैः, अनवरतं निरन्तरम् , आहन्यमानं ताज्यमानम् [अ]।
च पुनः, तस्य सुवेलसंज्ञकस्य, शिखरिणः पर्वतस्य, तटवनेषु पर्यन्तवनेषु, कण्टकितानेकसंगरव्यतिकरखिन्नवाहिनीकः कण्ट किता:-रोमाञ्चान्विताः क्षुद्रारिसहिता वा, अनेके ये संगराः-संप्रामाः, तेषां व्यतिकरण-सम्पर्केण, खिन्ना-श्रान्ता, वाहिनी-सेना यस्य तादृशः, कुतूहलात् कौतुकवशात् , इतस्ततः तत्रात्र, विचरन् परिभ्रमन् ; कीदृशेषु तेषु ! स्वभावरमणीयेषु खभावतः सुन्दरेषु, सर्वतः समन्ततः, स्तबकिततिलकचम्पकाशोकबकुलेषु स्तबकिता:-गुच्छान्विताः, तिलक-चम्पका-ऽशोक-बकुला:-तत्तत्संज्ञककुसुमविशेषा येषु, यद्वा पुष्पगुच्छान्विता कलिकाकलापान्विता । तत्तत्पुष्पवृक्षा येषु तादृशेषु, पुनः कलहायमानमत्तपिककुलालापवाचालविकचचूतमालेषु कलहायमानानां