SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ २८५ तिलकमञ्जरी। मानगतीनभिषेकविधिना पट्टवन्धनान्यैश्च निवृतिकरै राज्यदानादिभिर्मधुरोपचारैः पुनस्तामेव प्राक्तनी प्रकृतिमानयम् [ल] । आत्मीकृतासन्नसामन्तचक्रश्च क्रमेण निरन्तरक्रमुकवनानि, प्रतिनगरमुपलक्ष्यमाणानेकभूमिकप्रभूतप्रासादानि, स्थानस्थानदृश्यमाननानामणिसुवर्णरजताकराणि, तत इतः पुञ्जितमहाप्रमाणशुक्तिकूटप्रकटितमौक्तिकप्राचुर्याणि, चन्दनविटपवृतिपरिक्षेपरक्षितक्षेत्रवलयानि, संपतत्समुद्रचरमहापक्षिरक्षणाक्षणिकवनपालपालितारामबालवृक्षाणि, बन्धकीजनावन्ध्यग्रामतरङ्गिणीतीरतमालतरुनिकुञानि, देशान्तरापतदनेकसांयात्रिकप्रवेशनिरवकाशपर्यन्तानि, दुर्गतगृहेष्वपि प्राप्यनरपतिभूषणोचितानन्तरत्नानि रेणुगगनयोत्सृज्य टिप्पनकम्- उष्मा-दर्प उष्णत्वं च । प्रसन्नमुखरागान् एकत्र गताग्रभागरक्तवान् , अन्यत्र प्रसादवद्वक्त्र विकारान् । विगलितोन्नतीन गतोदयांश्च [गतोदयान् विगलितवृद्धींश्च ] । अविद्यमानगतीन् एकत्र अविद्यमानपूयप्रवाहान् , अन्यत्र भविद्यमानप्रचारान् । अल्पैश्च निवृतिकरै राज्यदानादिभिर्मधुरोपायैः एकत्र घृतादिवितरणैः, अन्यत्र राज्यादिप्रदानः [ल] । क्रमुक-पूगीफलम् । बन्धकी-स्वैरिणी [ल.] । मुक्तदर्पज्वरान् , पक्षे त्यक्तसापान , पुनः प्रकटितप्रसन्नमुखरागान् प्रसन्नतावन्मुखविकारान् पक्षे प्रकर्षण गताप्रभागरक्तत्वान्, पुनः विगलितोन्नतीन निवृत्ताभ्युदयान , पक्षे निवृत्तवृद्धीन् , पुनः अविद्यमानगतीन् अविद्यमानजीवनोपायान् अविद्यमानप्रचारान् वा, पक्षेऽविद्यमानपूयप्रवाहान् , तानिति शेषः, अभिषेकविधिना सपनविधिना, पक्षे प्रक्षालनविधिना, पट्टबन्धेन पट्टे-राजसिंहासने, बन्धेन-निवेशनेन, पक्षे व्रणोपरि वस्त्रवेष्टनेन, च पुनः, अन्यैः तदतिरिक्तः, राज्यदानादिभिः राज्यार्पणप्रभृतिभिः, पक्षे आज्यदानादिभिः घृतदानादिभिः, निर्वृतिकरैः सुखजनकैः, मधुरोपचारैः प्रियचिकित्साभिः, पक्षे मनोजव्यवहारैः, तामेव, प्राक्तनी पुरातनीम् , प्रकृति राष्ट्र पक्षे स्वभावं स्वस्थतामित्यर्थः, आनयं प्रापयम् लि] | च पुनः, आत्मीकृतासन्नसामन्तचक्रः आत्मीकृतम्-आत्मतामापादितम् , स्वायत्तीकृतमित्यर्थः, आसन्नानांसन्निहितानां, सामन्तानां-लघुनृपाणां, चक्र-मण्डलं येन तादृशः सन् , द्वीपान्तराणि अन्यद्वीपान्, प्रसाधयन् परिभ्रमणेन अलकुर्वन् , यद्वा वशीकुर्वन्नित्यर्थः, सुवेलनामानं तत्संज्ञकम्, अचलराज पर्वतराजम् , अवजम् अगच्छम् , इत्यनेणान्वेति । कीदृशानि द्वीपान्तराणि ? निरन्तरक्रमकवनानि निरन्तराणि-निबिडानि, कमुकवनानिपूगीफलकाननानि येषु तादृशानि, पुनः प्रतिनगरं नगरे नगरे, उपलक्ष्यमाणानेकभूमिकप्रासादानि उपलक्ष्यमाणाःदृश्यमानाः, अनेकभूमिका:-अनेकखण्डकाः, प्रभूताः-प्रचुराः, प्रासादाः-हाणि येषु तादृशानि, पुनः स्थानस्थानहश्यमाननानामणिसुवर्णरजताकराणि स्थानस्थानेषु-तत्तत्स्थानेषु, दृश्यमानाः नानामणीनां-हीरकमौक्तिकादिमणीनां, सुव. च. आकराः-खनयो येषु तादृशानि. पुनः इतस्ततः अत्र तत्र, पञ्जितमहाप्रमाणशक्तिकटप्रकटितमौक्तिकप्राचुर्याणि पुजिताना-संहतानां, महाप्रमाणानाम्-अधिकप्रमाणकानां, शुक्तीनां, कूटेन-राशिना, प्रकटितम्आविष्कृतं, मौक्तिकानां-मुक्तामणीना, प्राचुर्य-बाहुल्यं येषु तादृशानि, पुनः चन्दनविटपवृतिपरिक्षेपरक्षितक्षेत्रवलयानि चन्दनविटपवृत्या-चन्दनशाखानिर्मितया, वृत्या-प्राकारेण, यः परिक्षेपः-परिवेष्टनं, तेन रक्षित क्षेत्रवलयं-केदारमण्डलं येषु तादृशानि, पुनः संपतत्समुद्रचरमहापक्षिरक्षणाक्षणिकवनपालरक्षितारामबालवृक्षाणि संपतद्भध: आपत-द्वयः, समुद्रचरेभ्यः-समुद्रसञ्चारिभ्यः, महापक्षिभ्यः-पक्षिराजेभ्यः, रक्षणे-पुष्पफलादिसंरक्षणे, अक्षणिकाः-स्थायिनः. व्यग्रा वा, ये वनपालाः-उद्यानपालाः.तैः रक्षिताः-पालिताः, आरामस्य-उद्यानस्य, बालवृक्षा:-नववृक्षा येषु तादृशानि, पुन: बन्धकीजनापन्ध्यग्रामतरङ्गिणीतीरतमालतरुनिकखानि बन्धकीजनैः-कुलटाजनैः, अवन्ध्या:-सहिताः, प्रामतरशिणीनां-ग्रामनदीनाम् , तीरेषु तीरवर्तिनः, तमालतरूणां-तमालवृक्षाणां, निकुजाः-लतामण्डपा येषु तादृशानि, पुनः देशान्तरापतदनेकसांयात्रिकप्रवेशनिरवकाशपर्यन्तानि देशान्तरेभ्यः-अन्यदेशेभ्यः, आपतताम्-आगच्छताम् , अनेकेषां, सांयात्रिकाना-पोतवणिजा, प्रवेशेन, निरवकाशा:-अवकाशशून्याः, परिपूरिता इत्यर्थः, पर्यन्ताः-प्रान्तभूमयो येषु तादृशानि, पुनः दुर्गतगृहेष्वपि दरिद्रगृहेष्वपि, प्राप्यनरपतिभूषणोचितानन्तरत्नानि प्राप्याणि-लभ्यानि, नरपतिभूषणोचितानि-राजाभरणयोग्यानि, महार्हाणीत्यर्थः, अनन्तानि-असंख्ययानि रमानि येषु तादृशानि, पुनः रेणुगणनया
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy