SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ २८४ टिप्पनक-परागविवृतिसंवलिता पर्यन्तप्रामनगरसंनिवेशं प्रदेशमासादयम् [3] 1. ततः प्रभृति सैकतेषु क्षितिमर्कोपलेषु ज्वलनोद्गति जलमानुषेषु जनपदप्रचारमशनिभीतागतक्षितिधरेषु पक्षिव्यवहारं जलचरेषु तिर्यग्जाति विद्रुमवनेषु काननस्फातिमीक्षमाणः [ ऊ], पृष्ठतो वहद्भिरप्रतीक्षितसमप्रसंगलत्पदातितत्रैः श्रुत्वा श्रुत्वानुचरपुरुषेभ्यः प्रयाणवार्तामतिजवेन निजमण्डलेभ्यः प्रधावितैरनीकपतिभिः सामन्तैश्च भयसंभ्रान्तैरनवरतमनुसृतगतिः [], गत्वा स्थानस्थानेषु लब्धोदयानहितोपचारैः परमुपचयं प्राप्तान् सर्वतः समासादितप्रसरानाविष्कृतानेकविकाराननवरतकृतरुजो जनस्य दुष्टवणानिव नृपान् कांश्चित् तत्रशक्त्या कांश्चिन्मत्रशक्त्या कांश्चिन्निशितशस्त्रव्यापारेण कांश्चित् क्षारैर्दूतवचनैः कांश्चिद् रक्तापकर्षणेन कांश्चित् तीक्ष्णक्षुरप्रभेदेन कांश्चिदेकदेशदहनेन कांश्चित् सर्वमण्डलोपमर्दनेन दर्पज्वरमत्याजयम् [ऋ], उज्झितोष्मणश्च प्रकटितप्रसन्नमुखरागान् विगलितोन्नतीनविद्य टिप्पनकम्-मण्डलं-धृत्तता देशश्च [*] । अदृश्यतीरभागम् अदृश्यः-अनुपलक्ष्यः, तीरभागो यस्मिंस्तादृशम् , अविभाव्यमानपर्यन्तग्रामनगरसन्निवेशम् अविभाव्यमान:-अप्रतीयमानः, पर्यन्तप्रामनगराणां-प्रान्तस्थग्रामनगराणां, सनिवेशो यस्मिंस्तादृशम् , अतिदूरमित्यर्थः, प्रदेश समुद्रमध्यदेशम् , आसादयं प्राप्तवान् अस्मि [उ] । ततः तस्मात् , प्रदेशादित्यर्थः, प्रभृति आरभ्य, न तु ततः प्राक्, सैकतेषु सिकतामयस्थलेषु, क्षिति भूमिम् , पुनः अर्कोपलेषु सूर्यकान्तशिलासु, न त्वन्यत्र, ज्वलनोद्गतिं पावकोद्गमम् , पुनः जलमानुषेषु जलीयमनुष्येषु न त्वन्यमानुषेषु, जनपदप्रचारं मनुजचरणव्यवहारम्, पुनः अशनिभीतागतक्षितिधरेषु अशनेः-चजात, भीताः, अत एव आगता ये क्षितिधरा:-पर्वताः, तेष्वेव, पक्षिव्यवहार-पक्षिणः-पक्षवन्त इमे इत्यादिव्यवहारम् , जलचरेषु जलीयहस्त्यादिषु, तिर्यगजातिं पशुजातिम् , पुनः विद्रुमवनेषु प्रवालवनेषु, काननस्फाति वनविस्तारम् , ईक्षमाणः पश्यन् [ ऊ] पुनः भयसम्भ्रान्तैः भयसंक्षुब्धैः, अनीकपतिभिः सेनानायकैः, च पुनः, सामन्तैः क्षुद्रनृपः, अनवरतं निरन्तरम् , अनुसृतगतिः अनुगतगतिकः, कीदृशैः ? पृष्ठतः पश्चाद्, वहद्भिः गच्छद्भिः, अप्रतीक्षितसमग्रसंगलत्पदातितन्त्रैः अप्रतीक्षितः अनपेक्षितः, समग्राणां-समस्तानां, संगलतां-सार्थभ्रष्टानां, पदातीनां-पादगामिसैन्यानां, तन्त्रः-समूहो यैस्तादृशैः, पुनः अनुचरपुरुषेभ्यः अनुचरजनेभ्यः, प्रयाणवार्ता मदीयप्रस्थानप्रवृत्तिम्, श्रुत्वा श्रुत्वा असकृत् श्रवणगोचरीकृत्य, अतिजवेन अतिवेगेन, निजमण्डलेभ्यः खखराष्ट्रेभ्यः, प्रधावितैः कृतप्रधावनैः [क] गत्वा तत्र तत्रोपसृत्य, जनस्य लोकसम्बन्धिनः, दृष्टवणानिव दुष्टानि-क्षरद्रक्तपूयादीनि क्षतानीव, स्थानस्थानेष तत्तत्स्थानेषु, लब्धोद्यान प्राप्ताधिपत्यान् , पक्षे प्राप्तोगमान् , पुनः अहितोपचारैः लोकाहितकरणैः, पक्षे अपथ्याचरणैः, परम् उत्कृष्टम् , उपचयम् अभ्युदयं, पक्षे वृद्धिं, प्राप्तान् , पुनः सर्वतः सर्वत्र, समासादितप्रसरान प्राप्तप्रसारान् , पुनः आविष्कृतानेकविकारान् आविष्कृताः-प्रकटिताः,अनेके विकारा:-काम-क्रोध-लोभ-मोह-मदरूपाः, पक्षे व्यथा यस्ता. दृशान् , पुनः अनवरतकृतरुजः निरन्तरविहितलोकपीडान्, पक्षे निरन्तरविहितज्वरान् , कांश्चित् कतिपयान् , नृपान् प्रतिकूलनृपतीन्, तन्त्रशत्या प्रधानशक्त्या, पक्षे औषधशक्त्या, पुनः कांश्चित् कतिपयान् , मन्त्रशत्या मत्रणबलेन, पक्षे मन्त्रमाहात्म्येन, पुनः कांश्चित् कतिपयान् , निशितशस्त्रव्यापारेण तीक्ष्णशस्त्र प्रहारेण, पक्षे तीक्ष्णच्छुरिकयोद्भेदनेन, पुनः कांश्चित् कतिषयान् , क्षारीः रूक्षः, पक्षे क्षारद्रवनिक्षेपैः, दूतवचनैः दूतोक्तिभिः, पुनः कांश्चित् कतिपयान् , रक्तापकर्षणेन रुधिराकर्षणेन, पक्षे अनुरक्तजनापरञ्जनेन, पुनः कांश्चित् कतिपयान् , तीक्ष्णक्षुरप्रभेदेन तीक्ष्णेन, क्षुरेण-बाणेन, यद्वा क्षुरप्रेण-बाणविशेषेण, यः प्रभेदः-मार्मिकभेदन. भेदः-सामान्यतो भेदनं तेन, पक्षे तीक्ष्णो यः धरःनापितास्त्रं तेन यः प्रभेदः-प्रकृष्टभेदनम् , यद्वा क्षुरप्रः-घासच्छेदनास्त्रं तेन यो भेदस्तेन, पुनः कश्चित् कतिचित् , एकदेशदहनेन एकदेशस्य-शरीरावयवस्य, एकजनपदस्य च, पक्षे व्रणैकदेशस्य, दहनेन-दाहेन, पुनः कांश्चित् कतिचित् , सर्वमण्डलोपमर्दनेन सर्वस्य-समग्रस्य, मण्डलस्य-देशस्य अमात्यादिवर्गस्य वा, पक्षे वर्तुलवणभागस्य, उपमर्दनेनविघटनेन, पक्षे समीपतो मर्दनेन, दर्पज्वरं गर्वोष्माणम् , अत्याजयम् व्यमोचयम् [] | च पुनः, उज्झितोष्मण
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy