________________
२७४
टिप्पनक-परागविवृतिसंवलिता भिरपि निलावण्यैर्नलस्तम्बैरिव जलाशयोपान्तेषु वृद्धि गतैनौभिरप्यन्तेवासिनीभिस्तरणविद्यामियोपशिक्षितुं सर्वदा पादतले लुठन्तीभिरुद्भावितमाहात्म्यैर्नक्रादिजलचरवसाञ्जितलोचनैः कैश्चिदंसावसक्तबडिशवेणुयष्टिभिः कैश्चित् करावलम्बमानबालशफरलुम्बिभिरसंनिहितजालैरपि सर्वतः प्रसृतकालकान्तिपरिगताङ्गतया प्रावृतजालैरिवोपलक्ष्यमाणैः साक्षादसुकृतस्येव विवतः कैवर्तेस्तमालविटपमिव कण्टकद्रुमैः परिवृतं, पञ्चविंशतिवर्षदेशीयं नाविकयुवानमद्राक्षम् []
तस्य च तथाविधं धृतविदग्धोज्जवलवेषमाकारं तादृशं च प्रेतप्रायमालोक्य परिवारमुपजातविस्मयस्तत्क्षणमेव पार्वतो निविष्टमखिलनौसाधनाध्यक्षं यक्षपालिताभिधानममात्यमुद्दिश्य 'कोऽयम्' इत्यपृच्छम् । 'कुमार ! नाविकोऽयं सकलस्यापि कैवर्ततत्रस्यास्य नायकः' इति निवेदिते तेनाश्रद्दधान इव पुनरवदम्-'अत्यन्तविसदृशः कैवतानामाकारेण दृश्यते।' स जगाद-'युवराज ! नाकारेणैव सर्वेणापि प्रकारेण विसदृशोऽयमेषाम् , न वैषामन्येषामपि प्रायेण पुरुषाणां बुद्धिधैर्यवचनवैदग्ध्यादिभिः पुरुषगुणैः । शृणु विना विस्तरेण वर्ण्यमानमस्य पूर्ववृत्तान्तम् [त] । अस्ति सुवर्णद्वीपे मणिपुराभिधाननगरनिवासी बहुमतो राज्ञः पौरवर्गस्य च
www
wwe
तादृशैरपि, निलावण्यैः क्षाररसरहितैरिति विरोधः, तदुद्धारे तु निर्लावण्यैः-शरीरसौन्दर्यरहितैरिति व्याख्येयम् , पुनः जलाशयोपान्तेषु तडागादिपर्यन्तेशु, अन्यत्र डलयोरैक्यात् जडचित्तसमीपेषु च, वृद्धि गतैः प्राप्तैः, नलस्तम्बैरिव नलाख्यतृणकाण्डैरिवेत्युत्प्रेक्षा, पुनः तरणविद्यां तरणकलाम् , उपशिक्षितुम् उपादातुं, सर्वदा सर्वकाले, पादतले चरणतले, लुठन्तीभिः श्लिष्यन्तीभिः, अन्तेवासिनीभिरिव विद्यार्थिनीभिरिव, नौभिरपि नौकाभिरपि, उद्भावितमाहात्म्यैः प्रकटितमाहात्म्यैः, पुनः नक्रादिजलचरवसाजितलोचनैः नकादीनां-मकरादीनाम् , जलचराणां-जलजन्तूनां, वसाभिःभेदोभिः, तद्रूपाञ्जनैरित्यर्थः, अजिते-आकृते, लोचने-नयने येषां तादृशैः, पुनः कैश्चित् कैरपि, अंसावसक्तबडिशवेणयष्टिभिः अंगावसका-स्कन्धलगा, बडिशवेगुयष्टिः-मत्स्य वेधकानविशेषसम्बन्धिवंशदण्डो येषां तादृशैः, पुनः कैश्चित कैरपि, करावलम्बमानबालशफरलुम्बिभिः कर-हस्तम् , अवलम्बमाना-आश्रयमाणा, बालशफराणां-बालमत्स्य विशेषाणां, लुम्बिः-स्तबको येषां तैः, पुनः असंनिहितजालैरपि न विद्यते सन्निहित:-निकटस्थः, जाल:-मत्स्यधारणार्थ बन्धनविशेषो येषां तादृशैरपि, सर्वतः सर्वदिक्षु, प्रसृतकालकान्तिपरिगताङ्गतया विस्तृतकृष्णकान्तिव्याप्ताङ्गतया, प्रावृतजालैरिव परिहितजालैरिव, उपलक्ष्यमाणैः प्रतीयमानः, पुनः असुकृतस्य दुरितस्य, साक्षात् विवतेरिव परिणामभूतैरिवेत्युत्प्रेक्षा, कैः परिवृतं कमिव : कण्टकद्रुमैः कण्टकवृक्षैः, परिवृतं, तमालविटपमिव तमालवृक्षमिवेत्युत्प्रेक्षा [ण] ।
च पुनः, धृतविदग्धोवलवेषं धृतः-गृहीतः, विदग्धः-मनोहरः, उजवलश्च वेषो येन तादृशम् , तथाविधम् उक्तप्रकारम, तस्य नाविकयूनः, आकारं शरीरम्, च पुनः तादृशं तथाविधम, प्रेतप्राय प्रेतमयम्, तस्य, परिवारं परिजनम् , अवलोक्य दृष्ट्वा, उपजातविस्मयः उत्पन्नाश्चर्यः, तत्क्षणमेव तत्कालमेव, पार्श्वतो निविष्टं पार्थोपविष्टम् , अखिलनौसाधनाध्यक्षम् अखिलान-सर्वेषाम् , नौसाधनस्य-नौकासैन्यस्य, अध्यक्ष-नायकम् , अमात्यं मन्त्रिणम् , उद्दिश्य कोऽयम् ! इति अपृच्छत् पृष्टवान् । कुमार! नृपात्मज !, अयं पुरोवर्ती, सकलस्यापि समस्त स्यापि, अस्य कैवर्ततन्त्रस्य धीवरवर्गस्य, नायकः, नाविकः कर्णधारः, इति इत्थं, तेन आमात्येन, निवेदिते बोधिते सति, अश्रधान इव अविश्वसन्निव, पुनः अवदम् उक्तवान् अस्मि, किमित्याह-आकारेण शरीरेण, कैवर्तानां धीवरजातीयानाम् , अत्यन्तविसहशः अत्यन्तविरूपः, रश्यते प्रतीयते, सः अमात्यः, जगाद उवाच, आकारेणेव आकारमात्रेण, न, किन्तु सर्वेणापि सकलेनापि, प्रकारेण, अयं पुरोवर्तिजनः, एषां कैवर्तानां, विसरशः विलक्षणःः, न च एषाम् एषामेव कैवर्तानामेवेत्यर्थः, किन्तु प्रायेण बाहुल्येन, अन्येषामपि एतद्व्यतिरिक्तानामपि पुरुषाणाम् , बुद्धिधैर्य वच दग्ध्यादिभिः बुद्धिः-तारकालिकमतिः, धर्य-धीरता, वचनवैदरभ्य-वचनचातुर्य, तत्प्रभृतिभिः, पुरुषगुणैः, विसदृश इति शेषः, विना विस्तरेण संक्षेपेण, वर्ण्यमानं मयोपाख्यायमानम् , अस्य पूर्ववृत्तान्तं पुरातनवृतम् , शृणु श्रवणगोचरीकुरु [त] । किमित्याह-सुवर्णद्वीपे तदाख्यद्वीपविशेषे, मणिपुराभिधाननगरनिवासी तदाख्यनगरवास्तव्यः,