________________
तिलकमञ्जरी। लितेन्द्रनीलशिलानाङ्गरमिव प्रियमुकल्पद्रुमपादपदारुपोतम् , अशोकपादपप्रवालमृदुना संततभ्रमणमृदितवेलाविद्रुमाङ्कुररसद्रवानुरञ्जितेनेव स्वभावपाटलेन चरणद्वयेनोद्भासमानम् [ड ], इन्दुकान्ततटलावण्यं ललाटेन शुक्तिसौन्दर्य श्रवणयुगलेन मौक्तिकाकार दन्तकुड्मलैर्विद्रुमरागमोष्ठेन कम्युसौभाग्यं कण्ठेन पुलिनाभोगमुरसा तरङ्गायाम भुजाभ्यामावर्तगाम्भीर्य नाभिमण्डलेन सततयात्रोपमर्दपीडितादर्णवादिवोपचारेण प्राप्तमुपदर्शयन्तम् [6], अनुमार्गलग्गैरनतिदूरवर्तिभिः काककोकिलकलविङ्गकण्ठकालकायैर्मकरैरिवातपं सेवितुमकूपारमध्यादेकहेलया निर्गतैर्मद्गुभिरिव प्रभूतमत्स्याभ्यवहारतृष्णया परित्यक्तपक्षिशरीरैरुरगविषवह्निधूमदण्डैरिव धरामवदार्य रसातलान्निर्यातैश्छायापुरुषैरिव कठोरशरदातपत्रासादेकत्रकृतावासैराशैशवाल्लवणजलराशिसलिलक्षारदग्धतनु
टिप्पन कम्-मद्गुः~-जलवायसः। लवणजलराशिसलिलक्षारदिग्धतनुभिरपि निर्लावण्यैः ये लवणसमुद्रजलक्षारदिग्धदेहास्ते कथं निर्गतलवणभावाः ? अन्यत्र अपगतानचारुत्वाः । नलस्तम्बैरिव जलाशयोपान्तेषु वृद्धि गतैः एकत्र तढागादिपर्यन्तेषु, अन्यत्र जडचित्तसमीपेषु । कैवतैः धीवरैः [ण]।
लितम् , इन्द्रनीलशिलाना इरम्-इन्द्रनीलमणिखचितं 'नांगर' इति प्रसिद्धं प्रवहणोपकरणं यस्य तादृशम् , प्रियङ्कल्पद्रुमपादपदारुपोतमिव प्रियझो:-तत्संज्ञकस्य, कल्पद्रुमस्य-कल्पाख्यदिव्यवृक्षरूपस्य च, पादपस्य-वृक्षस्य, यद् दारु-काष्ठ, तन्मयं पोतं-यानपात्रमिवेत्युत्प्रेक्षा; पुनः कीदृशम् ? चरणद्वयेन पादयुगलेन, उद्भासमानम् उद्दीप्यमानम् , कीहशेन ! अशोकपादपप्रवालमृदुना अशोकाख्यपादपनूतनदलकोमलेन, पुनः कीदृशेन ? स्वभावपाटलेन स्वभावतः श्वेतरावर्णेन, केनेव ? सन्ततभ्रमणमृदितवेलाविद्रुमाररसद्वानुरञ्जितेनेव सन्ततभ्रमणेन-अनवरतविहरणेन, मृदितानापादतलाभिहतानाम्, विट्ठमाराणां-प्रवालाख्यरत्नहेतुवृक्षाकराणाम् , रसदवैः-रसनिष्यन्दैः, अनुरजितेनेव-कृतरजनेनेवेत्यु. स्प्रेक्षा [3], पुनः सततयात्रोपमर्दपीडितात् अनवरतयात्राकृतालोडनेन पीडितात्-सम्मर्दितात् , कृताङ्गमर्दनादित्यर्थः, अर्णवात् समुद्रात् , उपचारेण प्रामृतकरूपेण, प्राप्तं लब्धम् , विशेषणमिदमग्रेऽपि सर्वत्रान्वेति, इन्दुकान्ततटलावण्यं चन्द्रकान्तमणितीरसौन्दर्यम् , चन्द्रकान्तमणीनां प्रभावाही यः समीपप्रदेशः, तत्सौन्दर्यमित्यर्थः, ललाटेनभालस्थलेन, उपदर्शयन्तं प्रकटयन्तम्, पुनः श्रवणयुगलेन कर्णपुटद्वयेन, शुक्तिसौन्दर्य शुक्तिसौष्ठवम् , पुनः दन्तकुड़मलैः दन्तारैः, मौक्तिकाकार मुकामणिस्वरूपम् , पुनः ओष्ठेन विद्रमरागं प्रवालरक्तताम्, युनः कण्ठेन कम्बु. सौभाग्यं शङ्खसौन्दर्यम् , उरसा वक्षसा, पुलिनाभोगं तटस्थलविशालताम् , पुनः भुजाभ्यां बाहुभ्याम् , तरङ्गायाम तरङ्गदीर्घताम् , पुनः नाभिमण्डलेन बर्तलाकारनाभिप्रदेशेन, आवर्तगाम्भीर्य जलभ्रमिगम्भीरताम् , भ्रमजलगम्भीरतामित्यर्थः, उपदर्शयन्तं प्रकाशयन्तम् , विशेषणमिदमनुपदोकनिखिलद्वितीयान्तपदैरन्वेति [8], पुनः कैवतैः धीवरैः, परिवृतं परिवेष्टितम् , कीदृशैः ? अनुमार्गलग्नैः प्रतिमार्गमिलितैः, पुनः अनतिदूरवर्तिभिः किञ्चिन्निकटवर्तिभिः, काक कोकिल कलविङ्क-कण्ठकालकायैः काकः कोकिलश्च प्रसिद्धपक्षिविशेषः, कलावेङ्कः-चटकः, कण्ठकालः-मयूरः, तेषामिव कायः-शरीर येषां तादृशैः, पुनः आतपं सूर्यप्रकाश, सेवितुम् अनुभवितुम् , एकहेलया एकचेष्टाविशेषेण, एकदेत्यर्थः, न तु पर्यायेणेत्यर्थः, अकूपारमध्यात् समुद्रमध्यात्, निर्गतैः निःसृतैः, मकरैरिव नरिवेत्युत्प्रेक्षा, पुनः प्रभूतमत्स्याभ्यवहारतृष्णया प्रचुरमत्स्यबुभुक्षया, परित्यक्तपक्षिशरीरैः पक्षिशरीरं परित्यज्य धृतकैवर्ताकारैः, महुभिरिघ जलवायसैरिवेति चोत्प्रेक्षा, पुनः धरां भूतलम् , अवदार्य उद्भिद्य, रसातलात् पातालमध्यात्, निर्यात निर्गतैः, उरगविषवधूिमदण्डैरिव सर्पविषरूपस्य वडू:-अग्नेः, धूमलेखाभिरिवेति चोत्प्रेक्षा, पुनः कठोरशरदातपत्रासात् तीनशरत्कालिकातपभयात् , एकत्र एकस्मिन् स्थाने, कृतावासैः कृतनिवासैः, छायापुरुषैरिव छायात्मकनरैरिवेति चोत्प्रेक्षा, पुनः आशैशवात् बाल्यादारभ्य, लवणजलराशिसलिलक्षारदग्धतनुभिरपि लवणजलराशेःलवणसमुद्रस्य, सलिलानां-जलानाम्, क्षारेण-क्षाररसेन, दग्धा-गलिता, दिग्धेति पाठे दिग्धा-व्याप्ता, तनुः-शरीर येषा
३५ तिलक.