________________
टिप्पनक-परागविवृतिसंवलिता धानाय यानपात्राणां सितपटानिव नवानासूत्रयन्तम् , आसक्तकर्णाभरणपद्मरागरागाममुक्तोद्भदकालकपिलिमानमिव कोमलाविरलनीलकेशकुण्डलिकालङ्कृतां श्मश्रुराजिमुद्वहन्तम् [झ], आमलकीफलस्थूलमुक्ताफलभृता सर्वतः प्रसृतकिरणविसरेण मुक्तासरेण तीरजलगाधतावलोकनसमयलग्नेन जलधिफेनस्तबकवलयेनेव कृतकण्ठपरिवेषम् [भ], आसक्तमुक्तासरस्फारमहसा हसन्तमिव वेलानदीपुलिनपरिणाहमतिपृथुलेन वक्षःस्थलेन, प्रस्तसागरागस्त्यजठरस्य ख्यातिदुःखेनेव क्षीणकुक्षिम् [2], आजानुलम्बमांसलबाहुम् , अतिनिष्ठुरकरप्रकोष्ठनिहितैकैकहाटककटकम् , उभयतः प्रसर्पता सलीलदोलायमानकरतलोपनीतेन प्रकोष्टकटकेन्द्रनीलकिरणरागेण नीलीरसेनेव भाविसंततप्रयाणसुलभमालिन्यलोपनाय लिपन्तमघनमधिजघनं श्वेतचीनांशुकम् [], अच्छ. लावण्यलिप्तदिग्मुखेन प्रेखता सललितं पदक्षेपेषु स्थूलपरिमण्डलेनोरुदण्डयुगलेन चण्डपवनप्रेरणादुभयतः प्रच
द्वयस्य, क्षौमपाण्डुभिः पट्टवस्त्रवत्पीतसम्बलित शुक्लवर्णैः, प्रभानिर्गमैः कान्तिनिस्सरणैः, निस्सृतकान्तिभिरित्यर्थः, यानपात्राणां पोतानाम् , अधिकशोभाधानाय अत्यन्तशोभोत्पादनाय, नवान् नवीनान् , सितपटान् श्वेतवस्त्राणि, आसूत्रयन्तमिव समन्ततः सीव्यन्तमिवेत्युत्प्रेक्षा; पुनः श्मश्रुरार्जि चिबुकरोमावलीम्, उद्वहन्तं धारयन्तम्, कीहशीम् ? आसक्तकर्णाभरणपद्मरागरागाम् आसक्तः-संलग्नः, प्रतिविम्बित इत्यर्थः, कर्णाभरणपद्मरागस्य-कर्णालङ्करणभूतरक्तमणेः, रागः-रक्तवर्णो यस्यां तादृशीम् , अत एव अमुक्तोद्भेदकालकपिलिमानमिव अमुक्तः--अत्यक्तः, उद्भेदकाले-मश्रूद्गमकालिकः, कपिलिमा-पिशङ्गिमा यया ताहशीमिवेत्युत्प्रेक्षा, चुनः कोमलाविरलनीरकेशकुण्डलिकालङ्कता कोमला अविरलाः-सान्द्राश्च ये केशाः, तद्रूपाभिः कुण्डलिकाभिः-कुण्डलैः, कुण्डलाकारलम्बितकुटिलकेशरित्यर्थः, अलङ्कृतां शोभिताम् [झ]; पुनः मुक्तासरेण मौक्तिकहारेण, कृतकण्ठपरिवेषं कृतः कण्ठस्य परिवेषः-परिवेष्टनं यस्य तादृशम् , कीदृशेन ? आमलकीफलस्थलमक्ताफलभता आमलकीफलवत्-धात्रीफलवत्, स्थूलानि यानि मुक्ताफलानि-मुक्तामणयः, तेषां धारयित्रा, पुनः सर्वतः सर्वदिक्षु, प्रसृतकिरणविसरेण प्रसृतकान्तिकलापेन, कीरशेन केनेव ? तीरजलगातावलोकनसमयलग्न तीरस्थानां जलानां गाधताया:-अनतिगम्भीरतायाः, अवलोकनसमयेदर्शनवेलायाम् , लग्नेन-सम्पृक्तेन, जलधिफेनस्तबकवलयेनेव समुद्रफेनगुच्छमण्डलेनेवेत्युत्प्रेक्षा [अ] पुनः वक्षःस्थलेन उरःप्रदेशेन, वेलानदीपुलिनपरिणाहं तटवर्तिनदीसैकतदीर्घताम् , आहसन्तमिव तिरस्कुर्वन्तमिवेत्युत्प्रेक्षा, कीदृशेन ? आसक्तमुक्तासरस्फारमहसा आसक्त-संलग्नं, मुक्तासरस्य-मुक्ताहारस्य, स्फार-विस्तृतं, महः-तेजो यत्र तादृशेन, पुनः अतिपृथुलेन अत्यन्तस्थूलेन; पुनः प्रस्तसागरागस्त्यजठरख्यातिदुःखेनेव ग्रस्त:-पीतः, सागरःसमुद्रो येन तादृशस्य, अगस्त्यस्य-अगस्त्यमुनेः, जठरस्य-उदरस्य, ख्यात्या-प्रसिद्ध्या यद् दुःखं तेनेव, क्षीणकुक्षिं कृशोदरम् [2] पुनः आजानुलम्बमांसलबाहुम् आजानु-ऊरुपूर्वपर्यन्तम् , लम्बौ-आयती, मांसलौ-स्थूलौ, बाहू यस्य तादृशम् ; पुनः अति निष्ठुरकरप्रकोष्ठनिहितैकैकहाटककटकम् अतिनिष्टुरे-अत्यन्तकठोरे, करप्रकोष्ठे-मणिबन्धे, निहित-निवेशितम् , एकैकं हाटककटक-सुवर्णवलयं येन तादृशम : पुनः प्रकोष्टकटकेन्द्रनीलकिरणरागेण प्रकोष्ठेमणिबन्धे, यत् कटक-वलय, तत्खचितस्य, इन्द्रनीलस्य-तदाख्यनीलमणेः, किरणरागेण-किरणरूपविलेपनेन, किरणसम्बन्धिनीलवर्णेनेत्यर्थः, अधिजधनं जघनप्रदेशस्थम्, अघनम असान्दै. सक्षम मित्यर्थः. श्वेतचीनांशक श्वेतवर्ण चीनदेशरी वस्त्रम् , भाविसन्ततप्रयाणसुलभमालिन्यलोपनाय भाविना-भविष्यसा, सन्ततप्रयाणेन-अनवरतभ्रमणेन, सुलभ यन्मालिन्यं तस्य लोपनाय-अपनयनाय, लिम्पन्तं व्याप्नुवन्तम् , कीदृशेन तेन ? उभयतः पार्श्वद्वये, प्रसर्पता प्रसरता, पुनः सलीलदोलायमानकरतलोपनीतेन सलील-लीलापूर्वकम् , दोलायमानम्- इतस्ततश्चलनं कुर्वत् यत् करतलं तत् , उपनीतेन-प्रापितेन, केनेव ? नीलीरसेनेव नीली नाम नीलवर्णा ओषधिः, तत्सम्बन्धिरसेनेवेत्युत्प्रेक्षा [3]; पुनः अच्छलावण्यलिप्तदिङ्मुखेन वच्छकान्तिव्याप्तदिगन्तेन, पुनः पदक्षेपेषु पादविक्षेपेषु सत्सु, सललितं सविलासम्, प्रेता प्रचलता, स्थलपरिमण्डलेन स्थूलेन परिमण्डलेन-वतलाकारेण. ऊरुदण्डयगलेन जानूपरिभाग रूपदण्डद्वयेन, चण्डपवनप्रेरणात् उद्धतवाताभिधातात् , उभयतः पार्श्वद्वये, प्रचलितेन्द्रनीलशिलानाङ्गरं प्रच