________________
२६६
टिप्पनक-परागविवृतिसंवलिता गिलैरप्यलचितभीषणावर्त मैनाकगोत्रगिरिभिरप्यनवगाढकुक्षिगुहागत [ऐ] प्रभवं विषस्य पीयूषस्य च पात्रं जलस्य जातवेदसश्च पदं वृद्धेः क्षयस्य च सदनमसुरारेर्दानवानां च धुर्य मर्यादावतामदृष्टसीनां च कुलमन्दिरं मदिराया द्विजराजस्य च [ओ] निवातकवचयुद्धमिव मुक्ताफलववेन्द्रनीलप्रभासुरदुरालोकं वृत्रमिवोपकण्ठलग्नवनानुविद्धफेनच्छटापहृतहदयासुखं सुराचलमिव स्वर्णदीप्रकटकान्तं स्थिरमपि विसारि चारुकल्लोलमपि
टिप्पनकम्-द्विजराजः-चन्द्रः [ओ] । निवातकवचयुद्धमिव मुक्ताफलवजेन्द्रनीलप्रभासुरदुरालोकं निवातकवचः-दानवविशेषः, तस्य युद्धमिव प्रेरितनिष्फलकुलिशशक्र-कृष्णतेजोऽसुराभ्यां दुःखदर्शनीयम् , अन्यत्र मौक्तिकहीरक-मरकतैः प्रभासुर-दुरालोकम् , तेषां वा प्रभा तया सुराणामपि दुःखदृशम् । [वृत्रमिवोपकण्ठलग्नवज्रानुविद्धफेनच्छटापहृतहृदयासुखं] वृत्रमिवोपकण्ठलग्नवज्रानुविद्धफेनच्छटा पहृतं लोकमनसामसुख-दुःखं येन स तथोक्तस्तम् । सुराचलमिव स्वर्णदीप्रकटकान्तं एकत्र सुवर्णदीप्यमानप्रस्थपर्यन्तम् , अन्यत्र गङ्गाव्यक्तभर्तारम् । स्थिरमपि विसार यदि स्थिरं कथं प्रसरणशीलम् ? अन्यत्र मत्स्यवत् । चारुकल्लोलमपि कृर्मि यदि शोभनोर्मि कथं कुत्सितकल्लोलम् ? अन्यत्र सकच्छपम् । ता_वपुरिवाखण्डितं सर्पदशनैः अहिदन्तैः, अन्यत्र सर्पत्-प्रसरत् , अशनैः-शीघ्रम् । वसुन्धराया मधुरिपोश्च वासः एकत्र वासः-वस्त्रम् , अन्यत्र निवासः [ औ]।
मनापादितः, गोंगार:-गर्जनातिरेको यस्य तादृशम् ; पुनः खेचरैरपि आकाशगामिभिरपि, किमुतान्यैः अवीक्षितशिखाविश्रामम् अवीक्षितः-अदृष्टः, शिखायाः-अग्रभागस्य, विश्रामो-विरामो यस्य तादृशम् ; पुनः सर्वशेनापि सर्वज्ञात्रापि,
अविज्ञातसर्वजलचरनामग्रामम् अविज्ञातः-अविदितः, सर्वजलचराणाम्-अशेषजलजन्तूना, नामनामः-नामसमूहो यस्य तादृशम् ; पुनः तिमिगिलगिलैरपि “अस्ति मत्स्यस्तिमि म शतयोजनविस्तृतः । तिमिझिलगिलोऽप्यस्ति तद्गिलोऽप्यस्ति राघव !" इत्यन्यत्रोक्तमहामत्स्यैरपि, अलवितभीषणावर्तम् अलचितः-न लखितः, भीषणः, आवर्तः-जलभ्रमो यस्य तादृशम् ; पुनः मैनाकगोत्रगिरिभिरपि स्वोदरस्थमैनाकवंशजपर्वतैरपि, किमुतान्यैः, अनवगाढकुक्षिगुहागर्तम् अनवगाढम् -अगाधतयाऽप्रविष्टम् , कुक्षिरूपायाः-उदररूपायाः, गुहाया:-कन्दरायाः, गर्तः-श्वभ्रं यस्य तादृशम् [पे] च पुनः, विषस्य, पुनः पीयूषस्य अमृतस्य, परस्परविरुद्धयोरपि तयोरित्यर्थः, प्रभवम् उत्पत्तिस्थानम् ; पुनः जलस्य, च पुनः, जातवेदसः अग्नेः, परस्परविरोधिनोरपि तयोरित्यर्थः, पात्रं स्थानम् , पुनः वृद्धः समृद्धेः, च पुनः, तद्विरुद्धस्य क्षयस्य हासस्य, स्थानम् अधिकरणम् ; पुनः असुरारेः विष्णोः, च पुनः, तद्विरोधिनां दानवानां दैत्यानाम् , सदनं गृहम् ; पुनः मर्यादावतां व्यवस्था शालिनाम् , तद्विरुद्धानाम् , अदृष्टसीनाम् अदृष्टा-न दृष्टा, सीमा-व्यवस्था, पक्षे अवधिर्येषां तादृशानां वस्तूना, धुर्यम् अग्रेसरम् ; पुनः मदिरायाः तदाख्यमादकवस्तुनः, च पुनः, द्विजराजस्य तद्विरुद्धब्राह्मणस्य, पक्षे चन्द्रस्य, कुलमन्दिरम् उत्पत्तिगृहम् [ओ]; पुनः निवातकवचयुद्धमिव निवातः-निवृत्तो वातः-वायुर्यस्मात् तादृशः, दृढ इत्यर्थः, कवचः-वर्म येषां तादृशानां तन्नामकासुराणां युद्धमिव, मुक्ताफलवजेन्द्रनीलप्रमासुरदुरालोकं मुक्कं-प्रहितम् , अफलं निष्फलं, वज्रं येन तादृशेन, इन्द्रेण, नीलप्रभैः, असुरैः-राक्षसैश्च, दुरालोकं-दुर्निरीक्ष्यम् , पक्षे मुक्ताफलंमुक्तामणिः, वज़-हीरकमणिः, इन्द्रनीलं नीलमणिः, तैः प्रभासुरम्-अतिभासुरम् , अत एव दुरालोक-दुःखेन आलोकितुं शक्यम् । पुनः वृत्रमिव वृत्रासुरमिव, उपकण्ठलग्नवज्रानविद्धफेनच्छटाऽपहतहृदयासुखम् उपकण्ठलमाभिः-निकटलग्नाभिः, वज्रानुविद्धाभिः-हीरकमणिसम्पृक्ताभिः, फेनच्छटाभिः-जलविकारराशिभिः, अपहृतं-निवारितं, हृदयासुख-निर्धनताप्रयुक्तदुःखमाजां जनानां हृदयदुःखं येन तादृशम् , पक्षे कण्ठसमीपलम्माभिः, वज्रेण-अस्त्रविशेषेण, अनुविद्धाभिः-सलमाभिः, फेनच्छटाभिः-अधिकफराशिभिः, अपहृतं-हृदयासुख-तत्पीडितजनहृदयदुःखं येन तादृशम् ; पुनः सुराचलमिव मेरुगिरिमिव, स्वर्णदीप्रकटकान्तं स्वर्गद्याः-खर्गनद्या गङ्गायाः, प्रकटं-प्रकाशमानं, कान्तं-पतिम् , पक्षे खर्णेन-सुवर्णेन, दीप्रः-भासुरः, कटकस्य-नितम्बस्य, अन्तः-खरूपं चरमावयवो वा यस्य तादृशम् पुनः स्थिरमपि निवृत्तगतिकमपि विसारि विशेषेण गमनशीलमिति विरोधः. तदद्धारे तु विसारि विसाराः-मत्स्याः सन्ति अस्मिन्निति व्याख्येयम् । पुनः चारुकल्लोलमपि चारवः-मनोहराः, कल्लोला:-महातरजा यस्य तादृशमपि, कूर्मि कुत्सिताः-ऊर्मयो