________________
२६४
टिप्पनक-परागविवृतिसंवलिता मौर्वाभिधानं दधानम् [ऊ], अमराङ्गनागात्रभूषणोचितैरतिमात्रगम्भीरेऽपि पयसि भास्वरतया करतलस्थितैरिव विभाव्यमानैरत्यन्तविशदतया च सुरभीप्रनवेनेव स्लपितैरैरावतकरशीकरनिकरेणेव संवर्धितेधूर्जटिहठाकृष्ट. शिशुचन्द्रमुक्ताश्रुबिन्दुशङ्काविधायिभिलक्ष्मीस्तनस्वेदलेशैरिव लब्धकाठिन्यैरमृतशुक्तिगर्भसंभवैर्मुक्ताफलैरलंकृताभ्यन्तरम् [], अपरैरपि महाप्रमाणैः क्वचित् प्रलयबातविधूतपुष्करावर्तकमेघमुक्तैः कचित् कुलिशकर्कशहिरण्याक्षवक्षोऽभिघातदलितमहावराहदंष्ट्राङ्कुरोच्छलितैः क्वचित् कमठपतिपृष्ठकषणोत्थपावकप्रदीप्तमन्दरनितम्बवेणुस्तम्वनिष्ट्यूतैः क्वचिद्वेदान्वेषणक्लान्तहरिशकुलगलरन्ध्रोज्झितैः कचित्प्रौढकेशरिनखरदारितैरावणकुम्भकूटभ्रष्टैः कचिन्मधुकैटभरोषितजलशायिशाद्भिनिर्दयापूरितपाञ्चजन्यशङ्खोद्गीणैः क्वचिन्मथनाविष्टबलिहठाकृष्टवासुकि. फणापीठगलितैर्भिन्नजातिभिर्मौक्तिकैः स्तबकिततलम् [ ऋ], सर्वतः प्रसारितायतज्वालाजिह्वस्य सततमा
टिप्पनकम्–हरिशकुल:-विष्णुमत्स्यः [ ऋ]।
उदकैः जलैः, अनवरतं निरन्तरं, वृद्धिं वैपुल्यम् , आनीयमानं प्राप्यमाणम् [3] ! पुनः अमृतशुक्तिगर्भसम्भवैः अमृत-सुधा, तदुत्पन्ना या शुक्तिस्तद्गर्भोत्पनैः, मुक्ताफलैः मुक्तामणिभिः, अलङ्कताभ्यन्तरं भूषिताभ्यन्तरम् , कीदृशैः ? अमराङ्गनागात्रभूषणोचितैः अमराइनाना-देवानानाम् , गात्रभूषणोचितैः शरीराभरणयोग्यः, पुनः अतिमात्रगम्भीरेऽपि अत्यन्तागाधेऽपि, पयसि जले, भास्वरतया दीप्तिमतया, करतलस्थितैरिव हस्ततलस्थितैरिव विभाव्यमानैः प्रतीयमानः, च पुनः, अत्यन्तविशदतया अत्यन्तखच्छतया, सुरभीप्रस्त्रवेन धेनुदुग्धेन, स्वपितैरिव क्षालितैरिव, पुनः ऐरावतकरशीकरनिकरण ऐरावतस्य-इन्द्रगजस्य, करशी करनिकरेण-शुण्डादण्डजलकणसमूहेन, संघ. धितैरिव सम्यग्वपितैरिव, पुनः धूर्जटिहठाकृष्टशिशुचन्द्रमुक्ताश्रुविन्दुशङ्काविधायिभिः धूर्जेटिना-शिवेन, हठाकृष्टेन-बलादाकृष्टेन, शिशुचन्द्रेण-बालचन्द्रेण, मुक्ताः-त्यक्ता ये अश्रुबिन्दवस्तच्छङ्काकारिभिः, पुनः लक्ष्मीस्तनखेदलेशैरिव लक्ष्मीस्तनधर्मोदबिन्दुभिरिव, लब्धकाठिन्यैः प्राप्तकाठिन्यैः [क]। पुनः, अपरैरपि अन्यैरपि, महाप्रमाणैः अधिकप्रमाणैः, भिन्नजातिभिः नानाजातीयैः, मौक्तिकैः मुक्तामणिभिः, स्तबकिततलं सजातः स्तबकः-गुच्छो यस्मिंस्तादृशं, तलम्-अधःस्थलं यस्य तादृशम् , कीदृशैः ? कचित् कुत्रचित् स्थले, प्रलयवातविधूतपुष्करावर्तकमेघमुक्तैः प्रलयवातेन-प्रलयकालिकपवनेन, विधूतः-विक्षिप्तो यो, पुष्करावर्तकः-तत्संज्ञकः, मेघः-जलधरस्तेन, मुक्त:पातितैः; पुनः क्वचित् कमिश्चित् स्थले, कुलिशकर्कशहिरण्याक्षवक्षोऽभिघातदलितमहावराहदंष्ट्राङ्कुरोच्छलितैः कुलिशकर्कशेन-वज्रवत् कठोरेण, हिरण्याक्षस्य-हिरण्यकशिपोः, वक्षसा-उरस्थलेन, योऽभिधातः-आघातः, तेन दलितात्-विशीर्णात् , महावराहस्य--महाशूकरस्य, दंष्ट्राङ्कुरात्-दन्ताभिनवोद्गमात् , उच्छलितैः-उत्पतितैः, पुनः कचित् कुत्रापि, कमठपतिपृष्ठकषणोत्थपावकप्रदीप्तमन्दरनितम्बवेणुस्तम्ब निष्टयूतैः कमठपतेः-कूर्मराजस्य, पृष्ठकषणेन-पृष्ठसङ्घर्षणेन, उत्थः-उद्भूतो यः पावकः-अग्निः, तेन प्रदीप्तात्-प्रज्वलितात् , मन्दरनितम्बवेणुस्तम्बात्-मन्थाचलमध्यभागस्थितवंशसमूहात् , निष्ठ्यूतैः-निर्गलितैः, पुनः क्वचित् क्वापि स्थले, वेदान्वेषणक्लान्तहरिशकुलगलरन्ध्रोज्झितैः पयोधिपतितवेदगवेषणाय क्लान्तः-श्रान्तो यो हरिशकुल:-विष्णोरवतारभूतो मत्स्यः, तस्य गलरन्ध्रात्-ग्रीवाविवरात्, उज्झितैः,-पतितै; युनः क्वचित कुत्रापि, प्रौढ केसरिनखरदारितैरावणकुम्भकटभ्रः प्रौढेन-प्रबलेन, केसरिणासिंहेन, नखरदारित:-नखभिन्नः, य ऐरावणः-ऐराक्तनामकः सागरस्थ इन्द्रगजः, तदीयकुम्भकूटात्-मस्तकशृङ्गात् , भ्रष्टैःगलितैः, पुनः क्वचित् कापि, मधुकैटभरोषित जलशायिशाङ्गिनिर्दयापूरितपाञ्चजन्यशङ्खोद्गीणः मधु-कैटभाभ्यां तदाख्यदैत्याभ्यां, रोषितेन-क्रोधितेन, जलशायिना-समुद्रशायिना, शार्षिगा-विष्णुना, निर्दयम्-अत्यन्तम् , आपूरितात्नादितात् , पाञ्चजन्यात्-पञ्चजनाख्यदैत्यविशेषभवात् शङ्खात् , उद्गीणै:-उन्मुक्तः; पुनः क्वचित् कुत्रचित् स्थले, मथनाविष्टबलिहठाकृष्टवासुकिफणापीटगलितैः मथने-समुद्रालोडने, आविष्टेन-साग्रहेण, बलिना -तदाख्यदैत्यराजेन, हठेनबलात् , आकृष्टः-कृताकर्षणो यो वासुकिः-तदाख्यसर्पराजः, तस्य फणापीठात्-फणाप्रदेशात्, गलितैः-च्युतः [३]] कैलासविशदैः कैलासाख्यरजतपर्वतवद् धवलैः, फेनराशिभिः फेनयुजैः, आशामुखानि दिङ्मुखानि, धवलयन्तं