________________
तिलकमञ्जरी।
२६३ मेघदुर्दिनेषु दिनेषूत्पथेनागत्यागत्य निम्नगाभिसारिकाभिर्गाढमुपगूढम् [इ], मुहुरवतरन्त्या तोयमादायादाय पुनरूद्धमतिदूरमुत्पतन्त्या सान्द्रशीकरमोदविरचितानेकसुरचापया जगदुपवनं सेक्तुममरपतिना प्रकल्पितस्य सर्वतः सुघटितकाष्ठस्य गगनारघट्टस्य घटीमालयेव जलदसंतत्या सततमुदच्यमानम् [ई], विषमवाहनविसंस्थुलस्य निजरथस्याष्टमं तुरङ्गममसमग्रताजनितवैरूप्यस्य चात्मवपुषः षोडशी कलामन्वेष्टुमिव मथनदृष्ट. दिव्याश्वशशिखण्डसंभवाभ्यामहिमगभस्तिभ्यामनवरतकृतमजनोन्मजनम् [3], अगस्त्यजठरानलमिव पानावसरलनं युगान्तविद्युद्वलयमित्र संवर्तकाभ्रगर्भगलितमनवरतमानीयमानं वृद्धिमुदकैरुदरैकदेशेन दहन
उत्पथेन विरुद्धमार्गेण, आगत्य आगत्य, निम्नगाभिसारिकाभिः निम्नं नीचं गच्छन्तीति निम्नगा नद्यः, तद्रूपाभिः, अभिसारिकाभिः-परपुरुषगामिनीभिः कामिनीभिः, गाढं अत्यन्तं यथा स्यात् तथा, उपगूढम् आलिसितम्, कीडशीभिः! मुद्रितमुखरहंसनूपुरस्वनाभिः मुखराः-वाचाला ये हंसाः-पक्षिविशेषाः, तद्रूपाणां नूपुराणां-पादाभरणविशेषाणां, खनाः-ध्वनयः, मुदिताः-निरुद्धा याभिस्तादृशीभिः, वर्षासु नदीजलानां दूषिततया हंसानां मानससरोवरप्रस्थानभ्रवणादिति भावः, पुनः त्वरितगतिवशोत्कम्पमामपृथुपयोधरतटाभिः त्वरितगतिवशेन-ससम्भ्रमगमनवशेन, उत्कम्पमानःउत्-ऊर्ध्व कम्पमानः, उद्गच्छन्नित्यर्थः, पृथुपयोधरः-स्थूलस्तनरूपः, तटो यासां तादृशीभिः, पुनः मुक्तक्रौञ्चमालामेख. लानि मुक्ता-त्यक्ता, कौचानां-तज्जातीयपक्षिविशेषाणां, माला-पतिरूपा, मेखला-काञ्ची यस्तादृशानि, पुलिनजघनस्थलानि सिकतामयस्थलरूपाणि कटिपुरोभागस्थलानि, बिभ्रतीभिः धारयन्तीभिः, इतस्ततः अत्र तत्र, वलितविलोलतारशफरलोचनाभिः बलितानि-व्यापारितानि, विलोलताराणि-तरलकनीनिकानि, शफररूपाणि-मत्स्य विशेषरूपाणि, लोचनानिनेत्राणि यामिस्तादृशीभिः, वलितविलोलतामरसेति पाठे तु तामरसरूपाणि-कमलरूपाणि लोवनानि याभिरित्येवं व्याख्ये. यम्, पुनः बहलशैवल-प्रवाल-कस्तूरिकास्तबककलङ्कितानि बहलानां-विपुलानाम् , शैवलाना-जलतृणविशेषाणाम् , प्रवालान-विद्रुमाणाम् , तद्रूपणामित्यर्थः, कस्तूरिकाणां-मृगमदानां, स्तबकेन-गुच्छेन, कलङ्कितानि-चिद्धितानि, मुखानि अग्रभागरूपाणि वदनानि, पङ्कमलिनेन कर्दमकलुषितेन, नवनीरवाससा नवीनजलरूपेणवाससा-वरेण, सुदरम् अतिदूर. पर्यन्तम् , आवृण्वतीभिः आच्छादयन्तीभिः [इ ] । पुनः जलदसंतत्या मेघपतया, सततम् अनवरतम् , उदच्या मानम् उद्भियमागजलम् , कीदृश्या? मुहुः अनेकवारम् , अवतरन्त्या आपतन्त्या, पुनः तोयं जलम् , आदाय आदाय गृहीत्वा गृहीस्वा, पुनः अतिदूरम् अत्यन्तदूरम् , ऊर्ध्वम् उपरि, उत्पतन्त्या उद्गच्छन्त्या, पुनः सान्द्रशीकरक्षोदविरचितानेकसुरचापया सान्द्राणां शीकराणां-जलकणानां, क्षो दैः-चूर्णैः, विरचिताः-निर्मिताः, अनेके सुरचापाः-इन्द्रधनषि यया तादृश्या, कयेव ? जगदुपवनं जगद्रूपमारामम् , सेक्तुं सेकेन संवर्द्धयितुम् , अमरपतिना इन्द्रेण, प्रकटितस्य आविष्कृतस्य, सर्वतः सर्वभागेषु, सुघटितकाष्ठस्यः सुघटितानि-सनिवेशितानि काष्ठानि यस्मिंस्तादशस्य, अन्यत्र सुघटिताः काष्ठाः-दिशो यत्र तस्य, गगनारघट्टस्य आकाशरूपजलनिष्कासनयन्त्रस्य, घटीमालयेव घटीपतयेव [ई] । पुनः मथनदृष्टदिव्याश्व-शशिखण्डसम्भवाभ्यां मथनेन-आलोडनेन, दृष्टः-परीक्षितः, दिव्यावस्य-वर्गीयाश्वस्य, उच्चैःश्रवस इत्यर्थः, शशिखण्डस्य-चन्द्रखण्डस्य च, सम्भवः-उत्पत्तिर्याभ्यां तादृशाभ्याम् , अहिमाहिमगभस्तिभ्याम् अहिमः-उष्णः, गभस्तिः-किरणो यस्य सोऽहिमगभस्तिः सूर्यः, हिमः-शीतो गभस्तिः-किरणो यस्य स हिमगभस्तिश्चन्द्रः, ताभ्याम् , अनवरतकृतमजनोन्मजनम् अनवरतं-निरन्तरे, कृतं मजनम्-अन्तरवगाहनम् , उन्मजनम्-उत्प्लवनं च, प्रवेशनिर्गमावित्यर्थः, यस्मिंस्तादृशम् , किं कर्तुमिव ? विषमवाहनविसंस्थुलस्य विषभैः-विषमसंख्यैः सप्तभिरित्यर्थः, वाहनैः-अश्वैः, विसंस्थुलस्य-शिथिलगतिकस्य, निजरथस्य खरथस्य, अष्टमं तुरङ्गमम् अश्वम् , अन्वेष्टुमिव गवेषयितुमिव सूर्येण, असमग्रताजनितवैरूप्यस्य असमग्रतया-अपूर्णतया, जनितम्-उत्पादितम् , वैरूप्यम्-अचारुत्वं यस्य ताह. शस्य, आत्मवपुषः खशरीरस्य, षोडशी षोडशसंख्यापूरणीम् , कलाम् अंशम् , अन्वेष्टुमिव चन्द्रेण [3] 1 पुनः उरैकदेशेन खोदरैकभागेन, और्वाभिधानं वाडवाख्यम् , दहनम् अग्निम् , दधानं धारयन्तम् , कमिव ? पानावसर लग्नम् अगस्त्यकृतशोषणसमयसम्पृक्तम् , अगस्त्यजठरानलमिव अगस्त्यस्य-तदाख्य मुनेः, उदराग्निमिव, पुनः संवकाभ्रगर्भगलितं संवर्तकाख्यमेघगर्भनिर्गतम् , युगान्तविद्युद्वलयमिव प्रलयकालिकविद्युन्मण्डलमिवेति चोत्प्रेक्षा, पुनः