________________
२६०
टिप्पनक- परागविवृतिसंवलिता
समन्ततः प्रेक्षक जनेन स्थानमत्यजद्भिः, कैश्चिन्मनोरथशतासादितग्रामपतिसुता संनिधानैर्लब्ध महानिधानैरिव खलधानतः साधनिकलोकेन निखिलमपि नीयमानं बुसं बुसाय मत्वाऽवधीरयद्भिः [व], कैश्चिद् गृह्यमाणयबसरक्षणव्यप्रैरर्थलोभादभिलषितलञ्चानां लञ्चया लाकुटिकानां क्लेशमनुभवद्भिः [ ], कैश्चिदाष्टहस्तिपकचोदितद्विरदपुरस्कृतैः प्रपलाय्य दूरीकृतात्महननैरात्मनोऽविडम्बनाय ब्राह्मण्यमाविष्कुर्वद्भिः, कैश्चिदनिबद्धलोकलुण्ट्यमानशाकशाकटैरघटितप्रयोजनामवनिपाज्ञां सावज्ञमुपहसद्भिः [ष], कैश्चिदानन्द गद्द्वदिकागृहीत
गृहीत टाकतातया लुण्डितेक्षुवाटदुःखदुर्बलं कृषीवललोकमपशोकं कुर्वद्भिः कैश्चिज्जवप्राप्तपरिपालक व्यूहरक्षितसुजातत्रैहेयैरनेकधा नरेन्द्रमभिनन्दयद्भिः [स], कैश्चिदलब्धावकाश ठक्करह ठनिराकृतैराश्रयाय प्रतिगृहं गृहीतभाण्डैर | हिण्डयद्भिः कैश्चित् कलह निष्कासितशाली नकुलपुत्रकवर्गैः सगर्वमग्रतो ग्रामपोटानां
,
टिप्पनकम् -- लञ्चया नीवीभव (ज) नेन [श ] । शाकशाकटं - शाकक्षेत्रम् [ष] 1 [त्रैहेयम् ] ब्रीहिक्षेत्रम् [स] ।
स्वस्य,
पृष्ठसङ्गिनीनां-पृष्ठसंसर्गिणीनां वैरिणीनां स्वेच्छाचारिणीनाम्, पामरीणां नीचाङ्गनानाम्, पीवरस्तनयोः - स्थूलस्तनयोः, स्पर्शे लुब्धैः संजातलोभैः, अत एव प्रेक्षकजनेन दर्शकजनेन, समन्ततः सर्वभागेषु, पीडितैरपि मर्दितैरपि, स्थानं स्वाधिष्ठितप्रदेशम्, अत्यजद्भिः अमुञ्चद्भिः पुनः कैश्चित् कैरपि जनैः, मनोरथशतासादितग्राम पतिसुतासन्निधानैः मनोरथशतेन - अभिलाषशतेन, आयादितं प्राप्तं, ग्रामपतिसुतायाः सन्निधानं - सान्निध्यं यैस्तादृशैः, अत एव लब्धमहानिधानैरिव लब्धं प्राप्तं महानिधानं महानिधिर्यैस्तादृशैरिव, खलधानतः धान्यविमर्दनस्थानतः, "खलधानं पुनः खलम्” इति हैमः, साधनिकलोकेन सैनिकलोकेन, नीयमानं हियमाणं, निखिलमपि सर्वमपि, बुसं यवादिधान्यम्, बुलाय मत्वा तृणमिति मत्वा अवधीरयद्भिः अनाद्रियमाणैः [ व ]; पुनः कैश्चित् कैरपि गृह्यमाणयव सरक्षणयः गृह्यमाणस्य-बलादादीयमानस्य, यवसस्य - घासस्य, रक्षणे- रक्षाकार्ये, व्यप्रैः - च्याकुलैः, अर्थलोभात् धनलिप्सावशात्, अभिलषितलञ्चानाम् अभिलषिता - अभिप्रेता, लञ्चा-लायते प्रच्छन्नं गृह्यत इति लब्बा, यैस्तादृशानाम्, लाकुटिकानां वेत्रधारिणां रक्षकाणाम्, लञ्चया लञ्चासमर्पणेन, क्लेशं दुःखम्, अनुभवद्भिः प्राप्नुवद्भिः [श ]; पुनः कैश्चित् कैरपि, आक्रुष्टहस्तिपकचोदितद्विरदपुरस्कृतैः आकुष्टाः - कृतशब्दा ये हस्तिपकाः - हस्तिवाहकाः तैः चोदितैः - प्रेरितैः, द्विरदैः-हस्तिभिः, पुरस्कृतैः-अग्रतः कृतैः, प्रपलाय्य अतिशयेन पलायनं कृत्वा, दूरीकृतात्महननैः दूरीकृतम् आत्मनःहननं-हत्या यैस्तादृशैः, आत्मनः खस्य, अविडम्बनाय अतिरस्काराय स्वरक्षणायेत्यर्थः, ब्राह्मण्यं ब्राह्मणत्वम्, आविष्कुर्वद्भिः प्रकटयद्भिः पुनः कैश्चित् कैरपि, अनिबद्धलोकलुष्ट्यमानशाकशाकटैः अनिबद्धैः - निरङ्कुशैः, लोकैः - राजपुरुषादिजनैः, लुण्ट्यमानानि - बलादाच्छिद्यमानानि शाकशाकटानि मार्गवर्तिशाकक्षेत्राणि येषां तादृशैः, अघटितप्रयोजनाम् असम्पादितफलाम् अवनिपाज्ञां सैन्येन कस्यापि कष्टं न कार्यमित्यादिराजाज्ञाम्, सावज्ञं सतिरस्कारम्, उपहसद्भिः ['ष ]; पुनः कैश्चित् कैरपि, आनन्दगद्गदिकागृहीतकण्ठैः आनन्देन या गद्गदिका - अव्यक्तशब्दता, तत्रा गृहीतः-आश्रितः कण्ठो येषां तादृशैः, पुनः लुण्टितेक्षुवाटदुःखदुर्बलं लुण्डितेन- बलादाच्छिन्नेन, इक्षुवाटेन- इक्षुक्षेत्रेण यद् दुःखं तेन दुर्बलम्, कृषीवललोकं कर्षकजनम्, निगृहीतलुष्ट |कवातवार्तया निगृहीतस्य दण्डितस्य, लुण्टा कानांबलादपहारकार्णा, व्रातस्य-समूहस्य, वार्तया वृत्तान्तेन, अपशोकं शोकरहितम्, कुर्वद्भिः सम्पादयद्भिः पुनः कैश्चित् कैरपि, जवप्राप्तपरिपालकव्यूह रक्षित सुजात त्रैहेयैः जवेन - शीघ्रतया प्राप्तेन लब्धेन, परिपालक व्यूहेन - परिरक्षकसमूहेन, रक्षितानि, सुजातानि मनोहराणि ब्रयाणि त्रीहिक्षेत्राणि येषां तादृशैः, अनेकधा अनेकप्रकारैः, नरेन्द्र राजानम्, अभिनन्दयद्भिः स्तुवद्भिः [ स ] । पुनः कैश्चित् कैरपि, अलब्धावकाश ठकुरहठ निराकृतैः अलब्धः-अदृष्टः, अवकाशः - स्थानं येन तादृशेन ठकुरेण ऐश्वर्यशालिना गृहपतिना, हठेन- बलात्कारेण, निराकृतैःनिष्कासितैः, अत एव गृहीतभाण्डैः उद्धृतभाण्डैः प्रतिगृहं गृहं गृहम् आश्रयाय अवस्थानाय, आहिण्डयद्भिः भ्राम्यद्भिः पुनः कैश्चित् कैरपि, कलह निष्कासितशालीन कुलपुत्रकवगैः कलहेन निष्कासितः - बहिष्कृतः,
:
>
J