________________
तिलकमञ्जरी।
२६१ प्रौढिमात्मनः प्रकटयद्भिः [ह), अन्यैस्तु दूरोदस्तकण्ठैः पृष्ठलग्नहृष्टबालकवृन्दकलकलसूचितान् ग्राममध्ये विचरतः स्वच्छन्दचारिणो महामात्रतत्रेण परिवृतान् वारणपतीनवलोक्य जातसंक्षोभैझटिति कोष्ठकद्वारेषु संग्रहकान् पातयद्भिः पश्चाद्वाटकेषु गोमयपिण्डकूटानि गोपयद्भिर्भनवृतिषु निष्कुटेषु त्रपुसकर्कारुकारवेल्लकादिवल्लीफलान्यादायादाय वेश्मनि प्रवेशयद्भिगृहधनं च कांस्यपात्रिकासूत्रकम्बलप्रायं बलाधिकृतधामन्यवलाजनस्य न्यासीकुर्वद्भिरनेकवृत्तान्तैसियकैरवलोक्यमानबलसंहतिः [१] प्रतिमार्गमुत्तम्भिताभिनयतोरणान् स्थानस्थानो. पसर्पत्कुसुमफलहस्तवास्तव्यवित्ताढ्यलोकानू/कृतासु तत्क्षणं वेणुयष्टिषु कुड्मलीकृत्य योजितैर्माञ्जिष्टैश्व माहारजनैश्च कर्पटैः जटालीकृतशीर्णगृहपटलानतिक्रम्य कतिचिद् वेलावनग्रामकानग्रतो दत्तदृष्टिः [ज्ञ] पिधानमिव पातालस्य, मणिकुट्टिममिय त्रिभुवनचतुःशालस्य, जन्मपल्वलमिवाकाशकुवलयस्य, प्रभापटलमिव
टिप्पनकम्-कोष्ठकः-वरण्डकः, संग्रहकाः-पलिहकाः, निष्कुट:-गृहवाटिका क्ष] । माहारजनानि-कौसुम्भानि [] ॥
शालीनः-अधृष्टो लज्जायुक्तः, कुलपुत्रकाणां-कुलप्रसूतानुकम्पितपुत्राणाम् , वर्ग:-समूहो येस्तादृशैः, ग्रामपोटानां ग्रामस्थानां पुलक्षणानां स्त्रीणाम् , अग्रतः अग्रे, सगर्व साभिमानम् , आत्मनः स्वस्य, प्रौढिं प्रगल्भताम् , प्रकटयद्भिः प्रदर्शयद्भिः [ह]; पुनः अन्यैस्तु अन्यन्यक्तिभिस्तु, दूरोदस्तकण्ठैः दूरम्, उदस्तः-उरिक्षप्तः, कण्ठःकण्ठव्यापारो येस्तादृशैः, अतिशुष्ककण्ठैरियर्थः, पृष्ठलग्नहृष्टबालकवृन्दकलकलसूचितान् पृष्ठलमस्य-पृष्ठसम्बद्धस्य, हृष्टबालकवृन्दस्य-प्रसन्नशिशुसमूहस्य, कलकलेन-कोलाहलेन, सूचितान-बोधितान्, ग्राममध्ये विचरतः भ्रमतः, स्वच्छन्दचारिणः खेच्छाचारिणः, महामात्रतन्त्रेण हस्तिपकप्रधानेन, परिवृतान् परिवेष्टितान् , वारणपतीन् गजेन्द्रान् , अवलोक्य दृष्ट्वा, जातसंक्षोभैः उत्पन्नसम्भ्रमैः, कोष्ठकद्वारेषु वरण्डकद्वारेषु, संग्रहकान् परिधकान् , पातयद्भिः, पुनः पश्चाद्वाटकेषु वृतीनां पश्चाद्भागेषु, गोमयपिण्डकूटानि गोमयपिण्डसमूहान् , गोपयद्भिः रक्षद्भिः, पुनः भग्नवृतिषु भन्नाः-भङ्गं प्राप्ताः, वृतयः-प्राकारा येषां तादृशेषु, निष्कुटेषु गृहवाटिकासु, पुस-कर्कारु-कारवेल्ल. कादिवल्लीफलानि त्रपुसं नाम-फलविशेषलता, कारः-कूष्माण्डलता, कारवेलक 'कारेला' प्रसिद्धफलविशेषलता, तदादीनां-- तत्प्रभृतीनो, वल्लीना-लतानां फलानि, आदाय आदाय गृहीत्वा गृहीत्वा, वेश्मनि गृहे, प्रवेशयद्भिः प्रवेश्य गोपयद्भिः, च पुनः, कांस्यपात्रिकासूत्रकम्बलप्रायं कांस्यपात्रिका-कांस्यस्य-धातुविशेषस्य भाजनम् , सूत्र-तन्तुः, कम्बल:ऊतन्तुमयः पटः, तत्प्रायं-तत्प्रचुरम् , गृहधनं गृहवित्तम् , अबलाजनस्य स्त्रीजनस्य, बलाधिकृतधामनि बलेनस्वसामर्थेन बलात्कारेणेत्यर्थः, अधिकृते रक्षिताधिकारे, धामनि-गृहे, न्यासीकुर्वद्भिः निक्षिपद्भिः, पुनः अनेकवृत्तान्तैः विविधवार्ताकैः, बहुविधप्रवृत्तिकैरिति यावत् [२] 1 पुनः कीदृशोऽहं समरकेतुः? कतिचित् कतिपयान , वेलावनग्रामकान वेलाया:-जलधितीरस्य यद् द्वनं तन्मध्यवर्तिनो लघुग्रामान् ,अतिक्रम्य उल्लङ्घय, अग्रतः तदने, दत्तहष्टिः क्षिप्तलोचनः, कीदृशान् ? प्रतिमार्गमार्गे मार्ग, उत्तम्भिताभिनवतोरणान् उत्तम्भितानि, उदद्धानि, अभिनवानि-नवीनानि, तोरणानिद्वारा स्तम्भोपरि निबद्धानि बहिराणि येषु तादृशान् , पुनः स्थानस्थानोपसर्पत्कुसुमफलहस्तवास्तव्यवित्ताढ्यलोकान् स्थाने स्थाने उपसर्पन्तः-उपगच्छन्तः, कुसुमफलहस्ताः-पुष्पफलरूपोपहारहस्ताः, वास्तव्याः-तग्रामवासिनः, वित्तायाः-धनाब्याः, लोकाः-जना येषु तादृशान् , पुनः तत्क्षणं तत्कालमेव, ऊर्वीकृतासु उन्नमितासु, वेणुयष्टिषु वंशदण्डेषु, कुडालीकृत्य आकुव्य, योजितैः उत्क्षिप्तः, माञ्जिष्ठैः मञ्जिष्ठाख्यरागविशेषरक्तैः, च पुनः, माहारजनैः माहारजनेन-कुसुम्माख्यरागविशेषेण रक्तैः, कर्पटैः पटखण्डैः,जटालीकृतशीर्णगृहपटलान् जटालीकृत-व्याप्तं, शीर्णानांभन्माना, गृहाणां पटलं-समूहो येषु तादृशान् []। कीदृशमम्भोनिधिम् ? पातालस्य अधोलोकस्य, पिधानमिव आवरणमिव, पुनः त्रिभुवनचतुःशालस्य त्रिभुवनरूपस्य चतुःशालस्य-चतसृणां शालानां समाहारस्य, अन्योऽन्याभिमुखगृहतुष्टय स्य, मा डेमसिव मणिखचितं मध्यवर्ति संस्कृतभूमितलमिव, पुनः आकाशकुवलयस्य आकाशरूपस्य कमलस्य,