________________
टिप्पनक - परागविवृति संवलिता
व्यापृतभृतकैरभिनवस्यूत ताम्रपटकुटीरकोणावस्थापितस्थूलद्रविणकण्ठालैः प्राङ्गणोपरचितगोणीगणाट्टालकसूचितैः प्रस्थाननिर्गतानामाढ्यनैगमानामनेकतुरगाश्वतरसंकुलैः साथै: स्थानस्थानेषु कृतावस्थानाम् [ब], अच्छशीतलस्वादुसलिलाभिः सुधाधवलव रण्डिका वलया कुण्डलितकूलाभिर्द्वारभित्तिगर्भप्रतिष्ठितानेकदेवताप्रतिमाभिस्तृष्णातुरावतरदनन्तपथिकपातभयादिव पुरः प्रसारितोभयाग्रहस्तेन भेककुटुम्बिनीकदम्बकेन कृतकल कलेनावलम्बितसोपानमाल।मूलदेशाभिरतिसुश्लिष्टलोहेष्टकचिताभिर्मार्गवा पीभिः स्थपुटितमहावटद्रुमोपान्तस्थलाम् [भ], अन्तराऽन्तरा च प्रावृषेण्यसलिलपूरक्षालना पनीत सकलपङ्कमलाभिरासन्नग्रामवासिना वणिग्जनेन तत इतः प्रकटितौदनाज्यदधिभाण्डखण्डमोदकप्राय पण्यप्रसारका भिस्तटस्थपथिकबालिकाविलोक्यमानभुक्तोज्झितान्नलयकवलना
२५६
णम्, पर्याणकं - पृष्ठास्तरणम्, तदादिः तत्प्रभृतिः, यः, वृषाणां - बलीवर्दानाम्, उपस्करः- वेषः, तत्समारचने - तद्विन्यासे, सन्ततम्-अनवरतम्, व्यावृताः- संलग्नाः भृतकाः किङ्करा येषां तादृशैः, पुनः अभिनवस्यूतताम्रपट कुटीर कोणाव स्थापितस्थूलद्रविणकण्ठालै : अभिनवस्यूताः - अचिरत्रोताः, ये ताम्रपदाः- रक्तवस्त्राणि, तत्कुटीरस्य - तन्निर्मितह्रस्वकुव्याः कोणे, अवस्थापिताः धृताः, स्थूलाः- बृहदाकाराः, द्रविणकण्ठालाः- धनभाण्डविशेषा यैस्तादृशैः, पुनः प्राङ्गणोपरचितगोणीगणाट्टालकसूचितैः प्राङ्गणे, उपरचितैः सन्निवेशितैः, गोणीनाम् - आवपनानाम्, गणैः- समूहरूपैः, अट्टालकैः - प्रासादोपरितनगृहैः, सूचितैः-उपलक्षितैः, पुनः अनेकतुरगाश्वतरसङ्कुलैः अनेकैः - बहुभिः, तुरगैः-अर्वैः, अश्वतरैःखचरैश्च संकुलैः-व्याप्तैः [ व ]; पुनः मार्गवापीभिः मार्गदीर्घिकाभिः स्थपुटित्तमहावटद्रुमोपान्तस्थलाम् स्थपुटितम् - उन्नतानतीकृतम्, महावदद्रुमाणां - विशालवटवृक्षाणाम् उपान्तस्थल - निकटस्थानं यस्यास्तादृशीम् कीदृशीभिः ? अच्छशीतलखादुसलिलाभिः अच्छे-निर्मलम्, शीतलं, खादु-मधुरं च सलिलं जलं यासां तादृशीभिः पुनः सुधाधवलवरण्डिकावलया कुण्डलितकूलाभिः सुधाधवलानां - चूर्णोपलेपशुभ्राणाम्, वरण्डिकानाम् लघुप्राकार भूतभित्तिविशेषाणाम्, वलयेन मण्डलेन, आकुण्डलितानि - आवेष्टितानि, कूलानि -तटा यासां तादृशीभिः पुनः द्वारभित्तिगर्भप्रतिष्ठितानेकदेवताप्रतिमाभिः द्वारभित्तिगर्भे-द्वारस्थ कुज्यमध्ये, प्रतिष्ठिता स्थापिता, अनेकासां देवतानाम् प्रतिमा-प्रतिकृतिर्यासां तादृशीभिः, पुनः भेककुटुम्बिनीकदम्ब्रेन भेकानां - मण्डूकानाम्, याः कुटुम्बिन्यः स्त्रियः, तासां कदम्बकेनसमूहेन, अवलम्बितसोपान मालामूलदेशाभिः अवलम्बितः - आश्रितः, सोपानमालानाम् अधिरोहणीपङ्कीनाम्, मूलदेशः-मूलस्थानं यासां तादृशीभिः कस्मादिव ? तृष्णातुरावतरदनन्तपथिकपातभयादिव तृष्णातुराणां पिपासा - पीडितानाम्, अवतरताम्-अवरोहताम्, अधस्तादागच्छतामित्यर्थः, अनन्तानां - बहूनाम् पथिकानां मार्गगामिनाम् यः पातः- निपतनम्, तद्भयादिवेति हेतूत्प्रेक्षा, कीदृशेन ? पुरः प्रसारितोभयाग्रहस्तेन पुरः- अग्रे, प्रसारितौ-तत्पातनिवारणाय विस्तारितौ, उभयाग्रहस्तौ उभयहस्ताग्रभागौ येन तादृशेन, पुनः कृतकलकलेन तदातङ्कवशाद् विहितकोलाहलेन, पुनः अतिसुलिष्टलोहेष्टकचिताभिः अतिसुश्लिष्टम् - अतिशयेन परस्परसम्पृक्तम्, लोहेष्टकानां- लोहमयेष्टकानाम्, चितंसमूहो यासु तादृशीभिः [ भ ]; च पुनः, अन्तरा अन्तरा मध्ये मध्ये, वनस्रोतोवहाभिः वननदीभिः, सीमन्तिताम् सञ्जातकेशवेशाम्, प्रावृषेण्यसलिलपूरक्षालनापनीतपङ्कमलाभिः प्रावृषैण्येन, सलिलपूरेण - जलप्रवाहेण, यत् क्षालनं-मार्जनम्, तेन, अपनीताः - दूरीकृताः, पङ्करूपाः - कर्दमरूपाः, मला यासां तादृशीभिः; पुनः आसन्नग्रामवासिना निकटग्रामवास्तव्यैन, वणिग्जनेन वणिग्लोकेन तत इतः अत्र तत्र, प्रकटितौदनाज्यदधिभाण्डखण्डमोदकप्रायपण्यप्रसारकाभिः प्रकटितः - प्रकाशितः, ओदनः - भक्तम्, आज्यं घृतम्, दधि- दुग्धघनीभावावस्थाविशेषः, तेषां भाण्डखण्डानां भाजनप्रभेदानाम्, यद्वा भाण्डानां - भाजनानाम्, खण्डं च - इक्षुविकारः, तस्य यद्वा खण्डमोदकप्रायाणांखण्डनिर्मितमिष्टान्नप्रचुराणाम्, पण्यानां विक्रेतव्यवस्तूनां च प्रसारो यासु तादृशीभिः पुनः तटस्थपथिकबालिकाविलोक्यमानभुक्तोज्झितान्नलवकवलना कुल शकुनकुलाभिः तटस्थाभिः - तीरस्थिताभिः पथिकबालिकाभिःपथिककन्याभिः, अवलोक्यमानं - दृश्यमानम् भुक्तोज्झितानां - भोजनावशिष्टानाम्, अन्नलवानाम् - अन्नलेशानाम्, कवलने