________________
तिलकमञ्जरी ।
२५५
वृद्धाभिः प्रीतिनिर्भरदृष्टिपातकुवलयितदिग्वलयाभिरवलोक्यमानो नागरिकाभिर्नगरानिरगमम् [ न ] । क्रमेण च शरत्समय परिचयप्रपश्चितशोभाम्, आभोगिनीम्, उदारकलमकेदारपरिमलामोदितवनानिलाम्, उन्मदकुररकादम्बसारसाराव मुखरितसरस्तीरनीराम्, कीरचनु संपुटच्युतार्धजग्धप्रियङ्गमञ्जरीपिञ्जरजरहुमतलाम् [प], अक्षुद्रपादपालानितैरनवर तबेल्लत्कर्णपल्लवतरलितेन प्रतिषेलमुड्डीयमानेन निलीयमानेन च झङ्कारकारिणा मधुकरमण्डलेन पीयमानोद्दामदान निर्झरैरप्रमत्तरक्षकपदातिवार्यमाणा संस्तुतजनप्रत्यासत्तिभिः पर्यन्तरचिततृणकुटीरकेण प्रतिक्षणमाधोरणगणेन क्रियमाणविविधोपचारैरनवलोकितपरस्परैः प्रसिद्धाभिधानैर्जगंति प्रधानवारणैरधिष्ठितोदेशाम् [फ], आगृहीतद्वीपान्तरगामिभूरिभाण्डैराभरणपर्याणकादिवृषोपस्कर समारचन संतत
सिद्धिर्यस्य तादृशः; पुनः प्रीतिनिर्भरदृष्टिपातकुवलयित दिग्वलयाभिः प्रीतिनिर्भरद्दृष्टिपातैः - प्रेमपूर्णकटाक्षपातैः, कुवलयितं - संजातानि कुवलयानि कमलानि यस्मिंस्तादृशम्, दिग्वलयं-दिमण्डलं याभिस्तादृशीभिः, नागरिकाभिः नगरतरुणीभिः, अवलोक्यमानः दृश्यमानः; नगरात् रङ्गशालाख्यनगरात् निरगमम् निर्गतवानहम् [ न ] |
च पुनः क्रमेण क्रमिकगल्या, नगरसीमाम् उक्तनगर परावधिम् अलङ्घन्यम् अतिक्रान्तवानहम् कीदृशीम् ? शरत्समयपरिचयप्रपञ्चितशोभाम् शस्त्समयेन - आश्विन कार्तिकमासात्मकशरत्कालेन यः परिचयः - सङ्गमः, तेन पश्चिता- विस्तारिता, शोभा यस्यास्तादृशीम् पुनः आभोगिनीं विस्तारवतीम्; पुनः उदारकलमकेदार परिमला. मोदितवानिलाम् उदाराः - महान्तः, समृद्धा इति यावत्, कलमाः - शालयो येषु तादृशानाम्, केदाराणां ये परिमलाःसौरभाणि तैः आमोदिताः - सुरभिताः, वनानिलाः- वनपवना यस्यां तादृशीम् ; पुनः उन्मद् कुररकादम्बसार - सारावमुख रितसरस्तीरनीराम, उन्मदानाम् - उन्मत्तानां कुरर - कादम्ब सारसानाम्, कुरराः - उत्क्रोशपक्षिणः, कादम्बाःकलहंसाः, सारसाः - स्वनामख्याताः पक्षिणः तेषाम्, आरावैः शब्दैः, मुखरितानि - प्रतिध्वनिता नि, सरस्तीरनीराणिकासारतटस्थितजलानि यस्यां तादृशीम्; पुनः कीरचञ्चसम्पुटच्युतार्धजग्धप्रियङ्गुमञ्जरीपिअरजरद्रमतलाम् कीराणां - शुकानाम्, चसम्पुटात् - सम्पुटितच सकाशात्, च्युताभिः - स्खलिताभिः, अर्धजग्धाभिः - अर्धभुक्ताभिः, प्रियमञ्जरीभिः प्रियङ्गुलतामञ्जरीभिः, पिञ्जराणि - पीतानि, जरतां जीर्णानाम्, द्रुमाणां वृक्षाणाम्, तलानि - अघः स्थलानि यस्यां तादृशीम् [प]; पुनः प्रधानवारणैः प्रधान हस्तिभिः, अधिष्ठितोद्देशाम् अधिष्ठितः - आक्रान्तः, उद्देशः- उच्चप्रदेशो यस्यां तादृशीम् ; कीदृशैः ? अक्षुद्रपादपालानितैः विशालवृक्षरूपस्तम्भबद्धैः, पुनः मधुकरमण्डलेन भ्रमरपुञ्जेन, पीयमानोद्दामदाननिर्झरैः पीयमानः - पानकमक्रियमाणः, उद्दामा उद्धतः, अप्रतिहत इत्यर्थः ; दाननिर्झरः- मदजलप्रवाहो येषां ताः कीदृशेन ! अनवरतवेल्लत्कर्णपल्लवतरलितेन अनवरतं निरन्तरम्, वेल्लद्भ्याम्-उच्चलद्भयाम्, कर्णमल्लवाभ्यां कर्णरूपपल्लवाभ्याम्, तरलितेन - चञ्चलितेन उत्क्षिप्तेनेति यावत् अत एव प्रतिवेलम् सर्वकालम्, उड्डीयमानेन उपरि भ्रमता च पुनः, निलीयमानेन मदजलनिर्झरे तिरोभवता; पुनः झङ्कारकारिणा कोलाहलकारिणा, पुनः अप्रमतरक्षकपदातिवार्यमाणासंस्तु तजनप्रत्यासत्तिभिः अप्रमत्तैः - अवहितैः, रक्षकैश्च पदातिभिःपादगामिजनैः, वार्यमाणा - अवरुध्यमानां, असंस्तुतानां - अपरिचितानाम् जनानां प्रत्यासत्तिः - सान्निध्यं येषां तादृशः, पर्यन्तरचिततृणकुटीरकेण पर्यन्ते-निकटे, रचितः - निर्मितः, तृणकुटीरः - तृणमयहस्त्रकुटी येन तादृशेन, आधोरणगणेन हस्तिपक समूहेन, प्रतिक्षणं प्रतिपलम्, क्रियमाण विविधोपचारैः क्रियमाणाः - विधीयमानाः, विविधाः - अनेकप्रकाराः, उपचाराः - सेवा येषां तादृशैः, पुनः अनवलोकित परस्परैः कलहभिया परस्परदृष्टिपथमगसितैः पुनः जगति भुक्ने, प्रसिद्धाभिधानैः विश्रुतनामधेयैः [फ ]; पुनः कीदृशीम् ! आढ्यनैगमानाम् धनाढ्यवणिजाम्, साथैः समूहैः, स्थानस्थानेषु प्रतिस्थानम् कृप्तावस्थानाम् कृतम्, अवस्थानम् - अवस्थितिर्यस्यां तादृशीम् कीदृशैः ? आगृहीतद्वीपान्तरगामिभूरिभाण्डैः आ - समन्तात्, गृहीतानि द्वीपान्तरगामीनि अन्यद्वीप गन्तुकानि भूरिभाण्डानि - बहुभाण्डानि यैस्तादृशैः, 'पुनः आभरणपर्याणकादिवृषोपस्कर समारचन सन्त तन्या पृतभृतकैः आभरणम् - अलङ्कर