________________
२५२
टिप्पनक-परागविवृतिसंवलिता तत्क्षणप्रमुदिताया वक्षःस्थलभाजो राजलक्ष्या लोचनद्वयादानन्दाश्रुपद्धतिमिव द्विधाप्रवृत्तां नाभिचक्रचुम्बिनीमेकावलीं दधानो बद्धचन्दनप्रवालवन्दनमालातरङ्गिततोरणमुद्दामगन्धोदकच्छटाविच्छर्द विरजीकृताजिरमागृहीतोज्वलवेषसविशेषचारसंचरद्वारवनिताजनमवहितप्रतीहारनिर्धार्यमाणानिबद्धभाषिबाह्यपरिजनं सभामण्डपमगच्छम् [ण] ।
तत्र च पवित्रमणिवेदिकापृष्ठनिहिते महति हेमासने प्राङ्मुखोपविष्टस्तत्कालमभिमुखीभूताभिः साक्षादिव जयश्रीभिरूरुसंदंशदष्टनिवसनाप्रपल्लवस्पष्टीकृतनितम्बपरिणाहाभिरीषदवनमितपूर्वकायतया मिलद्वलित्रयव्यस्रीभूतनाभिमण्डलाभोगाभिः कनकवलयावलीवाचालभुजलतोत्क्षेपलक्ष्यमाणपीनोद्भुरपयोधराभिरुज्झितस्तनोत्सङ्गनिःसङ्गलम्बमानप्रलम्बमौक्तिकपालम्बाभिः पुरोनिहितदधिकुसुमदूर्वाङ्कुरसनाथाश्तपूर्णकनकपात्राभिरन्तःपुर
चन्दनसम्बन्धिशरीरलेपनद्रवेण, शोभमानः दीप्यमानः; पुनः स्थूलखच्छमुक्ताफलग्रथितां स्थूलानि, स्वच्छानि-. शुभ्राणि च, यानि मुक्ताफलानि-मौक्तिकानि, तैः, प्रथितां-गुम्फिताम् , द्विधाप्रवृत्तां द्विधाऽवस्थिताम् , भागद्वयेनावस्थितामित्यर्थः, पुनः नाभिचक्रचुम्बिनीम् नाभिमण्डलव्यापिनीम् , एकावलीम् एकपलयात्मिकाम् , मालां दधानः धारयन् , कामिव? तत्क्षणप्रमुदितायाः तत्कालप्रहृष्टायाः, पुनः वक्षःस्थलभाजः वक्षःस्थलस्थितायाः, राजलक्ष्म्याः राजसम्बन्धिन्या लक्ष्म्याः , लोचनद्वयात् नेत्रद्वयात् , निर्गतामिति शेषः, द्विधाप्रवृत्ताम् , आनन्दाश्रुपद्धतिमिव आनन्दजन्यनेत्रजलप्रवाहमिवेत्युत्प्रेक्षा; कीदृशं सभामण्डपम् ? बद्धचन्दनप्रवालवन्दनमालातरङ्गिततोरणम् बद्धाभिः, चन्दनप्रवालानां-चन्दनपल्लवानाम्, वन्दनमालाभिः-तोरणमालाभिः, तरङ्गित-व्याप्तम् , तोरणं-बहिरिं यस्य तादृशम् ; पुनः उद्दामगन्धोदकच्छटाविच्छदविरजीकृताजिरम् उदानाम्-अप्रतिहतानाम्, गन्धोदकच्छटाना-गन्धान्वितजलधारा णाम् , विच्छर्दैन-विक्षेपेण, विरजीकृतः-निर्धूलीकृतः, अजिर:-प्राङ्गणं यस्य तादृशम् , पुनः आगृहीतोजवलवेषसविशेषचारुसञ्चरद्धारवनिताजनम् आ-समन्तात् , गृहीतेन, उज्जलवेषेण, सविशेषचारवः-अत्यन्तमनोहराः, सञ्चरन्तःप्रचरन्तः, वारवनिताजनाः-वेश्याजना यस्मिंस्तादृशम् , पुनः अवहितप्रतीहारनिर्धार्यमाणानिबद्धभाषिबाहपरिजनम् अवहितप्रतीहारैः-सावधानद्वारपालैः, निर्धार्यमाणाः-पृथक्क्रियमाणाः, निरुध्यमाना इति यावत्, अनिबद्धभाषिण:-असम्बद्धभाषिणः, बाह्यपरिजनाः-बाह्यपरिवारा यस्मिंस्तादृशम् [M]।
च पुनः, तत्र सभामण्डपे, पवित्रमणिवेदिकापृष्ठनिहिते निर्मलमणिमयवेदिकोपरिधृते, महति विशाले, हेमासने सुवर्णमयासने, प्राङ्मुखोपविष्टः पूर्वाभिमुखकृतोपवेशनः सन् , राजकुलात् राजधानीतः, निरगच्छम् निर्गतवानित्यप्रेणान्वेति; कीदृशः? अन्तःपुरविलासिनीभिः अन्तःपुरवधूभिः, सम्पादितसकलयात्रामङ्गलः सम्पादितानिनिष्पादितानि, सकलानि-समस्तानि, यात्रामङ्गलानि-यात्राकालिकमङ्गलोपचारा यस्य तादृशः; कीदृशीभिः तत्कालं तत्क्षणम् , अभिमुखीभूताभिः सम्मुखीभूताभिः, साक्षात् , जयश्रीभिरिव रिपुविजयलक्ष्मीभिरिवेत्युत्प्रेक्षा, पुनः ऊरुसन्दंशदष्टनिवसनामपल्लवस्पष्टीकृतनितम्बपरिणाहाभिः ऊरुरूप:-जानूपरितनभागरूपो यः, सन्देशः-वस्तुनियन्त्रणोपकरणविशेषः, तेन दष्टेन-नियन्त्रितेन, आकुञ्चितेनेत्यर्थः, निवसनस्य-सूक्ष्मवस्त्रस्य, अग्रपल्लवेन-पल्लवकोमलाग्रभागेन, स्पष्टीकृतःस्फुटीकृतः, नितम्बस्य-कटिपश्चाद्भागस्य, परिणाहः-विस्तारो यासां तादृशीभिः, पुनः ईषदवन मितपूर्वकायतया किञ्चिदधोनमितशरीरपूर्वार्धतया हेतुना, मिलद्वलित्रयम्यस्त्रीभूतनाभिमण्डलाभोगाभिः मिलता सङ्कटमानेन, वलि. त्रयेण-नाभिमण्डलाधस्तनरेखात्रयेण, व्यवीभूतः-त्रीणि अस्राणि-कोणा यस्य तादृशीभूतः, नाभिमण्डलस्य, आभोग:-विस्तारो यासां तादृशीभिः, पुनः कनकवलयावलीवाचालभुजलतोत्क्षेपलक्ष्यमाणपीनोद्धरपयोधराभिः कनकवलयानासुवर्णमयप्रकोष्ठाभरणानाम् , आवल्या-पतया, वाचालायाः-मुखरायाः, भुजलतायाः-बाहुलतायाः, उत्क्षेपेण-उद्वेलनेन, लक्ष्यमाणी-दृश्यमाना, उद्धुरी-उन्नती, पीनों-स्थूलो च, पयोधरो-स्तनी यासां ताशीभिः, पुनः उज्झितस्तनोत्सङ्ग. निःसङ्गलम्बमानप्रलम्बमौक्तिकप्रालम्बाभिः उज्झितः-त्यक्तः, स्तनोत्सङ्गः-स्तनमध्यभागो येन तादृशम् , अत एव निःसङ्ग-तत्सम्पर्करहितं यथा स्यात् तथा, लम्बमानम्-अधोनमत् , प्रलम्ब-दीर्घम् , मौक्तिकानां-मुक्तामणीनाम् , प्रालम्बऋजुलम्बिमाल्यं यासां तादृशीभिः, पुनः पुरोनिहितदधिकुसुमदूर्वाङ्करसनाथाक्षतपूर्णकनकपात्राभिः पुरः-अग्रे,