________________
तिलकमञ्जरी ।
२५१
दायमप्रयच्छतां विक्षेपविसर्जनेषु कालक्षेपकारिणामाह्वानेषु बह्वनागमनकारणव्याहारिणामुत्सवेष्वहृष्टानामापत्सु सविलासचेष्टानामुक्त्या प्रीतिमुपदर्शयतां युक्तया प्रतिलोमं व्यवहरतां सुवेलशैलोपकण्ठवासिनां दुष्टसामन्तानां प्रतिक्षेपाय दक्षिणापथयायि नौसैन्यमादिक्षत । प्रस्थितस्य च तस्य रिपुविनाशाय यथाशक्तिकृतशास्त्रपरिचयमधीतनीतिविद्यमभ्यस्त निरवद्यधनुर्वेदमसिगदाचक्रकुन्तप्रासादिषु प्रहरणविशेषेषु कृतश्रममचिरारूढयौवनमभिषिच्य यौवराज्ये मामेव नायकमकल्पयत् । अर्पितानल्पपदातिसैन्यं च पुण्येऽहनि प्रधानैरवनिपतिभिरमात्यैः सामन्तश्च कृत्वा ससहायं प्राहिणोत् [ ढ ] ।
अथाहं प्रातरेव स्नातो निर्वर्तिताभिमतदेवताविशेषपूजः संपूज्य वस्त्राद्यतिसर्जनेन द्विजातिलोकं प्रतिकला बलोकितशङ्कुच्छायैज्र्ज्योतिर्गणितविद्भिः साधिते लग्ने सितदुकूलवासाः सितकुसुमदामप्रथितशेखरः शरश्चन्द्रा तपेनेव . कौमुदीमहोत्सव भ्रमणलमेन स्पर्शाहादिना चन्दनाङ्गरागेण सर्वाङ्गीणेन शोभमानः स्थूलस्वच्छ मुक्ताफलग्रथितां
सम्भृतः-कृतः, अचलेपः-गर्यो यैस्तादृशानाम्; पुनः प्रपन्नमपि स्वयमङ्गीकृतमपि पूर्वदायं पूर्वदेभकरम्, अप्रयच्छताम् अप्रददताम् ; पुनः विक्षेपविसर्जनेषु दण्डद्रव्यदानेषु कालक्षेपकारिणां कालातिक्रमकारिणाम् पुनः आह्वानेषु स्वसविधाहूतिषु सतीषु, बहनागमनकारणव्याहारिणां बहूनि यानि अनागमनकारणानि - आगमनाभाव हेतवः, तदूव्याहारिणां तत्प्रतिपादिनाम् ; उत्सवेषु मङ्गलावसरेषु, अहृष्टानाम् अमुदितानाम्; पुनः आपत्सु आपत्त्यवसरेषु, सविलासचेष्टानां विलासेन - मुखप्रसादादिविभ्रमेण सहिता चेष्टा- शारीरिक क्रिया येषां तादृशानाम् पुनः उक्तया वचनेन, प्रीर्ति प्रेमाणम्, उपदर्शयतां प्रकटयताम् ; पुनः युक्त्या उपायेन, प्रतिलोमं प्रतिकूलं यथा स्यात् तथा, व्यवहरताम् आचरताम् ; पुनः सुवेलशैलोपकण्ठवासिनां सुवेलशैलस्य- सुवेलपर्वतस्य, उपकण्ठे निकटे, वास्तव्यानाम् । च पुनः रिपुविनाशाय शत्रुविनाशाय, प्रस्थितस्य प्रयातस्य तस्य सैन्यस्य नायकं पतिम् मामेव, अकल्पयत् कृतवान् किं कृत्वा ? यौवराज्ये युवराजपदे, अभिषिच्य अभिषेकं कृत्वा, कीदृशं मामू ? यथाशक्तिकृतशास्त्र परिचयं खशक्त्यनुसारविहितशास्त्रानुशीलनम् ; पुनः अधीतनीतिविद्यम् पठितनीतिशास्त्रम् पुनः अभ्यस्तनिरवद्यधनुर्वेदम् अभ्यस्तः- घुषितः, निरवद्यः - प्रशस्यः, धनुर्वेदः - धनुर्विद्या येन तादृशम्; पुनः असि -गदा-चक्र- कुन्त-प्रासादिषु तत्तदस्त्रविशेषप्रभृतिषु, प्रहरणविशेषेषु अनविशेषेषु, कृतश्रमं कृतशिक्षणायासम्; पुनः अचिरारूढःयौवनम् अभिनवोद्भूततारुण्यम् । च पुनः अर्पितानल्पपदातिसैन्यम् अर्पितं दत्तम्, अनल्पं प्रचुरम्, पदातिसैन्यं - पदगामि सैन्यं यस्मै तादृशम्, मामिति शेषः, प्रधानैः मुख्यैः, अवनिपतिभिः नृपतिभिः, अमात्यैः सचिवैः, सामन्तैः अधीननृपैश्व, स सहायं सहायसहितम् कृत्वा, पुण्ये प्रशस्ते, अहनि दिने, प्राहिणोत् प्रेषितवान् [ ८ ] 1
अथ अनन्तरम्, प्रातरेव प्रातः काल एव स्नातः कृतस्नानः, सभामण्डपं सभागृहम् अगच्छम् गतवान् ; कीदृश: ? निर्वर्त्तिताभिमतदेवताविशेषपूजः निर्वर्त्तिता - सम्पादिता, अभिमत देवताविशेषस्य- इष्टदेवविशेषस्य पूजा येन, यद्वा अभिमतदेवताया विशेषपूजा येन तादृशः किं कृत्वा ? वस्त्राद्यतिसर्जनेन क्स्त्रादिदानेन द्विजातिलोकं द्विजजनम्, सम्पूज्य सम्यक् पूजयित्वा कदा ? प्रतिकलावलोकितशङ्कुच्छायैः कला नाम-राशेः षष्टितमोऽशः, कलां कलां प्रति-प्रतिकलम्, अवलोकिता - दृष्टा, शङ्कोः - आरोपित द्वादशाङ्गुलदण्डस्य, छाया यैस्तादृशैः तच्छायावलोकन, निर्णीतेष्टकालकैरित्यर्थः, ज्योतिर्गणितविद्भिः ज्योतिर्नाम - नक्षत्रम्, तत्प्रधानकं शास्त्रमिति यावत्, तत्सम्बन्धि यद् गणितं - गणना, तद्विद्भिः-तदभिज्ञैः, दैवविद्भिरित्यर्थः, साधिते निरूपिते, लग्ने राश्युदये; पुनः कीदृशः ! सितदुकूलवासाः सितंशुभ्रम्, दुकूलं—पट्टम्, वासः–वस्त्रं यस्य तादृशः पुनः सितकुसुमदामग्रन्थितशेखरः सितानि - श्वेतानि यानि कुसुमानि - पुष्पाणि, तेषां दाम्ना-मालया, ग्रथितः - कल्पितः, शेखरः- शिरोभूषणं येन तादृशः पुनः कौमुदीमहोत्सव भ्रमणलग्नेन कौमुद्याः चन्द्रिकायाः, यो महोत्सवः - महानुत्सवः, तत्र यद् भ्रमणं - विहरणम्, तेन लग्मेन शरीरसम्पृक्तेन, शरच्चन्द्रातपेन इव शरच्चन्द्रकिरणेनेवेत्युत्प्रेक्षा, स्पर्शाह्लादिना स्पर्शसुखावहेन, सर्वाङ्गीणेन सर्वाङ्गव्यापकेन चन्दनाङ्गरागेण