________________
तिलकमारी।
२५३ विलासिनीभिः संपादितसकलयात्रामङ्गलः [त], प्रत्यग्रसप्तच्छद्प्रवालदत्तसान्द्रमुखमुद्रमभिवन्द्य पुरःस्थापितं राजतपूर्णकुम्भमप्रतिरथाध्ययनध्वनिमुखरेण पुरःसरपुरोधसा द्विजातिवृन्देनानुगम्यमानश्चरणाभ्यामेव गत्वा प्रथमकक्षान्तरद्वारभूमिमग्रतः ससंभ्रमव्यापारिताकुशेन वज्राङ्कशनाम्ना महामात्रेण प्राङ्मुखीकृत्य विधृतं सितपिष्टपकपाण्डुरितगात्रमक्षुद्रमणिचित्रनक्षत्रमालापरिक्षिप्तं सिन्दूरपाटलविकटकुम्भभागमारोपितानेकनिशितशस्त्रप्रभाशारशातकुम्भशारीपरिकरितपृष्ठपीठमश्रान्तमदवारिधारादुर्दिनान्धकारितकरटकूटं त्रिकूटपर्वतमिव परित्यक्तस्थावरावस्थममरवल्लभाभिधानं गन्धगजमधिरूढो [थ], दृढावनद्धतारतूणीरबन्धुरोभयस्कन्धशिखरः कनकपत्रभङ्गचित्रमध्यभागभाजा शरासनेन सनाथवामहस्तः सलीलमुद्भूयमानवालव्यजनकलापः सदर्पसर्प
टिप्पनकम्---अप्रतिरथः-प्रस्थानमन्त्रः । शारः-कर्बुरः [थ] ।
निहितं-स्थापितम् , दध्ना, कुसुमैः-पुष्पैः, दूर्वानुरै -दूर्वाख्यतृणविशेषाङ्करैः, सनार्थ-सहितम् , अक्षतपूर्णम्-आर्द्रतण्डुलपूर्णम्। कनकपात्रं-सुवर्णपात्रं याभिस्तादृशीभिः [त]। पुनः प्रत्यग्रसप्तच्छदप्रवालदत्तसान्द्रमुखमुद्रम् प्रत्यप्रैः-अभिनवैः, सप्तच्छदस्य-सप्तसप्तपत्र विशिष्टवृन्तकवृक्षविशेषस्य, प्रवालै:-पल्लवैः, दत्ता-सम्पादिता, सान्द्रा-निबिडा, मुखमुद्रा-मुखावरणं यस्य तादृशम्, पुरः अग्रे,स्थापितं धृतम् , राजतपूर्णकुम्भं रजतनिर्मितपुर्णकलशम् , अभिवन्द्य नमस्कृत्य, अप्रतिरथाध्ययनध्वनिमुखरेण अप्रतिरथस्य-प्रस्थानमन्त्रस्य, यः, अध्ययनध्वनिः-पठननादः, तेन, मुखरेण-वाचालेन, पुनः पुरस्सरपुरोधसा पुरःसरः-अग्रेसरः, पुरोधाः पुरोहितो यस्य तादृशेन, द्विजातिवृन्देन द्विजगणेन, अनुगम्यमानः अनुस्त्रियमाणः, पुरस्सरपुरोध इति पाठे तु पुरस्सरः-पुरोधा यस्मिंस्तादृशम् यथा स्यात् तथेति क्रियाविशेषण विधया व्याख्येयम् ; पुनः प्रथमकक्षान्तरित भूमिम् प्रथमकक्षाया-प्रथमप्रतोलिकाया, अन्तरद्वारभूमि-बाह्यद्वारप्रदेशम् , चरणाभ्यामेव पन्यामेव, गत्वा, अग्रतः अग्रे, ससम्भ्रमव्यापारिताङ्कुशेन ससम्भ्रमं-सत्वरं यथा स्यात् तथा, व्यापारितः-प्रयुक्तः, प्रेरित इति यावत् , अडशो येन तादृशेन, वज्राशनाम्ना अन्वर्थतदाख्येन, महामात्रेण हस्तिपकेन, प्राङ्मुखीकृत्य पूर्वमभिमुखीकृत्य, विधृतं स्थापितम् , पुनः सितपिष्टपङ्कपाण्डुरितगात्रम् सितं-शुभ्रम्, यत् पिष्टं-चूर्णम् , पिष्टातकमित्यर्थः, तस्य पर्न-कर्दमेन, पाण्डुरितं-किञ्चित्पीतरक्तीकृतम् , गात्रं-शरीरं यस्य तादृशम् , पुनः अक्षुद्रमणिचित्रनक्षत्रमालापरिक्षिप्तम् अक्षुद्राः-महार्धाः,ये मणयः, तद्रूपाणां-चित्राणाम्-अनेकवर्णानाम् , नक्षत्राणां-ताराणाम् , मालया-समूहेन, सप्तविंशतिमौक्तिकनिर्मितहारेण वा, परिक्षिप्त-व्याप्तम् पुनः सिन्दरपाटलविकटकम्भभागमा सिन्दूरेण-रक्त रक्तः, विकटः-विशालः, कुम्भभाग:-घटाकारमस्तकभागो यस्य तादृशम् , पुनःअनेकनिशितशस्त्रप्रभाशारशातकुम्भशारीपरिकरितपृष्ठपीठम् अनेकेषां-बहूनाम् , निशितानां-तीक्ष्णानाम् , शस्त्राणां प्रभाभि:-द्युतिभिः, शारा:चित्रवर्णाः, याः शातकुम्भशार्यः-सुवर्णमयपर्याणानि, ताभिः परिकरित-परिवेष्टितं, पृष्ठपीठं-पृष्ठरूपमासनं यस्य तादृशम् , पुनः अश्रान्तमद्वारिधारादुर्दिनान्धकारितकरटकूटम् अश्रान्ताभिः-अविच्छिन्नाभिः,मदवारिधाराभिः-मदजलधाराभिः, यदुर्दिन-मेघाच्छन्नदिनम् ,तेन अन्धकारितः-अन्धकारावृतः,करटकूट:-गण्डस्थलशिखरं यस्य तादृशम् , अत एव परित्यक्तस्थावरावस्थम् परित्यक्ता स्थावरावस्था-स्थावरत्वरूयावस्था येन तादृशम्, गृहीतजङ्गमावस्थमित्यर्थः, कि पर्वतमिव त्रिकूटाख्यपर्वतविशेषमिवेत्युत्प्रेक्षा, अमरवल्लभाभिधानम् अमराणां-देवानाम्, वल्लभः-प्रियः, इत्यन्वर्थतदाख्यम्, गन्धगजम् यस्य गन्धेनान्ये हस्तिनः पलायन्ते तादृशं मदगन्धाढ्यहस्तिनम् , अधिरूढः आरूढः [थ पुनः दृढा. वनद्धतारतूणीरबन्धुरोभयस्कन्धशिखरः दृढं यथा स्यात् तथा, अवनद्धेन-आबद्धेन, तारामां-विशुद्धमौक्तिकानाम् , तूणीरेण-इषुधिना, बाणाधारपात्रेणेति यावत् , बन्धुरम-उन्नतानतम्, उभयस्कन्धशिखरं-स्कन्धद्वयोपरिभागो यस्य तादृशः: पुनः कनकपत्रभङ्गचित्रमध्यभागभाजा कनकपत्रभङ्गैः-सुवर्णपत्ररचनाभिः, चित्र:-चित्रवर्णो यो मध्यभागस्तद्वता. शरासनेन धनुषा, सनाथवामहस्तः सनाथः-सहितः, वामहस्तो यस्य तादृशः, पुनः सलीलं-सकोडं यथा स्यात् तथा, उद्भूयमानबालव्यजनकलापः उद्भूयमानः-उत्क्षिप्यमाणः, बालव्यजनस्य-चामरस्य, कलापः-समूहो यस्मितादृशः;