________________
तिलकमञ्जरी। प्रेषयन्ति []। कौतुकेरिता पत्रकहारी स्वयमेव मुद्रामुद्वेष्टय विदितकार्यतत्त्वा प्रकृतिपारिप्लवतया स्त्रीस्वभावस्य कदाचिन्मत्रभेदमाचरेदिति तां वञ्चयितुं तस्य च विलासिनश्छेकोक्तिगुणहार्यहृदयस्य वचनभङ्गीवैदग्ध्यमात्मीयमाविष्कर्तुमप्रयत्नावसेयविवक्षितार्थो नायमभिलिखितः ।' इत्युक्तवति तस्मिन् सर्वेऽपि ते पार्श्ववर्तिनो यथावस्थितविदितलेखार्थाः समं मञ्जीरेण राजपुत्राः प्रजहषुः । अनेकधाकृतप्रतिभागुणस्तुतयश्च राजसूनोः पुनः प्रस्तुतकाव्यवस्तुविचारनिष्ठाः समरकेतुवर्जमतिष्टन् । समरकेतुरपि विषादविच्छायवदनः शुष्काशनिनेव शिरसि ताडितस्तत्क्षणमेवाधोमुखोऽभवत्, उत्सृष्टसृष्टदीर्घनिःश्वासश्च निश्चलनयनयुगलो विगलिताश्रुशीकरक्लिन्नपक्ष्मा कराङ्गुष्ठनखलेखया भूतलमलिखत् [छ ।
अवलोक्य च तथावस्थित तमस्थान एव प्रतिपन्नशोकावस्थमुपजातविस्मयाः सभासदः किमेतदिति वितर्कतरलतारकाणि परस्परं मुखान्यवालोकयन् । अथ तेषां पुरोवर्ती समरकेतुना समानप्रतिपत्तिरत्यन्तमभिमतो राजपुत्रस्य सकलशास्त्रभाषाविचक्षणः क्षीणभूयिष्ठशैशवे वयसि वर्तमानो माननीयः कुमारपरिग्रहस्य प्रकृतिप्रगल्भवाक् किमपि कोविदः परिहासकेलिघु कमलगुप्तनामा कलिङ्गदेशाधीशसूनुः शनैर्विहस्यावोचत्
चित् कदापि, नहि, प्रेषयन्ति उपस्थापयन्ति [च ] । कौतुकेरिता कुतूहलप्रेरिता, पत्रहारिका पत्रवाहिका दूती, खयमेव, मुद्रां पत्रोभयान्तबन्धनम् , उद्वेष्ट्य उद्घाट्य, विदितकार्यतरवा विज्ञातकार्यसारा सती, स्त्रीखभावस्य, प्रकृतिपारिलवतया प्रकृत्या चञ्चलतया, कदाचित् कदापि, मन्त्रभेदं रहस्योद्घाटम् , आचरेत् कुर्यात्, इति अस्माद्धेतोः, तां पत्रवाहिकाम् , वञ्चयितुं प्रतारयितुम , च पुनः, छेकोक्तिगुणहार्यहृदयस्य छेक:-विदग्धः, तस्य या उक्तिःवैदग्ध्यपूर्णोक्तिरित्यर्थः, तस्या गुणहस्यहृदयस्य--आकर्षणीयहृदयस्य, यद्वा छेकोक्तिः-वक्रोक्तिरूपालङ्कारः, तद्गुणेन-तदात्मक गुणेन हार्यहृदयस्य, तस्य मनोगतस्य, विलासिनः विलासनिपुणस्य, तं प्रतीत्यर्थः, आत्मीयं-खकीयम्, वचनभङ्गीवैदग्ध्यं वचनस्य भङ्गी-कौटिल्यं विच्छित्तिर्वा, तद्वैदग्ध्यं तन्नैपुण्यम्, वक्रोकिकौशलमित्यर्थः, आविष्कत प्रकटयितुम् , अप्रयत्नाघसेयविधक्षितार्थः अप्रयत्न-विनैवोहापोह प्रयासम् , अवसेयः-अवधारणीयः, विवक्षितः-वभिप्रेतः, अर्थो यस्य तादृशः, अयं लेखः, न अभिलिखितः उल्लिखितः, किन्तु संकीर्णार्थक एवं लिखित इत्यर्थः । तस्मिन् हरिवाहने, इति इत्थम् , उक्तवति मजीरकृतप्रश्नोत्तरं कथितवति सति, सर्वेऽपि समस्ता अपि, पार्श्ववर्तिनः तन्निकटवर्तिनः, ते प्रकृताः, राजपुत्राः नृपकुमाराः, यथावस्थितविदितलेखार्थाः यथावस्थिताः-वास्तविकाः, लेखार्थाः-लेखाशयाः, विदिता यस्तादृशाः सन्तः, मजीरेण तदाख्यबन्दिपुत्रेण, समं सह, प्रजहषुः प्रहृष्टाः । च पुनः, राजसूनोः नृपकुमारस्य हरिवाहनस्य, अनेकधाकृतप्रतिभागुणस्तुतयः अनेकधा-अनेकप्रकारैः, कृता, प्रतिभागुणस्य-काव्याविषयकोहा. पोहात्मकगुणस्य, स्तुतिः-प्रशंसा यैस्तादृशाः सन्तः, पुनः पुनरपि, समरकेतुवजे समरकेतुरहितं यथा स्यात् तथा, तं विनेत्यर्थः, प्रस्तुतकाव्यवस्तुविचारनिष्ठाः प्रस्तुतः-प्रकृतो यः, काव्यरूपवस्तुनो विचार:-विवेचनम् , तनिष्ठाः-तलमाः, अतिष्ठन् स्थिताः। समरकेतुरपि तन्नामा नृपकुमारोऽपि, विषादविच्छायवदनः विषादेन-खेदेन, विच्छायं-मलिनम्, वदनं-मुखं यस्य तादृशः सन् , शिरसि मस्तके, शुष्काशनिना वृष्टिरहितवज्रपातेन, ताडित इव आहत इव, तत्क्षणमेव तत्कालमेव, अधोमुखः अवनतमुखः, अभवत् जाता; च पुनः, उत्सृष्टदीर्घनिःश्वासः उत्सृष्टः यकः, दीर्घःमहान् , निःश्वासः-नासिकामारुतो येन तादृशः, पुनः निश्चलनयनयुगलः निश्चलं निर्निमेषम् , नयनयुगलं यस्य तादृशः, पुनः विगलिताश्रुशीकरक्लिन्नपक्ष्मा विगलितैः-स्यन्दितैः, अश्रुशीकरैः-नयनजलकणैः, क्लिन्नम्-आर्द्रम् , पक्ष्म-नेत्ररोमलेखा यस्य तादृशः, कराङ्गुष्ठनखरेखया करस्य यदङ्गुष्ठं तदीयया नखरेखया-नखपङ्क्त्या , भूतलं पृथ्वीतलम् , अलिखत् लिखितवान् [छ । तथा तेन प्रकारेण, अवस्थितं कृतावस्थितिकम् , पुनः, अस्थान एव अनवसर एव, प्रतिपन्नशोकावस्थं प्रतिपन्ना-प्राप्ता. शोकावस्था-दुःखावस्था येन तादृशम् , तं समरकेतुम् , अवलोक्य दृष्टा, उपजातविस्मयाः उत्पन्नाश्चर्याः, सभासदः सभामध्यवर्तिनो लोकाः, एतत् इदं दुःखम् , किं किंकारणकम् , इति इत्थम् , वितकतरलतारकाणि वितर्केण--विशिष्टतर्केण, तरला-चञ्चला, तारका-कनीनिका येषु तादृशानि, मुखानि मुखमण्डलानि, परस्परम् अन्योऽन्यम्, अवालोकयन् अवलोकितवन्तः । अथ अनन्तरम्, कमलगुप्तनामा कमलगुप्तसंज्ञकः, कलिङ्ग