________________
तिलकमञ्जरी।
१२३ ग्योपभोगा भव्यतामस्य भावयता दिव्यदर्शनममोघमिति घोषणां जनस्य किश्चिदरितार्थां चिकीर्षता क्षणमात्रपरिचितमात्मानमीषदनुस्मरणविषयता नेतुमभिलषता प्रीतिप्रगुणितस्य चात्मनस्तरलतां तिरोधातुमक्षमेणायमुपनीयते, न पुनरुपकाराय प्रीतये वा, सर्वस्खदानेनापि देहिनामुपकुर्वतः परेण प्रार्थितां पृथिवीमपि तृणगणनया परित्यजतः किं तद्वस्तु यत्प्रदानेन प्रीतिरुपकारो वा भविष्यति भवतः, सर्वथा दत्तोऽयं मया [ओ]। 'विपत्प्रतीकारासमर्थः क्षीणायुषोऽस्य भिषगिव कथं रिक्थमाहरामि ? अलङ्कारः क्षत्रियकुलस्य याचकद्विज इव कथं प्रतिग्रहमङ्गीकरोमि ? गृहाभ्यागतेनामुना दीयमानं दुर्गतगृहस्थ इव गृह्णन्नपरं लधिमानमासादयिष्यामि, सुरैरपि कृतस्तुतिराभरणखण्डस्य कृते करं प्रसारयनस्यैव वैमानिकस्योपहास्यता यास्यामि' इत्यनेकविकल्पविप्रलम्धमनसा त्वया मनस्विनां वरेण त्रिदशनाथेऽपि भगवति कदाचिदकृतप्रणयभङ्गस्य मे न कार्यः प्रथम. प्रार्थनाभङ्गः, प्रहीतव्यो निर्विचारेण [ औ] । यस्मादुपरोधभीरुत्वादगृह्यमाणोऽपि भवता दूरीभूत एवैष
टिप्पनकम्-रिक्थं दग्यम् । प्रणयः- प्रार्थना [ औ]। पूर्वजातेः पूर्वजन्मनः [अं]।
न करोति । अस्य हारस्य, अनन्ययोग्योपभोगाम् अनन्ययोग्यः-अन्यायोग्यः, उपभोगो यस्यास्ताहशीम् , भव्यता सुन्दरताम् , भावयता आलोचयता, पुमः दिव्यदर्शनं देवस्य दर्शनम् , अमोघम् अव्यर्थम् , भवतीति जनस्य लोकस्य, घोषणां प्रवादम् , किञ्चित् , चरितार्थी सफलाम् , चिकीर्षता कर्तुमिच्छता, पुनः क्षणमात्रपरिचितं मुहूर्तमात्रदृष्टम् , मात्मानं खम्, ईषत् कि चेत्, अनुस्मरणविषयताम् अनु-पश्चात् , स्मृतिगोचरताम् , नेतुं प्रापयितुम् , अभिलषता कामयमानेन, प्रीतिप्रगुणितस्य प्रीतिपूर्णस्य, आत्मनः खस्य. तरलतां प्रीतिप्रश्टनचपलताम् , तिरोधातुम् अपल. पितम् , अक्षमेण असमर्थेन च, मयाऽपि, अयं हारः, उपनीयते तुभ्यं समर्प्यते, पुनरुपकाराय प्रत्युपकाराय, प्रीतये वा मयि प्रीतिरस्तु एतदर्थ वा, न उपनीयते, यतः सर्वखदानेनापि, देहिनां शरीरिणाम् , उपकुर्वतः उपकारं कुर्वतः, परेण भन्येन, प्रार्थतां याचिताम् , पृथिवीमपि अखण्डभूमण्डलमयि, तृणगणनया तृणबुड्या, परित्यजतः ददतः, भवतः, प्रीतिरुपकारो वा, यत्प्रदानेन यत्समर्पणेन, तद्वस्तु किम् अस्तीति शेषः, न किमपीत्यर्थः, अयं हारः, सर्वथा सर्वप्रकारेण, न किश्चित् खत्वं रक्षित्वति यावत्, दत्तः तुभ्यमर्पितः [ओ]। इत्यनेकविधविकल्पविप्रलब्धमनसा इति-एतादृशैः, अनेकविधैः, विकल्पः, विप्रलब्ध-वञ्चितं मनो यस्य तादृशेन सता, मनस्विनां प्रशस्तमनसाम् , वरेण श्रेष्टेन, स्वया, मे मम, प्रथमप्रार्थनामतः प्रथमायाः, प्रार्थनायाः-हारग्रहणयाच्यायाः, भङ्गः-उच्छेदः, न, कार्यः कर्तुमुचितः, कीदृशस्य मे ? भगवति, त्रिदशनाथेऽपि इन्द्रेऽपि, तद्विषयेऽपीत्यर्थः, कदाचित कस्मिंश्चिदवसरे, अकृतप्रणयमङ्गस्य अकृतप्रेमभन्जस्य । कीदृशा अनेकविकल्पाः ? क्षीणायुषः अल्पावशिष्टायुषः, अस्य देवस्य, विपत्प्रतीकारासमर्थः विप. तीना-दुःखानाम् , प्रतीकारे-निवारणे, असमर्थोऽहम् , भिषगिव तादृशवैद्य इव, ऋक् धन हाररूपम् , कथं केन प्रकारेण, गृहामि स्वीकरोमि !, किच क्षत्रियकुलस्य क्षत्रियवंशस्य, अलङ्कारः भूषणभूतः, अहमिति शेषः, याचकविज इव याचनात्मकवृत्तिमान् विप्र इव, कथं प्रतिग्रहं दीयमानवस्तुग्रहणम् , अङ्गीकरोमि खीकरोमि, किच महाभ्यागतेनं महहातिषिभूतेन, अमुना देवेन, दीयमानं समप्यमाणं वस्तु, दुर्गतगृहस्थ इव दरिद्रगृहपतिरिव, राहन, अपरं पूर्वोक्तातिरिकम् , लब्धिमानं नीवत्वम् , आसादयिष्यामि प्राप्स्यामि, सुरैरपि, कृतस्तुतिः कृता स्तुतिः-वदान्यत्वप्रशंसा यस्य तादृशः, अहमिति शेषः, आभरणखण्डस्य एकमात्रस्याभूषणस्य, कृते, करं खहस्तम् , प्रसारयन् , अस्यैव दातुरेव वैमानिकस्य देवस्य, उपहास्यताम् उपहासयोग्यताम् , यास्यामि प्राप्स्यामि । निर्विचारेण प्रहणाग्रहणविचारशल्येन, भवतेति शेषः, ग्रहीतव्यः, एष हार इति शेषः [औ] ।
पसाद यतः, उपरोपभीरवाद् मीयान्तःपुरमयात्, भवसा, भरखमाणोऽपि भखीक्रियमाणोऽपि, पषा