SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ - १२१ तिलकमारी। वोपचारक्रियापराङ्मुखो भवितुम् , नापि यथाभिमतवस्तुप्रार्थनाविषयेणाभ्यर्थनेन कदर्थयितुम् , केवलमवलम्ब्य मध्यमं पन्थानमुपरचयामि तेऽञ्जलिम् , अनुगृहाण मां गृहाण मनःपरितोषाय मे मृपचन्द्र ! चन्द्रातपाभिधानं प्रधानमखिलानामपि स्वर्गभूषणानामासत्तिमात्रेणा प कृतसकलदुरितापहारं हारम् [ल]। एष किल पीयूषदानकृतार्थीकृतसकलार्थिसुरसार्थेन मथनविरतावन्धिना क्षीरोदेन प्रयत्नरक्षितात् प्रधानरत्नकोशादमृतसंभवशुक्तिगर्भप्रभवाण्यतिप्रभावन्ति परिणतामलकीफलस्थूलनिस्तलानि मुक्ताफलान्यादाय कौतुकेन स्वयं प्रथितः, कृतश्च स्वयंवरोत्सवानन्तरमसुरारिमन्दिरमाश्रयन्त्याः श्रियो मन्युगद्गदकण्ठेन कण्ठकाण्डमण्डनम् , देव्यापि कमलया कामकलिक्लान्तिहारी हरेरिति धृतो धृतिमत्या महान्तं कालम् , उपनीतश्च जन्मनि कुमारजयन्तस्य ज्येष्ठजायेति जातपुलकया पुलोमदुहितुः, तयापि परिरम्भविम्रमेषु निबिडपीडिताखण्डलोरस: सुरगजकुम्भपीठपृथुनो निजस्तनमण्डनस्य कृत्वातिदीर्घकालं मण्डनमर्पितः सखीप्रेमहतहृदयया मस्त्रियायाः सादृशलाघवमपि मन्दायते त्वदुपचारप्रवृत्तिनिरोधे औदासीन्यमालम्बत इत्यर्थः । अतः अस्मात् कारणात्, सर्वथा सर्व प्रकारेण, उपचारक्रियापरामुखः उपचारक्रियायां-त्वत्सेवात्मककार्य, परामुखः-उदासीनः, भवितुं न शक्नोमि । यथामिमतवस्तुप्रार्थनाविषयेण यथाभिमतं-यथाऽपेक्षम् , वस्तूनां-वराणाम् , या प्रार्थना तद्विषयेण, यथाऽभिमतं वरं प्रार्थयखेल्याकारकेणेत्यर्थः, अभ्यर्थनेन प्रार्थनेन कदर्थयितुं त्वां क्लेशयितुम् , अपि न शक्नोमि, किन्तु मध्यमं तयोर्मध्यवर्तिनम् , पन्थानं मार्गम् , अवलम्व्य, केवलं ते तुभ्यम्, अञ्जलिं पाणिपुटम् , उपरचयामि विरचयामि, हे नृपचन्द्र! नृपाणां मध्ये चन्द्रवदुज्वल | चन्द्रातपाभिधानं चन्द्रस्येवातपो द्युतिर्यस्येत्यन्यर्थतन्नामानम् , अखिलानामपि सर्वेषामपि, स्वर्गभूषणानां वर्गालङ्करणानाम् , प्रधानं श्रेष्ठम् , आसत्तिमात्रेण सान्निध्यमात्रेणापि, कृतसकलदुरितापहारं कृतः सकलानां दुरितानाम्-अभ्युदयप्रत्यूहानाम् , अपहारः-विध्वंसनं येन तादृशम् , इमं हारं रत्नमाल्यम् , मे मम, मनःपरितोषाय हृदयसन्तोषाय, गृहाण अङ्गीकुरु, तद्ब्रहणेन च माम् अनुगृहाण अनुगृहीतं कुरु [-] किल निश्चयेन, एष चन्द्रातपहारः, पीयूषदानकृताथीकृतसकलार्थिसुरसार्थन पीयूषदानेन-अमृतवितरणेन, कृतार्थीकृतः-परितोषितः, सकलानां-सर्वेषाम् , अर्थिनां-तत्प्रार्थिनाम् , सुराणा-देवानाम् , सार्थः-समूहो येन तादृशेन, क्षीरोदेन क्षीरसमुद्ररूपेण, मथनविरताधिना मथाद्-विलोउनाद्', विरतेन-निवृत्तेन, अधिना-समुद्रेण, प्रयत्नरक्षितात् प्रयोन-महता यत्नेन, रक्षितात् , प्रधानरत्नकोशात् मुख्यरत्नकोशसकाशात् , अमृतसम्भवशुक्तिगर्भप्रभवाणि अमृतसम्भवा-अमृतोत्पन्ना या शुक्तिः, तगर्भप्रभवाणि-तद्गर्भोद्भूतानि, अतिप्रभावन्ति अतिशयितकान्तिशालीनि, 'अतिमहाप्रभावाणि' इति पाठे तु अतिमहान्तः प्रभावा माहात्म्यानि येषां तादृशानि, पुनः परिणतामलकीफलस्थूलनिस्तलानि परिणतानि-परिपक्कानि. यानि आमलकीफलानि-धात्रीफलानि, तद्वत् स्थूलानि, निस्तलानि-वर्तुलानि च. मुक्ताफलानि, आदाय उद्धृत्य, कौतुकेन स्नेहातिशयेन, स्वयं खेनैव, प्रथितः गुम्फितः । च पुनः खयंवरोत्सवानन्तरं खयम्-आत्मनैव, वरः-पत्युवरणमिति स्वयंवरः, तदुत्सवानन्तरम् , असुरारिमन्दिरम् असुरारे:-विष्णोः, मन्दिरम् , आश्रयन्त्याः अधितिष्ठन्त्याः, श्रिया स्वप्रसूतलक्ष्म्याः, मन्युगद्गदकण्ठेन मन्युना-विश्लेषदुःखेन, गद्गदः-अव्यक्तस्वरः, यः कण्ठस्तेन, कण्ठकाण्डमण्डनं कण्ठकाण्डस्य-कण्ठनालस्य, मण्डनं भूषणम् , कृतः तद्भूषणरूपेण तत्र स्थापित इत्यर्थः । धृतिमत्या धैर्यवत्या, देव्या कमलया लक्ष्म्या अपि, हरेः विष्णोः, कामकेलिक्लान्तिहारीति कामकेलौ-रतिक्रीडायाम् , या क्लान्तिः-श्रान्तिः, तस्या हरणशील इति मत्वा, महान्तं दीर्घ कालं यावत् , धृतः स्वग्रीवायां परिहितः । च पुनः, पुलोमदुहितुः इन्द्राण्याः, कुमारजयन्तस्य जयन्तनानः कुमारस्य, जन्मनि जन्मोत्सवे, ज्येष्ठजायेति ज्येष्ठस्यखपत्युज्येष्ठधातुरिन्द्रस्य, भार्येति हेतोः, जातपुलकया आनन्दातिशयोद्भूतरोमाञ्चया, लक्ष्म्येति शेषः, उपनीतः तस्यै समर्पितः, इन्द्रस्य विष्णोश्च कश्यपात्मजत्वेन भ्रातृभावात् योरिन्द्रस्य ज्येष्ठत्वाच्च तस्या ज्येष्ठभार्यात्वं बोध्यम् । तया इन्द्राण्या अपि, परिरम्भविभ्रमेषु आलिङ्गनकेलिषु, निविडपीडिताखण्डलोरसः निबिडम्-अत्यन्तं यथा स्यात् तथा, पीडितंमर्दितम् , आखण्डलस्य-इन्द्रस्य, उरः-वक्षःस्थलं येन तादृशस्य, सुरगजकुम्भपीठपृथुनः सुरगजस्य-ऐरावतस्य, यः पाठ:-मूर्धस्थलम् , तद्वत् पृथुन:-स्थूलस्य, मिजस्तनमण्डलस्य मण्डलाकारस्वस्तनद्वन्वस्य, अतिदीर्घकालम् १६ तिलक.
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy