SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ भाचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग - ९ अवश्यमेव सुत्यजा भवेत् कीर्तेर्मधुरिमा एताभ्योऽप्यधिकेति भावः || ६ || अतिशयोक्तिरलंकृतिः । यया स आमोदवती विधेया, गानेन कीर्तेः सरसा रसज्ञा । आस्येन सा स्याजितपद्मरूपा, ४२५ सैवोदिता चाभयवत्यपि ज्ञैः ॥ ७ ॥ सरसा अन्वयः -- यथा स-आमोदवती विधेया कीर्त्तगीनेन रसज्ञा आस्येन सा जितपद्मरूपा स्यात् सैव शैः अभयवती भपि उक्ता ॥ ७ ॥ व्याख्या - यया की स-आमोदवती आमोदवत्या सहिता स- आमोदवती आमोदकारिणी कीर्तेः जिनेन्द्रकीर्तेः गानेन कीर्त्तनेन रसज्ञा जिह्वा सरसा रसवती विधेया कर्त्तव्या आस्येन मुखेन सा कीर्तिः जितपद्मरूपा जितम् पराजितम् पद्मरूपं कमलसौन्दर्य यया सा जितपद्मरूपा सैव सा एत्र कीर्तिरेव ज्ञैः पण्डितैः अभयवती निर्भयकारिका उदिता कथिता सा कीर्तिरेव सर्वाभयकारिणीत्यर्थः ॥ ७ ॥ यशसुवर्ण विहत्सकर्ण, सदोपकर्णी विदधाति नृणाम् । सा सत्यभामा च गिरा सुसीमा, सा लक्ष्मणा रुक्मिनृपखसा या ॥ ८ ॥ अन्त्रयः -- नृणां सा सत्यभामा च गिरा सुसीमा ला कक्ष्मणा या च eferrer विसत् सकर्ण यशः सुवर्णं सदोपकर्ण विदधाति ॥ . व्याख्या -- नृणाम्मनुष्याणां मध्ये सा प्रसिद्धा सत्यभामा कृsoपत्नी गिरा वाण्या वाचकशब्देन सुसीमा तदभिधाना सा लक्ष्मणा याच रुक्मिनृपखसा रुक्मिराज भगिनी रुक्मिणीति यावत् एताः
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy