SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-७ ३७५ पिक इत्यपीत्यमरः” उक्तिः पञ्चमालापः प्रिया मनोज्ञा जनानामिति शेषः सा उक्तिः जनेषु लोकेषु विनयात् अनुरागमुत्पाद्य कामम् मदनम् जनयांबभूव उत्पादयामास कामोत्पादिका जातेति भावः ।। __ अन्यत्र । राजाङ्गजाभ्युदयिताम् राज्ञः राज्यस्य अङ्गः राजाङ्ग: राजागाजायते इति राजाङ्गजः 'स्वाम्यमात्यसुहृत् कोशो राष्ट्र दुर्ग बलानि च राज्यांगालि प्रकृतय इति हैम:" तेन अभ्युदयी राजाङ्गजाभ्युदयी तस्य भावस्तत्ता ताम् राजागाजत्वेन भाग्यशालिनीम् दयिताङ्गरागात् दयित ईप्सितोऽङ्गरागो यस्य तस्मात् धाराम् रथांगविशे. षम् सैन्याग्रिमस्कन्धं वा अश्वगति विशेषम्बा "धोरितं बलितं प्लुतोतेजितोत्ते रितानि च, गतयः पञ्चधाराख्यास्तुरंगानां क्रमादिमा इति हैमः" पुपोष रक्ष विपरीततया धाराशब्दवैपरीत्येन राधाम् राम् काञ्चनं दधातीति राधा ताम् यद्वा रां विभ्रमं विलासं धारयतीति राधा ताम् विलासिताम् अथवा दानम् धीयते अने नेति राधा संप्रदानता ताम् अथवा राधा वृषभानुनन्दिनी तां न पुपोष न ररक्ष राधा वृन्दावनस्थितस्यैव कृष्णप्रिया द्वारकास्थितस्य तु काचन अन्या एवेति भावः प्रियापवनशालिवनप्रियाणाम् प्रियाणां प्रेयसीनां यत् पवनम् कूर्दनम् तेन शालते शोभते यत् वनम् समुद्रजलम् तत् प्रियम् मनोज्ञं येषां तेषां प्रियासहितजलविहारकर्तृणाम् उक्तिः मनोहरवचनम् विनयात माधुर्यात् जनेषु लोकेषु कामम् मदनम् अभिलाषम्बा जनयांबभूव उत्पादयामास ॥१७॥ ग्रीष्मर्तुराडू भुवि ददाह न शाखिनोऽन्यान् , स्वैः पत्रवाहनिवहैः परपत्रवाहान् । व्याशोषयन्नवजडाशयपङ्कभागान , मुक्त्वैवमेव सहकारमुखं स भीष्मः ॥१८॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy