SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतसूरिभणीता सरणी टीका. सर्ग-५ २६३ ... .wwww................ ..... रामपक्षे–कृतगुरुतपाः कृतम् विरचितम् गुरोः पितुर्वचनादिति शेषः तपश्चतुर्दशवर्ष यावद्वनवासरूपं येन स भूरीशानः प्रतिस्थलसस्कृतः ईशानः राजभिः भूरि बहुशः प्रतिस्खलसत्कृतः स्थाने स्थाने कृतादरः महासुदः महद्विराजमानः रजतसहितैरतिवच्छैारःखम् खयम् अतुषत् धनम् वनमपि पुष्पासारैरिवेत्यर्थः ससौरभम् ससौगन्धिकम् आदधे आचके ॥ कृष्णपक्षे-कृतमाचरितम् गुरुषु पित्रादिषु तपः तदीयसेवारूपं नियमं येन स कृतगुरुतपा भूरि बहुशः ईशानः नृपैः प्रतिस्थलसत्कृतः कुतादरः महासुदः शोभमानः वसुमती यशोमती नन्दगोपपत्नीं धात्री पात्रीशकार पिबत्यस्याः स्तन्यमिति पात्री "पातेष्टन ततो डी" ताम् स्तन्यदात्रीश्चकार वनम् समुद्रजलम् पुष्पासारैः कुसुमवृष्टिभिः सौग. न्धवत् आदधे चक्रे ॥ ३४॥ हरिपतिरतेः खेटात् सीताविशुद्धिरजायत, रुचिरभवने-लङ्कालाभे सपुण्यजने वने । अधृत न हरेर्लोकः कं कं बलं विभवं गुणैः, ऋयिकवणिजामास्यादेव स्थितिर्विदिताऽप्यतः ॥३५॥ अन्वयः-हरिपतिरतेः खेटात् लंकालाभे सपुण्यजने बने रुचिरभवने सीताविशुद्धिरजायत हरेर्लोकः गुणैः कं के बलं विभयं न अपत भतः ऋयिकवगिजामायादेव स्थितिविदिता ॥ ३५ ॥ व्याख्या-हरति पापमिति हरि संयमध्यानं वा स एव पतिः तत्र रतिरनुरागो यस्य तस्य हरिपतिरतेः संयमैकचित्तस्य ध्यानैकमनसो वा जिनेन्द्रस्य खेटात् मुद्रातः कायोत्सर्गमुद्राधारणतः सीतायाः मोक्षलक्ष्याः विशुद्धिः शोधनम् अजायत अलम् अत्यर्थम् कालामे
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy