SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ६४ बालबोधिनीविवृतिविभूषितं धर्मिद्वयगोचरः धर्म-धर्मिगोचरः, अत्र धर्मिधर्मशब्देन द्रव्यं व्यञ्जनपोयं च वदन्ति । अथाघोदाहरणमाह--"सच्चैतन्यमात्मनि" इति । -[ प्रमाण परि० ७ सूत्रम्-८] अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य विशेष्यत्वाद् मुख्यतया विवक्षणम्, सत्वाख्यव्यञ्जनपर्यायस्य तु विशेषणत्वादमुख्यतयेति धर्मद्वयगोचरो नैगमः प्रथमः । द्वितीयोदाहरणमाह-"वस्तु पर्यायवद्रव्यम्" ॥ ---[प्रमाण परि० ७ सूत्रम्-९] अत्र पर्यायवद्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यम् , वस्त्वारख्यस्य तु धर्मिणो विशेषणत्वेनाप्राधान्यमिति धर्मिद्वयगोचरो नैगमो द्वितीयः। अथ तृतीयोदाहरणम्---"क्षणमेकं सुखी विषयासक्तजीवः"। इति । -[प्रमाण० परि० ७ सूत्रम्-१०] . अत्र हि विषयासक्तजीवस्य द्रव्यस्य विशेष्यत्वात् प्राधान्यम् , धर्मद्वयगोचरत्वमुक्तम् । अत्र 'वस्तु पर्यायवद्र्व्यम्' इति धर्मिद्वयगोचरनैगमे । 'पर्यायवद्र्व्यम्' इत्यत्र पर्यायाख्यधर्मस्य विशेषणत्वेन विषयत्वं यद्यपि समस्ति तथापि तस्य विशेषणत्वे न निर्भरः किन्तु पर्यायवद्रव्यस्य विशिष्टस्यैव धर्मिणो विशेष्यत्वम्, तत्र तादात्येन वस्तुरूपधर्मिणो विशेषणत्वमिति विवक्षयैव धर्मिद्वयगोचरत्वमस्याभिमतम् । अत्र हि 'क्षणमेकं सुखी विषयासक्तजीवः' इति धर्म-धर्मिगोचरनैगमे
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy