________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । अथ सप्तनयसङ्ख्यामाह-अयो द्रव्यार्थिकनयः, तस्य त्रयो मेदाः-नैगम-सङ्ग्रह-व्यवहारभेदात् ।
द्वितीयः पर्यायार्थिकनयः, तस्य ऋजुसूत्र-शब्द-समभिरूद्वैवम्भूतनयभेदाचत्वारो भेदाः। तदुभयोभैदसङ्ग्रहे च सप्तैव नयाः ।
"पञ्चैव नयाः, षडेव नयाः, चत्वार एव मूलनया" प्रवचनसारोद्धारवृत्तौ [१२४ द्वारे] ।
ranmmms
WM
अथ नयसङ्ख्यानिरूपणम्
अथ द्रव्यार्थिकनयस्त्रिविधः, पर्यायार्थिकनयश्चतुर्विधः, तयोर्मेलने सप्त नया भवन्तीत्येवं सङ्ख्यामुपदर्शयति-अथेति । तस्य व्यार्थिकनयस्य । नैगमेति नैगमः सङ्ग्रहो व्यवहारश्चेत्येवं द्रव्यार्थिकनयस्य त्रयो भेदा इत्यर्थः । तस्य पर्यायार्थिकनयस्य, अस्य चत्वारो भेदाः' इत्यनेनान्वयः, ऋजुसूत्रः शब्दः समभिरूढ एवम्भूत इत्येवं पर्यायार्थिकनयस्य चत्वारो भेदा इत्यर्थः । तदुभयोः द्रव्यार्थिक-पर्यायार्थिकयोः । भेदसङ्ग्रहे भेदानां त्रयाणां चतुर्जा विशेषाणां सङ्ग्रहे मेलने । द्रव्यार्थिकस्य पूर्वोक्तास्त्रयो भेदाः, पर्यायार्थिकस्य ऋजुसूत्र-शब्दौ, शब्दत्वेन शब्द-समभिरूदैवम्भूतानां ग्रहणमिति तत्सङ्ग्रहे पञ्चैव नया इत्याह । नैगमस्य सामान्यग्राहिणः सङ्ग्रहे विशेषग्राहिणस्तस्य व्यवहारेऽन्तर्भाव इति नैगमनयोऽतिरिक्तो नास्तीति द्रव्यार्थिकस्य द्वौ भेदौ, पर्यायार्थिकस्य यथोक्ता ऋजुसूत्रादयश्चत्वारो भेदा इति तत्सङ्ग्रहे षडेव नया इत्याह । अथवा द्रव्यार्थिकस्य सङ्ग्रह-व्यवहारौ द्वौ भेदौ, पर्यायार्थिकस्य ऋजुसूत्र-शब्दौ, शब्दे च शब्दादीनां त्रयाणामन्तर्भावः, तयोः सझन्हे